Skip to content

Instantly share code, notes, and snippets.

@Akhilesh28
Last active September 12, 2016 05:36
Show Gist options
  • Save Akhilesh28/fe8b8e180f64b72e64751bc31cb6d323 to your computer and use it in GitHub Desktop.
Save Akhilesh28/fe8b8e180f64b72e64751bc31cb6d323 to your computer and use it in GitHub Desktop.
Final stops list for Sanskrit
"""This lsit is taken from various sources and can be verified at
``www.spokensanskrit.de``
"""
__author__ = 'Akhilesh S. Chobey <akhileshchobey03@gmail.com>'
STOPS_LIST = [ 'अहम्',
'आवाम्',
'वयम्',
'माम्, मा',
'आवाम्',
'अस्मान्, नः',
'मया',
'आवाभ्याम्',
'अस्माभिस्',
'मह्यम्, मे',
'आवाभ्याम्, नौ',
'अस्मभ्यम्, नः',
'मत्',
'आवाभ्याम्',
'अस्मत्',
'मम, मे',
'आवयोः',
'अस्माकम्, नः',
'मयि',
'आवयोः',
'अस्मासु',
'त्वम्',
'युवाम्',
'यूयम्',
'त्वाम्, त्वा',
'युवाम्, वाम्',
'युष्मान्, वः' ,
'त्वया',
'युवाभ्याम्',
'युष्माभिः',
'तुभ्यम्, ते',
'युवाभ्याम्, वाम्',
'युष्मभ्यम्, वः',
'त्वत्',
'युवाभ्याम्',
'युष्मत्',
'तव, ते',
'युवयोः, वाम्',
'युष्माकम्, वः',
'त्वयि',
'युवयोः',
'युष्मासु',
'सः',
'तौ',
'ते',
'तम्',
'तौ',
'तान्',
'तेन',
'ताभ्याम्',
'तैः',
'तस्मै',
'ताभ्याम्',
'तेभ्यः',
'तस्मात्',
'ताभ्याम्',
'तेभ्यः',
'तस्य',
'तयोः',
'तेषाम्',
'तस्मिन्',
'तयोः',
'तेषु',
'सा',
'ते',
'ताः',
'ताम्',
'ते',
'ताः',
'तया',
'ताभ्याम्',
'ताभिः',
'तस्यै',
'ताभ्याम्',
'ताभ्यः',
'तस्याः',
'ताभ्याम्',
'ताभ्यः',
'तस्य',
'तयोः',
'तासाम्',
'तस्याम्',
'तयोः',
'तासु',
'तत्',
'ते',
'तानि',
'तत्',
'ते',
'तानि',
'तया',
'ताभ्याम्',
'ताभिः',
'तस्यै',
'ताभ्याम्',
'ताभ्यः',
'तस्याः',
'ताभ्याम्',
'ताभ्यः',
'तस्य',
'तयोः',
'तासाम्',
'तस्याम्',
'तयोः',
'तासु',
'अयम्',
'इमौ',
'इमे',
'इमम्',
'इमौ',
'इमान्',
'अनेन',
'आभ्याम्',
'एभिः',
'अस्मै',
'आभ्याम्',
'एभ्यः',
'अस्मात्',
'आभ्याम्',
'एभ्यः',
'अस्य',
'अनयोः',
'एषाम्',
'अस्मिन्',
'अनयोः',
'एषु',
'इयम्',
'इमे',
'इमाः',
'इमाम्',
'इमे',
'इमाः',
'अनया',
'आभ्याम्',
'आभिः',
'अस्यै',
'आभ्याम्',
'आभ्यः',
'अस्याः',
'आभ्याम्',
'आभ्यः',
'अस्याः',
'अनयोः',
'आसाम्',
'अस्याम्',
'अनयोः',
'आसु',
'इदम्',
'इमे',
'इमानि',
'इदम्',
'इमे',
'इमानि',
'अनेन',
'आभ्याम्',
'एभिः',
'अस्मै',
'आभ्याम्',
'एभ्यः',
'अस्मात्',
'आभ्याम्',
'एभ्यः',
'अस्य',
'अनयोः',
'एषाम्',
'अस्मिन्',
'अनयोः',
'एषु',
'एषः',
'एतौ',
'एते',
'एतम्, एनम्',
'एतौ, एनौ',
'एतान्, एनान्',
'एतेन',
'एताभ्याम्',
'एतैः',
'एतस्मै',
'एताभ्याम्',
'एतेभ्यः',
'एतस्मात्',
'एताभ्याम्',
'एतेभ्यः',
'एतस्य',
'एतस्मिन्',
'एतेषाम्',
'एतस्मिन्',
'एतस्मिन्',
'एतेषु',
'एषा',
'एते',
'एताः'
'एताम्, एनाम्',
'एते, एने',
'एताः, एनाः',
'एतया, एनया',
'एताभ्याम्',
'एताभिः',
'एतस्यै',
'एताभ्याम्',
'एताभ्यः',
'एतस्याः',
'एताभ्याम्',
'एताभ्यः',
'एतस्याः',
'एतयोः, एनयोः',
'एतासाम्',
'एतस्याम्',
'एतयोः, एनयोः',
'एतासु',
'एतत्, एतद्',
'एते',
'एतानि',
'एतत्, एतद्, एनत्, एनद्',
'एते, एने',
'एतानि, एनानि',
'एतेन, एनेन',
'एताभ्याम्',
'एतैः',
'एतस्मै',
'एताभ्याम्',
'एतेभ्यः',
'एतस्मात्',
'एताभ्याम्',
'एतेभ्यः',
'एतस्य',
'एतयोः, एनयोः',
'एतेषाम्',
'एतस्मिन्',
'एतयोः, एनयोः',
'एतेषु',
'असौ',
'अमू',
'अमी',
'अमूम्',
'अमू',
'अमून्',
'अमुना',
'अमूभ्याम्',
'अमीभिः',
'अमुष्मै',
'अमूभ्याम्',
'अमीभ्यः',
'अमुष्मात्',
'अमूभ्याम्',
'अमीभ्यः',
'अमुष्य',
'अमुयोः',
'अमीषाम्',
'अमुष्मिन्',
'अमुयोः',
'अमीषु',
'असौ',
'अमू',
'अमूः',
'अमूम्',
'अमू',
'अमूः',
'अमुया',
'अमूभ्याम्',
'अमूभिः',
'अमुष्यै',
'अमूभ्याम्',
'अमूभ्यः',
'अमुष्याः',
'अमूभ्याम्',
'अमूभ्यः',
'अमुष्याः',
'अमुयोः',
'अमूषाम्',
'अमुष्याम्',
'अमुयोः',
'अमूषु',
'अमु',
'अमुनी',
'अमूनि',
'अमु',
'अमुनी',
'अमूनि',
'अमुना',
'अमूभ्याम्',
'अमीभिः',
'अमुष्मै',
'अमूभ्याम्',
'अमीभ्यः',
'अमुष्मात्',
'अमूभ्याम्',
'अमीभ्यः',
'अमुष्य',
'अमुयोः',
'अमीषाम्',
'अमुष्मिन्',
'अमुयोः',
'अमीषु',
'कः',
'कौ',
'के',
'कम्',
'कौ',
'कान्',
'केन',
'काभ्याम्',
'कैः',
'कस्मै',
'काभ्याम्',
'केभ्य',
'कस्मात्',
'काभ्याम्',
'केभ्य',
'कस्य',
'कयोः',
'केषाम्',
'कस्मिन्',
'कयोः',
'केषु',
'का',
'के',
'काः',
'काम्',
'के',
'काः',
'कया',
'काभ्याम्',
'काभिः',
'कस्यै',
'काभ्याम्',
'काभ्यः',
'कस्याः',
'काभ्याम्',
'काभ्यः',
'कस्याः',
'कयोः',
'कासाम्',
'कस्याम्',
'कयोः',
'कासु',
'किम्',
'के',
'कानि',
'किम्',
'के',
'कानि',
'केन',
'काभ्याम्',
'कैः',
'कस्मै',
'काभ्याम्',
'केभ्य',
'कस्मात्',
'काभ्याम्',
'केभ्य',
'कस्य',
'कयोः',
'केषाम्'
'कस्मिन्',
'कयोः',
'केषु',
'भवान्',
'भवन्तौ',
'भवन्तः',
'भवन्तम्',
'भवन्तौ',
'भवतः',
'भवता',
'भवद्भ्याम्',
'भवद्भिः',
'भवते',
'भवद्भ्याम्',
'भवद्भ्यः',
'भवतः',
'भवद्भ्याम्',
'भवद्भ्यः',
'भवतः',
'भवतोः',
'भवताम्',
'भवति',
'भवतोः',
'भवत्सु',
'भवती',
'भवत्यौ',
'भवत्यः',
'भवतीम्',
'भवत्यौ',
'भवतीः',
'भवत्या',
'भवतीभ्याम्',
'भवतीभिः',
'भवत्यै',
'भवतीभ्याम्',
'भवतीभिः',
'भवत्याः',
'भवतीभ्याम्',
'भवतीभिः',
'भवत्याः',
'भवत्योः',
'भवतीनाम्',
'भवत्याम्',
'भवत्योः',
'भवतीषु',
'भवत्',
'भवती',
'भवन्ति',
'भवत्',
'भवती',
'भवन्ति',
'भवता',
'भवद्भ्याम्',
'भवद्भिः',
'भवते',
'भवद्भ्याम्',
'भवद्भ्यः',
'भवतः',
'भवद्भ्याम्',
'भवद्भ्यः',
'भवतः',
'भवतोः',
'भवताम्',
'भवति',
'भवतोः',
'भवत्सु',
'अये',
'अरे',
'अरेरे',
'अविधा',
'असाधुना',
'अस्तोभ',
'अहह',
'अहावस्'
'आम्',
'आर्यहलम्',
'आह',
'आहो',
'इस्',
'उम्',
'उवे',
'काम्',
'कुम्',
'चमत्',
'टसत्',
'दृन्',
'धिक्',
'पाट्',
'फत्',
'फाट्',
'फुडुत्',
'बत',
'बाल्',
'वट्',
'व्यवस्तोभति (व्यवस्तुभ् }',
'षाट्',
'स्तोभ',
'हुम्मा',
'हूम्',
'अति',
'अधि',
'अनु',
'अप',
'अपि',
'अभि',
'अव',
'आ',
'उद्',
'उप',
'नि',
'निर्',
'परा',
'परि',
'प्र',
'प्रति',
'वि',
'सम्',
'अथवा,उत ',
'अन्यथा',
'इव',
'च',
'चेत्,यदि ',
'तु,परन्तु ',
'यतः,करणेन,हि,यतस्,यदर्थम्,यदर्थे,यर्हि,यथा,यत्कारणम्,येन,ही,हिन',
'यथा,यतस्',
'यद्यपि',
'यात्,अवधेस्,यावति',
'येन प्रकारेण',
'स्थाने',
'अह',
'एव',
'एवम्',
'कच्चित्',
'कु',
'कुवित्',
'कूपत्',
'च',
'चण्',
'चेत्',
'तत्र',
'नकिम्',
'नह',
'नुनम्',
'नेत्',
'भूयस्',
'मकिम्',
'मकिर्',
'यत्र',
'युगपत्',
'वा',
'शश्वत्',
'सूपत्',
'ह',
'हन्त',
'हि']
Sign up for free to join this conversation on GitHub. Already have an account? Sign in to comment