Skip to content

Instantly share code, notes, and snippets.

@aso2101
Last active October 30, 2017 21:02
Show Gist options
  • Save aso2101/0322b33d0a60d7d96179fe2747196855 to your computer and use it in GitHub Desktop.
Save aso2101/0322b33d0a60d7d96179fe2747196855 to your computer and use it in GitHub Desktop.
A collection of Sanskrit verses for beginning students

[X] Ind.Sp. 101 = PaTa.3.96 :simple:nominal:kr̥tya:

anityāni śarīrāni vibhavo naiva śāśvataḥ | nityaṁ saṁnihitō mr̥tyuḥ kartavyō dharmasaṁgrahaḥ ||

[X] Sūktimuktāvalī 4.75 :singular:dual:plural:satisaptamī:

jāte jagati vālmīkau śabdaḥ kavir iti sthitaḥ | vyāse jāte kavī ceti kavayaś ceti daṇḍini || http://prakrit.info/sanskrit/readings/sumu-4-75.html

[ ] Unknown 1

upamā kālidāsasya bhāraver arthagauravaṃ | daṇḍinaḥ padalālityaṃ māghe santi trayo guṇāḥ ||

[ ] Ind.Sp. 172 = PaTa.1.40 :simple:ñan:liṅ:

apradhānaḥ pradhānaḥ syāt sēvatē yadi pārthivam | pradhāno ’py apradhānaḥ syād yadi sēvāvivarjitaḥ ||

[ ] Ind.Sp. 213 = Hito.1.122 :simple:liṅ:

arthanāśaṁ manastāpaṁ gr̥hē duścaritāni ca | vañcanaṁ cāpamānaṁ ca matimān na prakāśayēt ||

[X] Ind.Sp. 214 = Ghaṭak. in Nītis. 4

arthasya puruṣō dāsō dāsas tv arthō na kasyacit | iti satyaṁ mahārāja baddhō ’smy arthēna kauravaiḥ || http://prakrit.info/sanskrit/readings/indsp-214.html

[X] Ind.Sp. 219 = PaTa.1.179, 2.126

arthānām arjanē duḥkham arjitānāṃ ca rakṣaṇē | āye duḥkhaṁ vyayē duḥkhaṃ dhig arthāḥ kaṣṭasaṁśrayāḥ || http://prakrit.info/sanskrit/readings/pata-1-179.html

[ ] Ind.Sp. 226 = PaTa.2.92 = Hito.1.117 :simple:laṭ:upamā:

arthēna tu vihīnasya puruṣasyālpamēdhasaḥ | ucchidyantē kriyāḥ sarvā grīṣmō kusaritō yathā ||

[X] Ind.Sp. 302 = MaBhā.13.6414 :nominal:prathamā:

ahiṁsā satyavacanaṁ sarvabhūtānukampanam | śamō dānaṁ yathāśakti gārhasthyō dharma uttamaḥ || http://prakrit.info/sanskrit/readings/mabha-13-6414.html

[ ] Ind.Sp. 303 = Kā.Nīt.2.32 :nominal:simple:prathamā:

ahiṁsā sūnr̥tā vāṇī satyaṁ śaucaṁ dayā kṣamā | varṇināṁ liṅgināṁ caiva sāmānyō dharma ucyatē ||

[ ] Ind.Sp. 351 = PaTa.2.120

āpatkālē tu saṁprāptē yan mitraṁ mitram ēva tat | vr̥ddhikālē tu saṁprāptē durjanō ’pi suhr̥d bhavēt ||

[ ] Ind.Sp. 352 = Hito.1.66 :satisaptamī:liṅ:

āpatsu mitraṁ jānīyād yuddhē śūram r̥ṇe śucim | bhāryāṁ kṣīṇēṣu vittēṣu vyasanēṣu ca bāndhavān ||

[ ] Ind.Sp. 353 = Śā.Pa.Mahatāṁ Praśaṁsā 6 :simple:laṭ:

āpatsv ēva hi mahatāṁ śaktir abhivyajyatē na saṁpatsu | agurōs tathā na gandhaḥ prāg asti yathāgnipatitasya ||

[ ] Ind.Sp. 384 = Śā.Pa.Santōṣapraśaṁsā 11

ārōgyaṁ vidvattā sajjanamaitrī mahākulē janma | svādhīnatā ca puṁsāṁ mahad aiśvaryaṁ vināpy arthaiḥ ||

[X] Ind.Sp. 385 = MaBhā.5.1055

ārōgyam ānr̥ṇyam avipravāsaḥ sadbhir manuṣyaiḥ saha saṁprayōgaḥ | sapratyayā vr̥ttir abhītavāsaḥ ṣaḍjīvalōkasya sukhāni rājan || http://prakrit.info/sanskrit/readings/mabha-5-1055.html

[ ] Ind.Sp. 432 = PaTa.1.5 :nāmadhātu:

iha lōka hi dhanināṁ parō ’pi svajanāyatē | svajanō ’pi daridrāṇāṁ tatkṣaṇād durjanāyatē ||

[ ] Ind.Sp. 469 = Vikramaca.68

udyamaḥ sāhasaṁ dhairyaṁ balaṁ buddhiḥ parākramaḥ | ṣaḍ ētē yasya tiṣṭanti tasya dēvō ’pi śaṅkatē ||

[ ] Ind.Sp. 470 = PaTa.2.139 :laṭ:

udyamēna hi sidhyanti kāryāṇi na manōrathaiḥ | na hi suptasya siṁhasya praviśanti mukhē mr̥gāḥ ||

[ ] Ind.Sp. 12 = PaTa.4.42 :kr̥tya:nominal:satisaptamī:

akr̥tyaṁ naiva kartavyaṁ prāṇatyāgē ’pi saṁsthitē | na ca kr̥tyaṁ parityājyaṁ dharma eṣa sanātanaḥ ||

[ ] Ind.Sp. 20 = PaTa.2.154 :bahuvrīhi:

agnihōtraphalā vēdāḥ śīlavr̥ttiphalaṁ śrutam | ratiputraphalā dārā dattabhuktaphalaṁ dhanaṁ ||

[X] Ind.Sp. 416 = MaBhā.3.121 = Hito.1.7

ijyādhyayanadānāni tapaḥ satyaṁ kṣamā damaḥ | alōbhaḥ iti mārgō ’yaṁ dharmasyāṣṭavidhaḥ smr̥taḥ || http://prakrit.info/sanskrit/readings/mabha-3-121.html

[ ] Ind.Sp. 579 = Hito.2.22 :lōṭ:

ēhi gaccha patōttiṣṭha vada maunaṁ samācara | ēvam āśāgrahagrastaiḥ krīḍanti dhaninō ’rthibhiḥ ||

[ ] Ind.Sp. 587 = Hito.2.27

kathaṁ nāma na sēvyantē yatnataḥ paramēśvarāḥ | acirēṇaiva ye tūṣṭāḥ pūrayanti manōrathān ||

[ ] Ind.Sp. 605 = Śā.Pa.Udārapraśaṁsā 12 :liṭ:

karṇas tvacaṁ śibir māṁsaṁ jīvaṁ jīmūtavāhanaḥ | dadau dadhīcir asthīni nāsty adēyaṁ mahātmanām ||

[ ] Ind.Sp. 609 = Kāvyapra.p.158

karpūra iva dagdhō ’pi śaktimān yō janē janē | namō ’stv avāryavīryāya tasmai makarakētavē ||

[ ] Ind.Sp. 621 = Cāṇ.39 (?)

kaṣṭā vr̥ttiḥ parādhīnā kaṣṭō vāsō nirāśrayaḥ | nirdhanō vyavasāyaś ca sarvakaṣṭā daridratā ||

[ ] Ind.Sp. 652 = MaBhā.1.243 :simple:laṭ:

kālaḥ suptēṣu jāgarti kālō hi duratikramaḥ | kālaḥ sarvēṣu bhūtēṣu caraty avidhr̥taḥ samaḥ ||

[ ] Ind.Sp. 653 = MaBhā.1.241 :simple:laṭ:

kālaḥ sr̥jati bhūtāni kālaḥ saṁharatē prajā | nirdahati prajāḥ kālaḥ kālaḥ śamayatē punaḥ ||

[ ] Ind.Sp. 655 = Padasaṅgraha 15 :lōṭ:

kālidāsakavitā navaṁ vayō māhiṣaṁ dadhi saśarkaraṁ payaḥ | aiṇamāṁsam abalā ca kōmalā saṁbhavantu mama janmajanmani ||

[ ] Ind.Sp. 659 = Śā.Pa.Paṇḍitapraśaṁsā 6 :simple:tr̥tīyā:

kāvyaśāstravinōdēna kālō gacchati dhīmatām | vyasanēna tu mūrkhāṇāṁ nidrayā kalahēna vā ||

[ ] Ind.Sp. 668 = PaTa.1.440 :laṭ:

kiṁ karōty ēva pāṇḍityam asthāne viniyōjitam | andhakārapraticchannē ghaṭē dīpa ivāhitaḥ ||

[ ] Ind.Sp. 683 = Hito.2.49

kim apy asti svabhāvēna sundaraṁ vāpy asundaram | yad ēva rōcatē yasmai bhavēt tat tasya sundaram ||

[ ] Ind.Sp. 697 = PaTa.5.17 :nominal:liṭ:viśēṣaṇa:

kuputrō ’pi bhavēt puṁsāṁ hr̥dayānandakārakaḥ | durvinītaḥ kurūpō ’pi mūrkhō ’pi vyasanī khalaḥ ||

[ ] Ind.Sp. 707 = Cāṇ.58 (?) :tr̥tīyā

kulīnaiḥ saha saṁparkaṁ paṇḍitaiḥ saha mitratām | jātibhiś ca samaṃ mēlaṁ kurvāṇo na vinaśyati ||

[ ] Ind.Sp. 715 = Nītisāra 18

kr̥tasya karaṇaṁ nāsti mr̥tasya maraṇaṁ tathā | gatasya śōcanā nāsti ētad vēdavidāṁ matam ||

[ ] Ind.Sp. 780 = PaTa.ed.orn.1.218

kṣaṇikā sarvasaṁskārā buddhēnōktaṁ mr̥ṣā vacaḥ | cintayantō yataḥ kāntāṁ nityam akṣaṇikā vayam ||

[ ] Ind.Sp. 782 = Hito.2.171

kṣamā śatrau ca mitrē ca yatīnām ēva bhūṣaṇam | aparādhēṣu sattvēṣu nr̥pāṇāṁ saiva dūṣaṇam ||

[ ] Ind.Sp. 796 = MaBhā.13.302 :laṭ:

kṣētraṁ puruṣakāras tu daivaṁ bījam udāhr̥tam | kṣētrabījasamāyōgāt tataḥ sasyaṁ samr̥dhyatē ||

[ ] Ind.Sp. 800 = MaBhā.1.3069 :participle:laṭ:mātra:

khalaḥ sarṣapamātrāṇi paricchidrāṇi paśyati | ātmanō vilvamātrāṇi paśyann api na paśyati ||

[ ] Ind.Sp. 809 = Hito.Pr.43 :ñan

gaṅgāhīno hatō dēśō viydāhīnaṁ hataṁ kulam | aprasūtā hatā nārī hatō yajñās tv adakṣiṇaḥ ||

[ ] Ind.Sp. 810 = Sān.D.321 (?) :relative:lōṭ:cēt:

gaccha gacchasi cēt kānta panthānaḥ santu tē śivāḥ | mamāpi janma tatraiva bhūyād yatra gatō bhavān ||

[ ] Ind.Sp. 818 = Vikramaca.146 :liṅ:kr̥tya:

gatē śōkō na kartavyō bhaviṣyaṁ naiva cintayēt | vartamānēṣu kāryēṣu vartanīyaṁ vicakṣaṇaiḥ ||

[ ] Ind.Sp. 823 = Vikramaca.286 :lr̥ṭ:

gandhair mālyais tathā dhūpair vividhair bhūṣaṇair api | vāsōbhiḥ śayanaiś caiva vidhavā kiṁ kariṣyati ||

[ ] Ind.Sp. 854 = Śā.Pa.Guṇapraśaṁsā 3 :simple:laṭ:

guṇāḥ sarvatra pūjyantē pitr̥vaṁśō nirarthakaḥ | vāsudēvaṁ namasyanti vasudēvaṁ na tē janāḥ ||

[ ] Ind.Sp. 865 = Bhartr̥.1.16 :liṭ:aluksamāsa:

guruṇā stanabhāreṇa mukhacandrēṇa bhāsvatā | śanaiścarābhyāṁ pādābhyāṁ rējē grahamayīva sā ||

[ ] Ind.Sp. 869 = Kāma.Nīti.10.29

guru vittaṁ tatō mitraṁ tasmād bhūmir garīyasī | bhūmēr vibhūtayaḥ sarvās tābhyō bandhusuhr̥gaṇāḥ ||

[ ] Ind.Sp. 929 = Kāśīkhaṇḍa 37.109 :nāmadhātu:

jaḍāny api ca bījāni kālaṁ saṁprāpya cātmanaḥ | aṅkurayanti kālāc ca puṣpyanti ca phalanti ca ||

[ ] Ind.Sp. 940 = Bhartr̥.2.21 :laṭ

jayanti tē sukr̥tinō rasasiddhāḥ kavīśvarāḥ | nāsti yēṣāṁ yaśaḥkāyē jarāmaraṇajaṁ bhayam ||

[ ] Ind.Sp. 1338 = MaBhā.5.1435

dhr̥tiḥ śamō damaḥ śaucaṁ kāruṇyaṁ vāganiṣṭurā | mitrāṇāṁ cānabhidrōhaḥ saptaitāḥ samidhaḥ śriyaḥ ||

[ ] Ind.Sp. 1442 = Sāhityadarpaṇa 2

naratvaṁ durlabhaṁ lōkē vidyā tatra sudurlabhā | kavitvaṁ durlabhaṁ tatra śaktis tatra sudurlabhā || 1442

[ ] Ind.Sp. 1488 = PaTa.1.4 :relative:laṭ:

na sā vidyā na tac chīlaṁ na tad dānaṁ na sā kalā | arthārthibhir na tad dhairyaṁ dhanināṁ yan na kīrtyatē ||

[ ] IndSp. 1489 = Hito.3.61 :relative:laṭ:

na sā sabhā yatra na santi vr̥rddhā vr̥ddhā na yē tē na vadanti dharmam | dharmaḥ sa nō yatra na satyam asti satyaṁ na tad yad bhayam abhyupaiti ||

[X ] Bhartr̥. Vairāgya. 144 (ed. Kosambi)

http://prakrit.info/sanskrit/readings/bhartr-144.html

[ ] Unknown

upamā kālidāsasya bhāravēr arthagauravaṁ daṇḍinaḥ padalālityaṁ māghē santi trayō guṇaḥ

[X] PaTa.1.51 (Olivelle)

kō ’tibhāraḥ samarthānāṁ kiṁ dūraṁ vyavavasāyinām kō vidēśaḥ suvidyānāṁ kaḥ paraḥ priyavādinām http://prakrit.info/sanskrit/readings/pata-1-179.html

[ ] Ind.Sp. 1064 = Śa.Tr. 2.186 :lōṭ

tyaja hiṁsāṁ guru dayāṁ bhaja dharmaṁ sanātanam | svadēhēnāpi sattvānāmṁ vidhēgy upakr̥tiṁ tathā ||

[ ] Ind.Sp. 1068 = Kām.Nītiś.4.24 :simple:laṭ:

tyāgaḥ satyaṁ ca śaucyaṁ ca traya ētē mahāguṇāḥ | prāpnōti hi guṇān sarvān ētair yuktō narādhipaḥ ||

[ ] Ind.Sp. 1083 :liṭ

tvaṁ priyā cec cakōrākṣi svargalōkasukhēna kim | tvaṁ priyā yadi na syā mē svargalōkasukhēna kim ||

[ ] Ind.Sp. 1113 = Vikramaca. 269 :r̥kārānta

daridrō vyasanī vr̥ddhō vyādhitō vikalas tathā | patitaḥ kr̥paṇō vāpi strīṇāṁ bhartā parā gatiḥ ||

[ ] Ind.Sp. 1173 = Cāṇakya. 98 :nominal:īkārānta:

duradhītā viṣaṁ vidyā ajīrṇē bhōjanaṁ viṣaṁ | viṣaṁ gōṣṭhī daridrasya vr̥ddhasya taruṇī viṣam ||

[ ] Ind.Sp. 1180 = Cāṇakya. 25 :kr̥tya:ikārānta

durjanaḥ parihartavyō vidyayālaṁkr̥tō ’pi san | maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṁkaraḥ ||

[ ] Ind.Sp. 1316 = Mahābhārata 3.95 :ṇini:liṭ:

dharmaśāstrārthakuśalāḥ kulīnāḥ satyavādinaḥ | samāḥ śatrau ca mitrē ca nr̥patēḥ syuḥ sabhāsadaḥ ||

[ ] Ind.Sp. 1318 = Hitōp. 25

dharmārthakāmamōkṣāṇāṁ yasyaikō ’pi na vidyatē | ajagalastnasyēva tasya janma nirarthakam ||

[ ] Ind.Sp. 1343 = Hitōp. 1.65 :laṭ:ātmanēpadam:

na kaścit kasyacin mitraṁ na kaścit kasyacid ripuḥ | kāraṇād ēva jāyantē mitrāṇi ripavas tathā ||

[ ] Ind.Sp. 1374 = Cāṇakya.75 :ukārānta

na ca vidyāsamō bandhur na ca vyādhisamō ripuḥ | na cāpatyasamaḥ snēhō na ca daivāt paraṁ balam ||

Sign up for free to join this conversation on GitHub. Already have an account? Sign in to comment