Skip to content

Instantly share code, notes, and snippets.

@funderburkjim
Last active January 21, 2020 19:20
Show Gist options
  • Save funderburkjim/be63c2a034770cf42f01b8e2955d9f9f to your computer and use it in GitHub Desktop.
Save funderburkjim/be63c2a034770cf42f01b8e2955d9f9f to your computer and use it in GitHub Desktop.
; matches for "¦ *[a-zA-Z]+\(e\|O\|A[mM]\) " in buffer: vcp.txt
; These have a '0' (zero) in line. Probably verbs. 2295 cases.
51:aMSa¦ viBAjane ada0 cu0 uBa0 . aMSayati te AMSiSat ta .
212:aMsa¦ viBAjane ada0 cu0 uBa0 aMsayati te AMsisat ta .
245:aMha¦ BAsane ada0 uBa0 . aMhayati te AYjihat ta .
281:aka¦ vakragatO BvA0 pa0 GawAdi . akati AkIt . akayati .
726:akza¦ vyAptO saMhatO ca BvA0 pa0 vew . akzati akzRoti
1346:aga¦ vakragatO BvAdi0 para0 GawAdi . agati AgIt . agayati .
1382:agada¦ nIrogatve kaRqvA0 para0 . agadyati AgadyIt--AgadIt .
3431:aGa¦ pApakaraRe adantacurA0 uBaya0 aka0 . aGayati--te .
3657:aNka(nka)¦ saMKyAkaraRe cihrayuktakaraRe adantacurAdi0 uBa0
3867:aNga¦ cihnayuktakaraRe adantacurAdi uBaya0 sakarmmakaH sew .
4886:aca¦ avispazwakaTane gatO ca uBaya0 BvAdi0 saka0 sew ktvA
4892:aca(ancu)¦ gatO pUjAyAYca pa0 saka0 sew . tatra aca
4917:aca¦ gatO pUjAyAm idit uBa0 saka0 seW ktvA vew .
5361:aja¦ zatO kzepaRe ca BvAdi0 para0 saka0 sew . ajati .
5366:aja¦ dIptO idit curAdi0 uBaya0 sew aka0 . aYjayati
6249:awa¦ gatO BvAdi0 saka0 para0 sew . awati AwIt .
6254:awa¦ gagO idit BvA0 Atma0 saka0 sew . ARwate ARwizwa .
6278:awwa¦ atikrame baDe ca BvAdi0 Atma0 saka0 sew . awwate .
6283:awwa¦ anAdare curAdi0 uBaya0 saka0 sew . awwayati te!
6342:aWa¦ gatO BvAdi0 para0 saka0 sew . aWati . AWIt .
6345:aWa¦ gatO idit A0 BvAdi0 saka0 sew . aRWate .
6349:aqa¦ adyame BvAdi0 para0 saka0 sew . aqati AqIt .
6352:aqa¦ vyAptO svAdi0 para0 aka0 sew . yeda evAsya prayogaH .
6362:aRa¦ Sabde BvAdi0 para0 aka0 sew . aRati . ARIt .
6365:aRa¦ jIvane divA0 Atma0 aka0 sew . aRyate ARizwa .
6552:ata¦ vanDane idit BvA0 para0 saka0 sew . antati . AntIt
6556:ata¦ banDane BvAdi0 para0 saka0 sew . atati . AtIt .
8278:ada¦ banDane BvA0 para0 idit saka0 sew . andati AndIt .
8281:ada¦ BakzaRe ca adA0 para0 saka0 aniw . atti ava-
11320:ana¦ jIvane adA0 para0 aka0 sew . aniti AnIt . GaY
11335:ana¦ jIvane divA0 Atma0 aka0 sew . anyate Anizwa .
16827:ancu¦ gatO acivat 82 pf0 dfSyam .
16830:anja¦ gatO kAntO mrakzaRe vyaktO ca ruDA0 varttamAne kta
18237:a(A)ndola¦ dolane ada0 cu0 uBa0 saka0 sew .
18246:anDa¦ dfzwiviGAte ada0 cu0 uBa0 DAtvarTagfhItakarmmakatvA-
24508:aba¦ Sabde idit BvAdi0 Atma0 saka0 sew . ambate
29278:aBra¦ atO BvAdi0 para0 saka0 sew . aBrati ABrIt AnaBra
29418:ama¦ rIge curA0 uBaya0 sew aka0 pIqane saka0 . amayati-
29424:ama¦ gatO Bojane BvAdi0 saka0 Sabde ca aka0 sew pa0 . amati
30685:amba¦ gatO mbAdi0 para0 saka0 sew . ambati AmbIt
30728:ambara¦ ABaraRe kaRqvA0 . ambaryyati .
31160:amBa¦ DvanO BvA0 A0 aka0 sew . amBate AmBizwa
31443:aya¦ gatO BvA0 A0 saka0 sew . ayate Ayizwa ayAmbaBUva
32050:ayaSas¦ viroDe na0 ta0 . yaSoviroDini apavAde . ayaSo-
34374:arGa¦ mUlye BvAdi0 para0 saka0 sew . arGati ArGIt .
34405:arca¦ pUjAyAm uBa0 BvAdi0 saka0 sew . arcati te ArcIt
34416:arca¦ pUjAyAM curA0 uBa0 saka0 sew . arcayati te Arci-
34506:arja¦ pratiyatne BvAdi0 para0 saka0 sew . arjjati, ArjjIt
34513:arjja¦ saMskAre curA0 uBa0 saka0 sew . arjjayati te Arji-
34701:arTa¦ yAcane ada0 cu0 Atma0 dvika0 sew . arTayate ArttiTata .
35316:ardda¦ pIqane BvAdi0 uBa0 saka0 sew . arddati te ArddIt
35334:ardda¦ baDe curA0 uBaya0 saka0 sew . arddayati te Arddi-
35887:arba(rva)¦ hiMsane BvAdi0 para0 saka0 sew . arba(rva)ti
36179:arha¦ yogyatve BvA0 para0 aka0 sew . arhati ArhIt Anarha
36190:arha¦ pUjane curA0 uBa0 saka0 sew . arhayati te Arjihat ta .
40332:avaDIra¦ avajYAyAm ada0 curA0 uBaya0 saka0 sew . avaDIra-
41341:avara¦ pUjayAM kaRqvA0 pa0 saka0 sewa . avaryyati pUjatayItyarTaH .
44886:aSa¦ Bojane kryAdi0 para0 saka0 sew . aSnAti ASIt .
48730:aza¦ dIptO aka0 gatO, grahaRe ca saka0 BvA0 uBa0 sew .
49729:asa¦ dIptO aka0 grahaRe gatO ca saka0 BvAdi0 uBa0 sew . asati te
49733:asa¦ vidyamAnatAyAm adA0 aka0 para0 sew . asti staH
49756:asa¦ kzepe divA0 para0 saka0 sew . asyati asyet asyatu
52426:asu¦ upatApe kaRwvA0 yak . asUyati AsUyIt
54266:aha¦ gatO Atma0 BvA0 saka0 idit sew . aMhate AMhizwa .
54277:aha¦ dIptO curA0 idit uBa0 aka0 sew . aMhayati te AYjihat ta .
54280:aha¦ vyAptO svA0 pa0 saka0 sew . ahnoti . AhIt Aha .
60142:ACa¦ AyAme (dIMrGavistAre) idit BvAdi0 para0 saka0
66722:ADimanyava¦ aDimanyave hitaH aR . jvarAgnO hArA0
68487:Andola¦ dolane muhuScAlane ada0 curA0 uBayu0 saka0 sew .
69035:Apa¦ prAptO vA curA0 uBa0 pakze svAdi0 pa0 saka0 aniw .
84241:i¦ gatO BbAdi0 para0 saka0 aniw . ayati EzIt iyAya
84610:iKa¦ gatO BvAdi0 para0 saka0 sew . iKati EKIt .
84614:iKa¦ gatO idit BvAdi0 para0 saka0 sew . iNKati ENKIt .
84619:iga¦ gatO idit BvAdi0 para0 saka0 sew . iNgati ENgIt .
84630:iN¦ aDyayane aDipUrvva eva Nit adA0 Atma0 saka0 aniw .
85179:iwa¦ gatO BvAdi0 para0 saka0 sew . ewati EwIt . iyeWa IwatuH
85779:ida¦ ESvaryye idit BvA0 para0 aka0 sew . indati EndIt
86054:ina¦ gatO tanA0 para0 saka0 sew . nirukte invatIti bahuvacanAnta
88721:inDa¦ doptO ruDA0 A0 aka0 sew nizWAyAmaniQ . vartta-
88765:inva¦ gatO BvA0 niru0 . inaDAtO 928 pfzWe vivftiH .
90745:ila¦ Sayane aka0 gatO kzepe ca saka0 tudA0 para0 sew . ilaati .
90749:ila¦ kzepaRe curA0 uBa0 saka0 sew . elayati te Elilat ta .
90917:iva¦ vyAptO prIRane ca idit BvA0 para0 saka0 sew . invati EnvIt . invakAH .
90945:iza¦ gatO sarpaRe ca divA0 para0 saka0 sew . 1 izyati, Ezyat .
90967:iza¦ vAYCAyAm tudA0 para0 saka0 sew vew ktvaH . 1 icCati,
90994:iza¦ oBokzRye kryAdi0 pOnaHpunye para0 aka0 sew
91005:iza¦ gatO BvA0 uBa0 saka0 sew . ezati te . EzIt Ezizawa
91269:izuDa¦ SaraDAraRe kaRqvA pa0 aka0 sew . izuDyati EzuDyIt
92687:I¦ kAntO (icCAyAm) gatO vyAptO kzepe Bojane saka0 garBa-
92694:I¦ yAcane dvikra0 Atmane0 adAdi aniw niru0 .
92700:I¦ gatO divA0 saka0 aniw Atma0 . Iyate Ezwa . ItaH
92704:Ikza¦ darSane paryyAlocane ca BvA0 Atma0 saka0 sew .
92867:IKa¦ gatO idit BvA0 para0 saka0 sew . INKati ENKIt . INKAm
92879:Ija¦ gatO nindAyAYca mvA0 Atma0 saka0 sew . Ijate Ejata
92884:Ija¦ gatO nindane ca idit BvA0 Atma0 saka0 sew . IYjate
92896:Iqa¦ stutO adA0 Atma0 saka0 sew . Iqve Iqize IqiDvaM
92999:Ira¦ gatO preraRe ca curA0 uBa0 pakze BvA0 para0 saka0 sew .
93063:Irkzya¦ IrzyAyAM paravfdDyahizRutAyAm BvA0 para0 saka0
93103:Irzya¦ paraguRAsahane BvA0 para0 aka0 sew . Irzyati ErzyIt .
93173:IS¦ ESvaryye adA0 Atma0 saka0 sew . 1 Izwe, ISize ISiDve
96188:Iza¦ uYCe (udDftaSasyakzetrAt, kaRaSa AdAne) tu0 pa0 saka0
96194:Iza¦ dAne IkzaRe, sarpaRe hiMsane ca BvAdi0 Atma0 saka0 sew .
96259:Iha¦ cezwane BvAdi0 Atma0 aka0 sew . Ihate Ehizwa EhiQvam
96302:u-¦ Sabde BvAdi0 aka0 A0 aniw . avate Ozwa . uve otA
96716:uKa¦ gatO BvAdi0 para0 saka0 sew . oKati OKIt uvoKa
96720:uKa¦ gatO idit BvAdi0 para0 saka0 sew . uNKati ONKIt .
97058:uca¦ samavAye di0 para0 saka0 sew . ucyati irit Ocat,-
98030:uCa¦ uYCe (kaRaSaAdAne) tudA0 idit para0 saka0 sew .
98036:uCa¦ banDe samApane ca virAse pA0 tudA0 para0 saka0 sew .
98168:ujJa¦ tyAge tudA0 para0 saka0 sew . ujJati “OjJIt
98228:uWa¦ gatO BvA0 para0 saka0 sew . oWati oWIt . uvoWa UWatuH
98232:uqa¦ saMhatO sOtra0 para0 aka0 sew . oqati OqIt .
104195:udapa¦ AGAte sOtraH para0 saka0 sew . udapati . OdapIt OdApIt .
108593:uDrasa¦ uYCe kyrA0 para0 aka0 sew . uDrasnAti ODrAsIt
108598:uDrasa¦ utkzepe uYCe ca (kaRaSaAdAne) cu0 saka0 sew . uDrasayati te . OdiDrasat ta
108601:unda¦ kledane ruDA0 para0 saka0 sew . unatti untaH undanti u-
123503:ubja¦ Arjave tudA0 para0 aka0 sew . ubjati ObjIt .
123516:uBa(mBa)¦ pUrttO tudA0 pa0 saka0 sew . uBati OBIt .
123704:ura¦ gatO sO0 para0 saka0 sew . orati OrIt uvora UratuH
123795:uras¦ balArTe kaRqvA0 pa0 aka0 sew . urasyati balavAnBavatItya-
123991:uruzya¦ rakzaRe para0 saka0 sew . uruzyati OruzyIt . “u-
124105:u(U)rja¦ jIvane vA cu0 uBa0 aka0 pakze BvA0 para0
124122:u(U)rdda¦ dAne svAde saka0 krIqAyAm aka0 BvA0 Atma0
124130:u(U)rva¦ hiMsAyAM BvA0 para0 saka0 sew . u(U)rvati OrvIt .
124246:ula¦ dAhe (sOtraH) para0 saka0 sew . olati OlIt
124256:u(o)laqa¦ utkzepe idit vA curA0 uBa0 pakze BvA0 para0
124953:uza¦ dAhe baDe ca BvA0 para0 saka0 sew . ozati OzIt OzAm
124964:uza¦ dAhe baDe ca BvA0 para0 sew udit saka0 sew .
124982:uzas¦ praBAtIBAve kaRqvA0 para0 saka0 sew . uzasyati O-
125522:uha¦ ardane BvAdi0 para0 saka0 sew irit . ohati Ohat,
125664:Una¦ parihARe adantacurA0 uBa0 saka0 sew . Unayati te
125722:Uya¦ tantusantAne BvA0 Idit Atma0 saka0 sew . Uyate
125869:Urjja¦ balADAne jIvane vA adantacu0 pakze BvA0 aka0 tat-
126017:UrRRu¦ AcCAdane adA0 uBa0 saka0 sew . UrRROti UrRRoti
126852:Uha¦ vitarke BvAdi0 Atma0 saka0 sew . Uhate Ohizwa . UhAM
127075:f¦ gatO BvA0 para0 saka0 aniwa . Siti fcCAdeSaH . fcCati
127087:f¦ gatO prApaRe ca juho0 para0 saka0 aniw . laqAdO Sapo-
127110:f¦ hiMsAyAM svA0 para0 saka0 aniw . fRoti . fRuyAta
128221:fc¦ stutO tudA0 para0 saka0 sew . fcati ArcIt .
128374:fcCa¦ mohe mUrttO (kaWinIBAve) aka0 gamane saka0 tudA0 para0
128388:fja¦ gatO Urjane (balADAne) arjjune ca BvA0 Atma0
128392:fja¦ Barjjane idit BvA0 A0 saka0 sew . fYjate
128539:fRa¦ gatO tanA0 uBa0 saka0 sew . arRRoti fRoti, fRute
131119:fDa¦ vfdDO divA0 svA0 ca para0 aka0 sew udit iri-
131194:fnPa(mPa)¦ hiMsAyAM tudA0 mucA0 saka0 para0 sew . fmPati
131198:fPa¦ dAne hiMsAyAM nindAyAM yudDeca saka0 SlAGAyAm aka0
131282:fSa¦ hiMsAyAM gatO ca sO0 para0 saka0 sew . arSati ArSIt
131311:fza¦ gatO baDe ca tudA0 para0 saka0 sew . fzati ArzIt .
132076:F¦ gatyAM kryAdi0 pvAdi0 para0 saka0 sew . pvAdi0
138423:eja¦ kampane BvA0 Atma0 aka0 sew . ejate Ejizwa ejAM-
138448:eja¦ dIptO BvAdi0 para0 aka0 sew . ejati EjIt . ejAm-
138468:eWa¦ bADane BvAdi0 Atma0 aka0 sew . eWate EWizwa raWAm
138613:eDa¦ vfdDO ByAdi0 Atma0 aka0 sew . eDate EDizwa . eDAm-
138974:elA¦ vilAse kaRqvA0 pa0 aka0 sew . elAyati ElAyIt .
139093:ez¦ gatO BvA0 Atma0 saka0 sew . ezate Ezizwa ezAm
140231:oKa¦ Soze sAmarTye aka0 BUzaRe vAraRe saka0 BbA0 para0
140416:oja¦ bale ada0 curA0 uBa0 aka0 sew . ojaya--ti--te
140544:oRa¦ apanayane apasAraRe fdit BvAdi0 para0 saka0 sew .
141041:olaja¦ utkzepe idit BvA0 para0 saka0 sew . olaYjati
141045:olaqa¦ kzepe idit vA curA0 uBa0 pakze BvAdi0 para0 saka0
144671:kaka¦ icCAyAm saka0 garvvecApale ca aka0 BvA0 Atma0 sew .
144675:kaka¦ gatO BvA0 idit Atma0 saka0 sew . kaNkate . akaNkizwa cakaNke pranikaNkate na Ratvam .
144870:kakka¦ hAse BvA0 para0 aka0 sew . kakkati . akakkIt .
144898:kakKa¦ hAse BvAdi0 para0 aka0 sew . kakKati akakKet . cakakKa .
145094:kaKa¦ hAse BvA0 para0 aka0 sew edit GawAdi vopadevaH .
145104:kaga¦ kriyAmAtre BvAdi0 para0 saka0 aka0 ca sew edit
145323:kaca¦ rave BvA0 para0 aka0 sew . kacati akacIt akAcIt
145327:kaca¦ banDe saka0 dIptO aka0 BvAdi0 para0 idit sew . kaYcati akaYcIt kacaYca .
145330:kaca¦ banDe saka0 dIptO aka0 BvAdi0 Atma0 sew . kacate aka-
146058:kawa¦ gatO BvAdi0 para0 saka0 mew . kawati akawIt akAwIt cakAwa . pranikawati na Ratvam .
146061:kawa¦ gatO BvAdi0 idit para0 saka0 sew . kaRwati aka-
146065:kawa¦ gatO BvAdi0 para0 saka0 sew . kawati akawIt akA-
146070:kawa¦ vftO varzaRe ca BvAdi0 para0 saka0 sew . kawati edit
146772:kaWa¦ ADyAne (utkaRWApUrbbakasmaraRe) vA curA0 uBa0 pakze
146778:kaWa¦ kfcCrajIvane BvAdi0 para0 aka0 sew . kaWati akaWIt-
146782:kaWa¦ ADyAne (utkaRWApUrbbakasmftO) idit BvA0 kAtma0 saka0
146877:kaqa¦ BakzaRe saka0 made aka0 tudA0 sew para0 . kaqati aka-
146881:kaqa¦ darpe BvA0 idit YittrAt, uBa0 NittvAt aPalavatkarttaryyapi
146887:kaqa¦ rakzaRe Bede (vituzIkaraRArTavyApAre) ca (kA~qAna) curAdi0
146947:kaqqa¦ kArkaSye BvA0 para0 aka0 sew . kaqqati akaqqIt .
146951:kaRa¦ Arttasvare BvA0 para0 aka0 sew . kaRati akARIt
146956:kaRa¦ gatO BvA0 para0 saka0 sew . kaRati akA(ka)RIt .
146960:kaRa¦ nimIlane vA curA0 para0 aka0 sew . kARayati te .
147594:kaRqU¦ gAtraviGarzaRe gfhItakarmakatvena aka0 GarzaRamAtre
147872:katTa¦ SlAGAyAm (AtmaguRAvizkaraRe) gfhItakarmakatvAt aka0
147896:katra¦ SETilye ada0 curA0 uBa0 aka0 sew . katrayati te
147906:kaTa¦ bAkyaracanAyAM ada0 curA0 uBa0 saka0 sew . kaTa-
148351:kada¦ vihvalIBAve divA0 Atma0 aka0 sew . kadayate
148627:kadqa¦ kArkaSye aka0 kaqqavat dopaDatvAt kvip kad iti BedaH
148688:kana¦ prItO aka0 gatO saka0 BvA0 para0 sew . kanati akanIt-
149622:kapa¦ calane (sOtraH) para0 aka0 sew . kapati akA (ka) pot cakApa pranikapati na Ratvam kaprolaH .
149625:kapa¦ calane BvAdi0 idit Atma0 aka0 sew . kampate aka-
151927:kaba¦ stutO varReca BavA0 saka0 pa0 sew . kabati akabizwa cakAba
152034:kama¦ vAYCAyAM BvA0 A0 saka0 sew . ataH svArTe RiN A-
152066:kama¦ vAYCAyAM curA0 A0 saka0 sew udit kavikalpadrumaH .
152385:kamba¦ gatO BvA0 para0 saka0 sew . kambati akambIt cakamba pranikambati
153359:karatAlI¦ strO kareRa dIyamAnastAlo yatra gOrA0 NIz .
154207:karka¦ hAme sOtraH para0 aka0 sew . karkati akakIMt . cakarka pranikarkati .
154628:karRRa¦ Bedane adantacurAdi0 uBa0 saka0 sew . karRRayati te
156031:karttra¦ SETilyakaraRe ada0 curA0 uBaya0 saka0 SETilye aka0 sew
156086:kardda¦ kutsitarave udaraSabde ca BvA0 para0 aka0 sew . karddati akarddIt cakarda pranikardati .
156282:karba¦ gatO BvA0 para0 saka0 sew . karbati akarbIt . cakarba .
160267:karva¦ darpe BvA0 pa0 aka0 sew . karvvati akarvvIt cakarva
160507:kala¦ saMKyAyAM saka0 Sabde aka0 BvA0 Atma0 sew . kalate
160511:kala¦ gatO saMKyAyAYca ada0 curA0 uBaya0 saka0 sew .
160541:kala¦ nodane preraRe curA0 uBaya0 saka0 sew . kAlayati te
161902:kalABft¦ kalAM biBartti Bf--kvip 6 ta0 . kalADArake candre
165006:kalla¦ kUjane aSabde ca BvA0 Atma0 aka0 sew . kallate aka-
165027:kava¦ stutO varRRane ca BvA0 Atma0 saka0 sew . kavate akavizwa .
165496:kaSa¦ Sabde aka0 vopa0 gatO SAsane ca saka0 pA0 BvA0 para0
165821:kaza¦ baDe BvA0 para0 saka0 sew baDo'tra nizpIqanaM
166042:kasa¦ gatO BvA0 para0 saka0 sew . kasati akasIt--akA-
166063:kasa¦ SAtane gatO ca adA0 idit Atma0 saka0 sew
166068:kasa¦ SAtane gatO ca saka0 adA0 Atma0 sew . SAtana-
167369:kAkza¦ kANkzaRe idit BvA0 saka0 sew . kAqkzati
167506:kAca¦ dIptO aka0 banDane saka0 idit BvA0 Atma0 sew .
178241:kAla¦ kAlopadeSe (iyattayA kAlaniScayArTopradeSe) ada0
182324:kASa¦ dIptO BvA0 Atma0 aka0 sew . kASate akASizwa, kASAmbaBUva
183683:ki¦ jYAne juho0 para0 saka0 aniw . ciketi akEzIt .
183912:kiwa¦ gatO saka0 Baye aka0 BvA0 para0 sew . kewati akewIt
183984:kita¦ saMSaye rogApanayane ca cA0 para0 saka0 sew etadarTe svA-
183990:kita¦ jYAne juho0 para0 saka0 sew vEdiko'yam . cikitti
184640:kiroqAwa¦ DOrttye AkftigaRatvAt kaRqvA0 yaka pa0 sew
184698:kila¦ SOklye krIqAyAYca tudA0 para0 aka0 sew . kilati ake-
184702:kila¦ preraRe curA0 saka sew . kelayati te acIkilat” kelayAm baBUvaAsa cakAracakre keliH
184868:kizka¦ baDe curA0 Atma0 saka0 sew . kizkayate acikizkata
185104:kIwa¦ banDe varRe ca curA0 uBa0 saka0 sew . kIwayati te acI-
185354:kIla¦ banDe BvAdi0 para0 saka0 sew . kIlati akIlIt .
185432:ku¦ Sabde varRe ca BvA0 Atma0 aka0 aniw kavate akozwa
185436:ku¦ Arttasvare tudA0 Atma0 a0 ka0 aniw . kuwAdi . kuvate akozwa cukAva
185439:ku¦ Sabde adA0 para0 aka0 aniw . kOti akOzIt cukAva
185462:kuka¦ AdAne BvA0 Atma0 saka0 sew . kokate . akokizwa .
185792:kuja¦ steye BvA0 para0 saka0 sew . kojati akojIt cukoja
186178:kuwa¦ kOwilye tudA0 para0 saka0 sew kuwAdi kuwati aku-
186185:kuwa¦ pratApane curA0 Atma0 saka0 sewa . kowayate acUkuwata .
186188:kuwa¦ vEkalye BvA0 idit pa0 aka0 sewa . kuRwati akuRwIt .
186191:kuwa¦ kuwwane (kowA) divA0 aka0 sew . kuwyati akowIt
186421:kuwumba¦ DftO curA0 Atma0 aka0 sew . kuwambayate acuku
186459:kuwwa¦ pratApane ada0 curA0 Atma0 saka0 sew . kuwwayate acukuwwata .
186702:kuWa¦ Cedane sOtraH para0 saka0 sew . koWati akowIt .
186706:kuWa¦ vEkalye (gatipratiGAte) Alasye aka0 mocane saka0
186779:kuqa¦ vEkalye mbA0 idit para0 aka0 sew . kuRqati akuRqIt
186783:kuqa¦ dAhe BvA0 idit Atma0 saka0 sew . kuRqate akuRqizwa pranikuRqate . kuRqam .
186786:kuqa¦ rakzaRe curA0 idit uBa0 saka0 sew . kuRqayati te
186790:kuqa¦ adane saka0 bAlye aka0 tudA0 para0 sew kuwAdi .
186864:kuRa¦ upakaraRe Sabde ca tudA0 para0 saka0 sew . kuRati ako-
188380:kuta¦ AstaraRe sO0 pa0 saka0 sew . kotati akotIt . cukota .
188494:kutsa¦ nindane curA0 Atma0 saka0 sew . kutsayate acukutsata
188546:kuTa¦ kleSe (ko~TapAqA)idit Bvodi0 aka0 sew . kunyati akunTIt cukunTa kunTyAt
188549:kuTa¦ pUtiganDe divA0 para0 aka0 pa0 sew . kuTyati akoTIt .
188601:kuda¦ miTyoktO cu0 saka0 uBa0 sew . kodayati te . acUkudat . DAtupAWaH .
188691:kudra¦ miTyoktO idit cu0 uBa0 saka0 sew . kundrayati acuku-
188801:kunca¦ vakraRe anAdare ca BvA0 para0 saka0 sew . kuYcati aku-
189121:kunTa¦ kleSe Sleze ca kryAdi0 pa0 aka0 sew . kuTnAti aku-
189206:kupa¦ AcCAdane idit vA curA0 uBa0 pakze BvAdi0 para0 saka0
189211:kupa¦ dyutO curA0 uBa0 aka0 sew . kopayati te acUkupat ta .
189217:kupa¦ roze divA0 saka0 pa0 sew . kupyati irit akupat
189305:kuba¦ stftO (AcCAdane) idit vA curA0 uBa0 pakze BvA0 para0
189481:kuBa¦ undane BvA0 para0 saka0 sew . koBati akoBIt cukoBa .
189506:kumAra¦ kelO ada0 curA0 uBa0 aka0 sew . kumArayati te
190042:kumAla¦ kelO ada0 curA0 uBa0 aka0 sew . kumAlayati te
190919:kura¦ Sabde tudA0 para0 aka0 sew . kurati akorIt . cukora
191442:ku(kU)rdda¦ krIqAyAM BvA0 Atma0 aka0 sew . ku(kU)rdvate
191490:kula¦ banDe saMhatO ca BvA0 para0 aka0 sew . kolati ako-
193060:kuSa¦ dyutO idit vA curA0 pakze BvAdi0 para0 saka 0 sew .
193065:kuSa¦ Sleze di0 para0 saka0 sew . kuSyati . akuSat--ako-
193929:kuza¦ nizkarze kryAdi0 para0 saka0 sew . kuzRAti akozIt .
193973:kuzuBa¦ kzepe kaRqvA0 pa0 saka0 sew . kuzuByati akuzu(BI)ByIt .
194414:kusa¦ Sleze di0 pa0 saka0 sew . kusyati irit akusat--a-
194706:kusma¦ budDipUrvvakadarSane curA0 Atma0 saka0 IzadDAsye aka0
194710:kuha¦ vismAyane ada0 Atma0 saka0 sew . kuhayate acu
194873:kU¦ Artasvare tudA0 aka0 sew kuwAdi . kuvate akuvizwa cukuve .
194876:kU¦ Sabde kryAdi0 uBa0 aka0 sew pvAdi0 . kunAti kunIte
194899:kUja¦ avyaktaSabde BvA0 pa0 aka0 sew . kUjati akUjIt .
194910:kUwa¦ apavAde dAnABAve ca curA0 Atma0 saka0 sew . kUwayate
194914:kUwa¦ dAhe mantraRe pracCAdane ca awa0 curA0 uBaya0 saka0 sew .
195021:kUqa¦ GanIBAve aka0 BakzaRe saka0 para0 tudAdi0 sew . kUqati
195028:kURa¦ ABAze mantraRe ca ada0 curA0 uBa0 saka0 sew . kURa-
195033:kURa¦ saNkoce curA0 Atma0 aka0 sew . kURayate acUkuRata . kURitam kURiH pranikURayati
195052:kU(ku)pa¦ dOrbalye ada0 curA0 uBa0 aka0 sew . kU(ku)paya-
195426:kUla¦ AvftO BvA0 para0 saka0 sew . kUlati akUlIt cu-
195559:kf¦ kftO BvA0 uBa0 saka0 aniw kavikalpa0 . karati te
195563:kf¦ kftO tanA0 uBa0 saka0 aniw . karoti kurute kuryyAt .
195836:kf¦ baDe svAdi uBa0 saka0 sew . kfRoti kfRute akA-
196150:kfta¦ saMSabde curA0 uBa0 saka0 sew . kIrtayati te acikI-
196155:kfta¦ Cede tudA0 para0 saka0 sew mucAdi . kfntati akarttIt
196164:kfta¦ vezwe ruDA0 para0 saka0 sew . kfRatti kfntaH akarttIt . cakarta
197549:kfpa¦ kalpane (samprattO) BvA0 Atma0 luNi luwi xwi xNi ca uBa0
197572:kfpa¦ dOrbalye ada0 curA0 uBa0 aka0 sew . kfpayati te aci-
197576:kfpa¦ yutO citrIkaraRe vA curA0 pakze BvA0 para0 sew . kalpayati te kalpati acakalpaacIkxpat--ta akalpIt .
197872:kfva¦ kftO hiMse ca idit svA0 pa0 saka0 sew SrO kf
197880:kfSa¦ tanUkaraRe divA0 para0 saka0 sew . kfSyati irit akfSat
197972:kfza¦ vileKane AkarzaRe ca tudA0 A0 saka0 aniw . kfzate .
197977:kfza¦ vileKane AkarzaRe ca BvA0 para0 saka0 aniw . karzati
200762:kF¦ vikzepe tudA0 para0 saka0 sew . kirati akArIt .
200787:kF¦ hiMsane kyrAdi0 uBa0 saka0 sew . kfRAti akArIt .
200791:kF¦ vijYAne curA0 Atma0 saka0 sew . kArayate acIkarata .
200794:kFta¦ saMSaye saSabde cu0 uBa0 saka0 sew . kIrtayati--te
200879:keta¦ mantraRe niHSrAvaRe (yaTocitaBAzaRe) ca ada0 cu0 u0
201770:kepa¦ cAlane BvA0 Atma0 saka0 sewa . kepate akepizwa .
201902:kela¦ cAlane BvA0 para0 saka0 sew . kelati akelIt .
201909:kelA¦ vilAse kaRqvA0 A0 a0 sew . kelAyate akelA-
201989:keva¦ sevane BvA0 Atma0 saka0 sew . kevate akevizwa, cikeve
203000:kE¦ Sabde BvA0 para0 aka0 aniw . kAyati akAsIt . cakO .
205927:knaTa¦ baDe vA0 cu0 uBa0 pakze BvA0 para0 saka0 sew GawAdi .
205932:knasa¦ dIptO kOwilye ca divA0 para0 aka0 sew . krasyati
205937:knasa¦ dIptO vA0 cu0 uBa0 pakze BvA0 aka0 sew GawAdi knasa-
205953:knUya¦ durgaDe ArdrImAve Sabde ca BvA0 Atma0 aka0 sew .
205964:kmara¦ kowilye mA0 para0 aka0 sew . kmarati akmA(kma)rIt cakmAra .
205976:kraMSa¦ prakASane BvA0 saka0 sew kraMSati akraMSIt cakrAMSa .
206375:kraTa¦ baDe BA0 para0 saka0 sew GawA0 . kraTati akraTIt--akrA
206379:kraTa¦ pratiharze cu0 uBaya0 saka0 sew GawA0 . krATayati--te a-
206398:krada¦ rodane vEkalye aka0 AhvAne saka0 BvA0 para0 idit
206422:krada¦ vEkalye mvA0 Atma0 aka0 sewa GawAdi0 . kradate akradizwa
206430:kranda¦ nirantaraSabdakaraRe curA0 aka0 uBa0 sew . prAyeRAN-
206444:krapa¦ kfpAyAm BvA0 aka0 Atma0 sew GawAdi . krapate akra-
210157:krI¦ kraye (mUlyadAnena dravyagrahaRe) kyrA0 uBa0 saka0 aniw .
210217:krIqa¦ Kelane BvA0 para0 aka0 sew . krIqati akrIqIt .
210476:kruqa¦ nimajjane GamIBAve ca tu0 kuwA0 pa0 aka0 sew .
210480:kruTa¦ hiMsane kyrA0 pa0 saka0 sew cAndrAH . kruTnAti akro-
210484:kruDa¦ kope divA0 para0 aka0 sopasargaH saka0 aniw . kru-
210520:krunTa¦ kleSe Sleze ca kyrA0 para0 aka0 sew halAyuDaH .
210533:kruSa¦ rodane aka0 AhvAne AkroSe ca saka0 BvA0 pa0 a-
210725:kroqaparRRI¦ kroqe kaRwakamaDye parRRaM yasyAH gOrA0 NIz .
211144:klaTa¦ baDe vA curA0 uBa0 pakze mbA0 pa0 sewa GawAdi0 . klaTayati
211151:klada¦ rodane aka0 AhvAne saka0 idit BvA0 para0 sew .
211155:klada¦ vEkalye di0 Atma0 aka0 sew GawAdi0 . kladyate aklAdazwa
211159:klada¦ rodane BvA0 uBa0 idit aka0 sew . klandati te akla-
211165:klapa¦ avyaktavAkye curA0 uBa0 aka0 sew GawA0 . klapayati-
211169:klama¦ glAnO divA0 para0 aka0 sew SamA0 . klAmyati aklamIt
211177:klama¦ glAnO BvA0 para0 aka0 sew . klamati irit aklamat
211192:klava¦ Baye divA0 Atma0 aka0 sew GawAdi0 . klaMvyate akla-
211202:klida¦ ArdrIBAve divA0 para0 aka0 vew . klidyati . irit .
211216:klida¦ rodane idit BvA0 uBa0 aka0 sew . klindati te a-
211235:kliSa¦ upatApe divA0 A0 aka0 upataptIkaraRe saka0 sew
211250:kliSa¦ bADane saka0 kryA0 Udit vew . kliSnAti akleSIt akli-
211371:klIba(va)¦ vEkalye aprAgalBye ca BvA0 Atma0 aka0 sew .
211544:kx¦ gatO A0 BvA0 saka0aniw . klavate aklozwa cukxve
211775:kvaRa¦ avyaktaSabde BvA0 para0 aka0 sew . kvaRati akvARIt-
211795:kvaTa¦ nizpacane (kvATaSabdoktapAkaBede) BvA0 para0 saka0 sew .
211900:kvela¦ kampe aka0 gatO saka0 pa0 sew kabi0 . kvelati
211948:kzaja¦ kfcCrajIvane idit curA0 uBa0 aka0 sew . kzaYjayati
211952:kzaja¦ baDe BvA0 A0 saka0 saw GawA0 . kzajate akzajizwa .
211956:kzaja¦ gatO dAne ca BvA0 Atma0 idit saka0 sew . kzaYjate
211962:kzaRa¦ vaGe tanA0 uBa0 saka0 sew . kzaRoti kzaRute . akza
212528:kzatodara¦ kzatajAte udararogaBede udaraSabde 1150 pf0 vivf-
212807:kzada¦ saMBUtO pezaRe BakzaRe ca sO0 A0 saka0 sew . kzadate
212831:kzapa¦ kzape ada0 curA0 uBa0 saka0 sew . kzapayati te acikzapat
212836:kzapa¦ sahane curA0 idit uBa0 saka0 sew . kzampayati te
212891:kzama¦ sahane BvAdi0 Atma0 saka0 vew . kzamate akzamizwa akzaMsta
212902:kzama¦ sahane divA0 para0 saka0 sew SamAdi0 irit . kzAmyati
213234:kzara¦ saYcalane BvA0 para0 aka0 sew . kzarati akzArIt . cakzAra
213340:kzala¦ SoDane vA cu0 uBa0 pakze BvA0 para0 saka0 sew . kzAla-
213748:kzi¦ kzaye aka0 ESvarye saka0 BvA0 para0 aniw . kzayati a-
213761:kzi¦ hiMsAyAM svA0 para0 saka0 aniw . kziRoti, kziRutaH
213770:kzi¦ vAse aka0 gatO saka0 tu0 pa0 aniw . kziyati .
213780:kziRa¦ hiMsAyAM tanA0 uBa0 saka0 sew . kziRoti kziRute
213940:kzipa¦ proraRe tuvA0 uBa0 sA0 aniwa . kzipati--te akzE-
213990:kzipa¦ preraRe divA0 pa0 saka0 aniw . kzipayati--te akze-
214109:kziva¦ nirasane BvA0 para0 saka0 sew . kzevati akzevIt .
214114:kziva¦ nirasane divA0 para0 saka0 sew . kzIvyati akzevIt
214118:kzI¦ hiMsAyAM BvA0 uBa0 saka0 aniw . kzayati te akzezIt
214122:kzIja¦ avyaktaSabde BvA0 para0 aka0 sew . kzIjati akzIjit cikzIja
214212:kzIba(va)¦ made BvA0 Atma0 aka0 sew kzIba(va)ti akzIbI-
214697:kzIva¦ nirAse BvA0 pa0 saka0 sew . kzIvati akzIvIt cikzI-
214702:kzu¦ kzutO pu0(hA~ci) adA0 aka0 sew . kzOti kzutaH kzuvanti
214799:kzuda¦ gatO niGa0 BvA0 pa0 saka0 sew . kzodati akzodIt
214804:kzuda¦ pezaRe ruDA0 uBa0 saka0 aniw irit . kzuRasti ca
215215:kzuD¦ buBukzAyAM divA0 para0 saka0 aniw xdit . kzuDyati
215286:kzupa¦ made sO0 pa0 aka0 sew . kzopati akzopIt cukzopa
215314:kzuBa¦ saNkocane BvA0 Atma0 saka0 hew xdit . kzoBate akzuBat
215374:kzumpa¦ gatO BvA0 pa0 saka0 sew . kzumpati akzumpIt cukzumpa
215377:kzura¦ vileKane tudA0 para0 saka0 sew . kzurati akzorIt cu
217227:kzeva¦ sevane BvA0 para0 saka0 sew . kzevati akzevIt cikzeva .
217230:kzE¦ kzaye BvA0 para0 aka0 aniw . kzAyati akzAsIt cakzO .
217456:kzRu¦ tejane adA0 para0 saka0 sew . kzROti akzRAvIt .
217489:kzmAya¦ viDUnane kampane BvA0 Atma0 aka0 sew . kzmAyate .
217495:kzmIla¦ nimeze BvA0 para0 aka0 sew . kzmIlati akzmIlIt
217499:kzviqa¦ snehe BvA0 Atma0 aka0 mokze saka0 sew . kzveqate
217510:kzvida¦ mocane saka0 snehe aka0 BvA0 A0 sew . kzvedate
217515:kzvida¦ kUjane divA0 para0 aka0 sew . kzvidyati . irit
217629:KakKa¦ hAse BvA0 para0 aka0 sew . KakKati aKakKIt .
220871:Kaca¦ pUtO utpattO ca atiktAntotpattO si0 kO0 kryA0
220876:Kaca¦ banDane ada0 curA0 uBa0 saka0 sew . Kacayati te
220925:Kaja¦ manTe BvA0 para0 saka0 sew . Kajati aKA(Ka)jIt GawA0 Rici hnasvaH Kajayati . 0
220928:Kaja¦ paNgutAyAM BvA0 idit para0 aka0 sew . KaYjati aKa-
221126:Kawa¦ kANkzAyAM BvA0 para0 saka0 sew . Kawati aKAwIt--aKa-
221163:Kawwa¦ vftO curA0 uBa0 saka0 sew . Kawwayati te acaKawwat ta .
221377:Kaqa¦ manTane BaYjane ca BvA0 Atma0 idit saka0 sew . KaRqate
221381:Kaqa¦ Bedane curA0 uBa0 saka0 sew . KAqayati--ta acIKaqat ta
221935:Kana¦ vidAre BvA0 uBa0 saka0 sew . Kanati te--aKAnIt--aKa-
222069:Kamba¦ gatO BvA0 para0 saka0 sew . ambati aKambIt caKamba .
222291:Karja¦ vyayAyAM BvA0 aka0 para0 sew . Karjjati . aKarjjIt . caKarjja .
222339:Kardda¦ daMSane BvA0 para0 saka0 sew . Karddati aKarddIt . caKardda .
222359:Karba(rva)¦ gatO BvA0 para0 saka0 sew . Ka(rba)rvati aKa-
222399:Kala¦ calane sKalane ca BvA0 para0 aka0 sew . Kalati
222696:Kaza¦ baDe BvA0 para0 saka0 sew . Kazati aKAzIt--aKa-
222999:KAda¦ BakzaRe BvA0 para0 saka0 sew . KAdati aKAdIt
223180:Kiwa¦ Baye BvA0 para0 aka0 sew . Kewati aKewIt .
223184:Kida¦ paritApe tudA0 para0 aka0 aniw mucAdi . Kindati
223188:Kida¦ dEnye divA0 ruDA0 ca Atma0 aka0 BIzAyAM saka0
223282:Kuja¦ steye BvA0 para0 saka0 sew . Kojati aKojIt .
223290:Kuqa¦ KaYje idit BvAdi0 Atma0 aka0 sew . KuRqate aKu-
223294:Kuqa¦ Bedane curA0 uBa0 saka0 sew . Koqayati--te acUKu-
223298:Kuqa¦ Bede curA0 idit uBa0 saka0 sew . KuRqayati te
223311:Kuda¦ Bedane saka0 para0 aniw . Kodati aKodIt cuKoda .
223318:Kura¦ vileKane tudA0 para0 saka0 sew . Kurati aKorIt cuKora KuraH .
223360:Ku(KU)rdda¦ krIqAyAM BvA0 A0 aka0 sew . Ku(KU)rddate aKu-
223416:Kewa¦ Bojane ada0 cu0 uBa0 saka0 sew . Kewayati te a-
223460:Keqa¦ BakzaRe ada0 cu0 uBa0 saka0 sew . Keqayati te KacaKeqat
223484:Kela¦ calane aka0 gatyAM saka0 BvA0 para0 sew . Kelati aKe
223497:KelA¦ vilAse kaRqvA0 pa0 aka0 sew . KelAyati aKelAyIt
223509:Keva¦ sevane BvA0 A0 saka0 sew . Kevate aKevizwa fdit aci-
223519:KE¦ sTEryye aka0 Kanane hiMsAyAYca saka0 BvA0 para0 aniw . KAyati aKAsIt caKO .
223534:Kowa¦ gatipratiGAte BvA0 para0 aka0 sew . Kowati aKowIt .
223539:Kowa¦ kzepe ada0 curA0 uBa0 saka0 sew . Kowayati te acuKowat ta .
223546:Koqa¦ gatipratiGAte BvA0 para0 aka0 sew . Koqati aKoqIt
223550:Koqa¦ kzepe ada0 cu0 uBa0 saka0 sew . Koqayati te acuKoqat ta
223561:Kora¦ gativEkalye BvA0 para0 aka0 sew . Korati aKo-
223569:Kola¦ gativEkalye BvA0 para0 aka0 sew . Kolati aKo-
223587:KyA¦ prasidDO dIptO aka0 kaTane prakASane jYAne ca saka0 ada0
223898:gagGa¦ hAse BvA0 para0 aka0 sew . gagGati agagzIt jagagDa .
224745:gaja¦ made svane ca BvA0 para0 aka0 sew . Bajati agAjIt
224749:gaja¦ svane BvA0 idit para0 aka0 sew . gaYjati agaYjIt .
224753:gaja¦ Kane curA0 uBa0 aka0 sew . gajayati te ajaga jat ta .
225212:gaqa¦ seke BvA0 para0 saka0 sew . gaqati agAqIt-
225216:gaqa¦ vadanEkadeSe (gaRqavyApAre) idit BvA0 para0 aka0 sew .
225298:gaRa¦ saKyAne ada0 cu0 uBa0 saka0 sew . gaRayati te a-
226947:gada¦ meGaDvanO ada0 curA0 uBa0 aka0 sew . gadayati te
226951:gada¦ vyaktaBAzaRe BvA0 para0 saka0 sew . gadati agAdIt-
227149:gadgada¦ vAksKalane kaRqvA0 para0 aka0 sew . gadgadyati aga-
227232:gaDa¦ miSrIBAve nizaRwuH divA0 para0 sew . gaDayati
227276:ganDa¦ arddane (hiMsAyAm) gatyAM BUzaRe ca curA0 A0 saka0 sew .
228530:gama¦ gatO BvA0 para0 aniw . gacCati xdit agamat ja-
228692:gamba(nba)¦ gatO BvA0 para0 saka0 sew . gambati agambIt
229775:garjja¦ UrjjAhetukaSabde BvA0 zara0 aka0 sew . garjjati .
229804:garjja¦ rave curA0 uBa0 aka0 sew . garjjayati te ajaga-
229877:gardda¦ rave vA curA0 uBa0 pakze BvA0 para0 aka0 sew . gardda-
229992:garba¦ gatO BvA0 para0 saka0 sew . garbati agarbIt jagarba .
229995:garba¦ darpe ada0 curA0 Atma0 aka0 sew . garbayate ajagarbata .
231079:garva¦ mahe BvA0 para0 saka0 sew . garvati agarvIt . jagarva .
231099:garha¦ nindAyAM vA curA0 pakze BvA0 Atma0 saka0 sew . garhayate
231107:garha¦ kutsAyAM BvA0 A0 saka0 sew . garhate agarhizwa
231128:gala¦ BakzaRe saka0 srAva (galA) aka0 BvA0 para0 sew . galati a-
231138:gala¦ kzAraRe (gAlAna) curA0 Atma0 saka0 sew . gAlayA
231334:galBa¦ DArzwye (prAgalBye) BvA0 A0 saka0 sew . galBate
231368:galha¦ kutsane BvA0 A0 saka0 sew . galahate agalhizwa
231838:gaha¦ gahane ada0 curA0 uBa0 seka0 sew . gahayati te a-
231885:gA¦ gatO saka0 BvA0 A0 aniw . gAte agAsta jage .
231888:gA¦ stutO saka0 janmani aka0 juho0 vEdiko'yaM DAtuH sArvaDAtuke
232087:gAtra¦ SETilye ada0 cu0 Atma0 aka0 sew . gAtrayate aja-
232181:gADa¦ pratizWAyAM aka0 granTane lipsAyAYca saka0 BvA0 Atma0
233598:gAloqi¦ gAloqitamAcazwe Yi italopaH mugDa0
233625:gAha¦ viloqane BvA0 Atma0 saka0 Udit vew . gAhate
234408:gu¦ DvanO avyaktaSabde BvA0 Atma0 aka0 aniw . gavate a-
234415:gu¦ vizWotsarge tudA0 kuwA0 para0 aka0 aniw . guvati aguta
234546:guja¦ DvanO tudA0 kuwA0 para0 aka0 sew . gujati agujizwa
234550:guja¦ kUjane BvA0 para0 aka0 sew . jojati agojIt . jugeja .
234553:guja¦ kUjane BvA0 para0 saka0 sew idit . guYjati aguYjIt
234625:guWa¦ vezwane curA0 uBa0 idit saka0 sew . guRWayati--te
234633:guqa¦ vezwane rakzaRe cUrRane ca curA0 uBa0 idita saka0 sew .
234638:guqa¦ rakzaRe vyAzAta ca tudA0 kawA0 para0 saka0 sew . guqati . aguqota . jugoqa .
234981:guRa¦ AmantraRe Amreqane AvfttA ityekaM ada0 cu0 uBa0 saka0
235917:guda¦ Kele BvA0 Atma0 aka0 sew . godate agodizwa .
236003:gudra¦ miTyAkaTane curA0 uBa0 saka0 sew idit . gundrayati
236007:guDa¦ rozaRe kyrA0 para0 saka0 sew . guDnAti agoDIt .
236011:guDa¦ krIqe BvA0 Atma0 aka0 sew . goDate agoDizwa . juguDe
236014:guDa¦ vezwane divA0 para0 saka0 sew . guDyati agoDIt .
236039:gunPa¦ granTe tu0 pa0 saka0 sew . gumPati agumPIt . ju-
236044:gupa¦ gopane saka0 Atma0 set kutsane svArTe san aniw
236056:gupa¦ rakzaRe BvA0 saka0 para0 vew svArTe sArvaDAtuke nitya-
236067:gupa¦ vyAkulatve divA0 aka0 para0 sew irit . gupyati
236071:gupa¦ BAsane curA0 uBa0 aka0 sew . gopayati te aju-
236137:guPa¦ granTe tudA0 para0 saka0 sew mucA0 . gumPati agoPIt
236144:gumPa¦ granTane tudA0 para0 saka0 sew . gumPati agumPIt .
236161:gura¦ baDe gatyAYca divA0 Atma0 saka0 sew . gUryyate ago-
236165:gura¦ udyame tudA0 kuwA0 Atma0 aka0 sew . gurate agurizwa
237134:gu(gU)rdda¦ kUrdane BvA0 Atma0 aka0 sew . gUrdate agU-
237139:gu(gU)rdda¦ nivAse kUrdane ca curA0 uBa0 aka0 sew . gu-
237143:gurva¦ udyame BvA0 para0 aka0 sew . gurvati agurvot .
237318:guha¦ saMvaraRe BvA0 uBa0 saka0 vew . gUhati te agUhIt
237548:gU¦ vizWAtyAge tudA0 kuwA0 para0 aka0 sew . guvati aguvIt
237674:gUra¦ udyame curA0 Atma0 aka0 sew . gUrayate ajugurata . gUraRam
237677:gUra¦ baDe gatO ca dibA0 Atma0 saka0 sew . gUryyate agU-
237696:gUrha¦ stutO saka0 cu0 uBa0 sew . gUrddayati te ajugUrddat ta .
237707:gf¦ seke BvA0 para0 saka0 aniw . garati agArzIt . jagAra .
237710:gfja¦ DvanO BvA0 para0 aka0 sew garjati . agarjIt
237715:gfja¦ DvanO BvA0 para0 aka0 sew idit . gfYjati agfYjIt .
237785:gfDa¦ lipsAyAM divA0 para0 saka0 sew . gfDyati irit agf-
237925:gfzwyAdi¦ apatyArTe Qakpratyayanimitte pA0 ga0 sUtrokte Sabda-
237930:gfha¦ grahaRe ada0 cu0 Atma0 saka0 sew . gfhayate ajagfhata gfhayAluH .
241757:gF¦ vijYApane curA0 Atma0 saka0 sew . gArayate ajIgarat .
241760:gF¦ Sabde kryAdi0 para0 pvAdi0 saka0 sew . gfRAti agArIta
241770:gF¦ nigaraRe tu0 para0 saka0 sew . asya vA rasya latvam
241781:geda¦ gatO BvA0 Atma0 saka0 sew . gedate agedizwa fdit .
241799:geva¦ sevane BvA0 A0 saka0 sew . gevate agevizwa . fdit aji-
241803:geza¦ anvezaRe BvA0 Atma0 saka0 sew . gezate agezizWa . jigeze fdit ajigezat . gezRaH .
241870:gE¦ gAne BvA0 para0 saka0 aniw . gAyati . agAsIt . jagO
243907:goDA¦ kOwilye kaRqvAderAkftigaRaH nAmaDAtuH para0 aka0
244790:goma¦ lepane ada0 curA0 uBa0 saka0 sewa . gomayati--te ajugomat ta .
245981:gozwa¦ saMGAte BvA0 Atma0 aka0 sew . gozwate agozwizwa . jugAzwe .
247460:graTa¦ kuwilIkaraRe Atma0 idit saka0 sew . granTate agra-
247494:granTa¦ saMdarBe vA cu0 uBa0 pakze kyrA0 pa0 saka0 sew . granTayati-
247664:grasa¦ BakzaRe BvA0 Atma0 saka0 sew . grasate agrasizwa
247674:grasa¦ BakzaRe vA curA0 uBa0 pakze BvA0 para0 saka0 sew . grAsa
247728:graha¦ hastavyApAraBede svIkAre jYAne ca kryA0 uBa0 saka0 sew .
247873:graha¦ AdAne vA curA0 uBa0 pakze BvA0 para0 saka0 vew .
250539:gruca¦ cOryye gatO ca BvA0 para0 saka0 sew . grocati irit
250587:glasa¦ BakzaRe BvA0 Atma0 saka0 sew . glasate aglasizwa .
250594:glaha¦ AdAne vA curA0 uBa0 pakze BvA0 saka0 vew . glAha
250643:gluca¦ cOryye gatO ca BvA0 para0 saka0 sew . glocati
250656:glunca¦ cOryye gatO ca BvA0 para0 saka0 sew . gluYcati irit
250661:glepa¦ dEnye aka0 gatO cAle ca saka0 BrA0 A0 sew .
250665:gleva¦ sevane BvA0 A0 saka0 sew . glevate aglevizwa .
250669:gleza¦ anvezaRe BvA0 A0 saka0 sew . glezate aglemizwa
250673:glE¦ klame harzakzaye ca BvA0 para0 aka0 aniw . glAyati
250720:GagDa¦ hasane BvA0 para0 aka0 sew . GagDati aGagDIt . jaGagDa .
250723:Gawa¦ cezwAyAM BvA0 Atma0 aka0 sew GawAdi . Gawate aGa-
250745:Gawa¦ hiMse saka0 saMGAte aka0 cu0 uBa0 sew . GAwayati--te
250756:Gawa¦ SabdakaraRe curA0 uBa0 aka0 sew idit . GaRwayati
251280:Gawwa¦ cAlane BvA0 Atma0 saka0 sew . vawwate aGawwizwa .
251284:Gawwa¦ cAlane curA0 uBa0 saka0 sew . Gawwayati--te aja-
251326:GaRa¦ dIptO tanA0 uBa0 aka0 sew . GaRoti GaRute . aGA-
251798:Gamba¦ gatO BvA0 para0 saka0 sew . Gambati aGambIt . jaGamba
251847:Garba¦ gatO BvA0 para0 saka0 sew . Garbati aGarbIt . jaGarba
251951:Gaza(sa)¦ kzaraRe BvA0 Atma0 aka0 sew idit . GaMza(sa)te
251955:Gasa¦ BakzaRe BvA0 para0 saka0 aniw . Gasati . xdit
252417:GiRa¦ grahaRe BvA0 A0 saka0 sew idit . DiRate aGismizwa
252421:Gu¦ DvanO BvA0 Atma0 aka0 aniw . Gavate aGozwa . juDule .
252442:Guwa¦ Avarttane (GA~wA) BvA0 Atma0 saka0 sew . Gowate
252446:Guwa¦ pratiGAte tu0 kuwA0 para0 saka0 sew . Guwati aGuwIt juGowa .
252460:Guqa¦ vyAGAte tu0 ku0 para0 saka0 sew . Guqati aGuqIt juGoqa .
252463:GuRa¦ BramaRe BvA0 A0 aka0 sew . GoRate aGoRizwa .
252467:GuRa¦ BramaRe tu0 pa0 aka0 sew . GuRati aGoRIt juGoRa .
252470:GuRa¦ grahaRe BvA0 A0 idit saka0 sew . GuRate aGoRRizwa
252511:Gura¦ DvanO BImaBavane ca tu0 para0 aka0 sew . Durati aGo-
252554:Guza¦ kAntO kaka0 kftO sa0 BvA0 Atma0 sew idit .
252558:Guza¦ baDe BvA0 para0 saka0 sew . Gozati irit aGuzat
252562:Guza¦ KatO AvizkaraRe ca vA cu0 uBa0 pakze BvA0 para0
252615:GUra¦ hiMsAyAM saka0 jIrRatAyAm aka0 di0 Atma0 sew .
252621:GUrRRa¦ BramaRe aka0 tu0 uBa0 sew . GUrRati te . acU-
252671:Gf¦ seke BvA0 para0 saka0 agiw . Garati aGArzIt . jaGAra
252674:Gf¦ seke CAdane ca cu0 uBa0 saka0 mew . GArayati te ajI-
252681:Gf¦ BAse aka0 seke saka0 ju0 para0 aniw . jiGartti a-
252689:GfRa¦ dIptO tanA0 uBa0 aka0 sew . GarRoti vfRoti GarRute
252696:GfRa¦ grahaRe BvA0 Atma0 saka0 sew idit . GfRRate aGf-
253109:Gfza¦ saMGarze spardDAyAYca saka0 para0 sew . Garzomarddanam (GazA)
253359:GrA¦ ganDagrahaRe aka0 GrARajapratyakze saka0 BvA0 pa0 aniw .
253442:Nu¦ DvanO BvA0 Atma0 aka0 atiw . Navate aNavizwa .
253543:caka¦ BrAntO sO0 para0 aka0 sew vadit . caNkati acaNkIt .
253547:caka¦ pratiGAte tfptO ca BvA0 A0 aka0 sew . cakate
253555:cakAsa¦ dIptO adA0 jakzA0 para0 aka0 saw . cakAsti
253584:cakka¦ ArttO curA0 uBa0 saka0 sew . cakkayati te acacakkat ta .
256512:cakza¦ kaTane tyAge ca adA0 Atma0 saka0 sew . cazwe . aKyat
256901:caGa¦ DAtane svAdi0 para0 saka0 sew . caGnoti acaGIt acAGIt cacAGa .
257013:cawa¦ Bede BvA0 para0 saka0 sew . cawati acawIt--acAwIt .
257017:cawa¦ baDe Bede ca cu0 uBa0 saka0 sew . cAwayati te acIcawat ta
257080:caqa¦ kope BvA0 Atma0 aka0 sew idit . caRqate acaRqizwa .
257084:caqa¦ kope curA0 uBa0 aka0 sew idit . caRqayati te acacaRqat ta .
257087:caRa¦ Sabde BvA0 para0 saka0 sew . caRati acARIt--acaRIt
257091:caRa¦ gatO hiMse ca BvA0 para0 saka0 sew vA GawA0 mit .
257096:caRa¦ dAne BvA0 para0 aka0 sew GawA0 . caRati acaRIt-
258223:cata¦ yAcane BvA0 uBa0 dvi0 sew . catati te edit aca-
260057:cada¦ yAcane BvA0 dvika0 uBa0 sew . cadati te edit aca-
260061:cada¦ AhlAde dIptO ca BvA0 aka0 pa0 sew idit . candati
260069:cana¦ hiMme BvA0 pa0 saka0 sew . canati acanIt--acA-
260073:cana¦ Sabde tu0 pra0 aka0 sew . canati acA (ca) nIt
261210:capa¦ cUrRIkaraRe cu0 uBa0 saka0 sew GawA0 . capayayi--te
261214:capa¦ sAntvane BvA0 para0 saka0 sew . capati acApIta--aca-
261218:capa¦ gatO pu0 uBa0 saka0 sew . idit . ampayati te acacampat ta
261290:cama¦ adane BvA0 pa0 saka0 sew . camati AcAmati . vi-
261300:cama¦ Bakze svAdi0 vEdikaH pa0 saka0 sew . camnoti udit
261510:camba¦ gatO BvA0 para0 saka0 sew . cambati acambot . cacamba
261520:caya¦ gatO BvA0 A0 saka0 sew . cayate acayizwa ceye .
261546:cara¦ gatO BvA0 para0 saka0 sew . carati acArIt .
261650:cara¦ saMSaye asaMSaye ca curA0 uBa0 saka0 sew . cArayatite
262009:carca¦ aDyayane curA0 uBa0 saka0 sew . carcayati--te acaca-
262013:carca¦ uktO Bartsane ca tu0 para0 saka0 sew . carcati acarccIt .
262074:carba¦ gatO BakzaRe ca BvA0 para0 saka0 sew . carbati acarbIt . cacarba .
262375:carva¦ BakzaRe dantEScUrRane (civAna) yA curA0 uBa0 pakze BvA0
262431:cala¦ gatO BvA0 para0 saka0 sew . calati acAlIt . cacAla .
262452:cala¦ vilAse tu0 pa0 a0 sew . calati acAlIt cacAla .
262455:cala¦ mftO pozaRe cu0 saka0 uBa0 sew . cAlayati te
262595:caza¦ Bakze BvA0 uBa0 saka0 sew . cazati te acazIt
262599:caza¦ baDe BvA0 pa0 saka0 sew . cazati aca--(cA)zIt .
262644:caha¦ kalke (pratAraRe) BvA0 para0 saka0 sew . cahati
262648:caha¦ kalke (pratAraRe) ada0 curA0 uBa0 saka0 Sew .
262654:caha¦ kalke pratAraRe curA0 uBa0 saka0 sew GawA0 cahayati
263679:cAya¦ niSAne (cAkzuzajYAne) pUjane ca saka0 uBa0 vaw .
264313:ci¦ AkarzaRenAdAne vimAgapUrvvakAdAne ca uBa0 dvika0 KA0
264323:ci¦ cayane vimAgapUrvakAdAne BvA0 uBa0 aniw . cayati te svAdivat
264326:ci¦ cayane vimAgapUrvakAdAne vA0 cu0 uBa0 pakze BvA0 dvika0
264653:cikka¦ pIqane cu0 uma0 saka0 sew . cikkayati te aci-
264774:ciwa¦ prezaRe BvA0 para0 saka0 sew . cewati acewIt . cicewa--cewaH cewI .
264777:ciwa¦ prezaRe cu0 uBa0 saka0 sew . cewayati te acIciwat ta
264795:cita¦ jYAne BvA0 para0 saka0 sew . cetati acetIt .
264803:cita¦ jYAne cu0 Atma0 saka0 sew . cetayati te acIcitat ta
264812:cita¦ smftO cu0 uBa0 saka0 sew idit . cintayati te
266915:ciri¦ hiMse svAdi0 para0 saka0 sew . ciriRoti acirAyIt . vEdiko'yam .
266953:cila¦ vAse AcCAdane tu0 para0 aka0 sew . cilati acelIt . cicela .
266971:cilla¦ SETilye BAvakftO ca BvA0 para0 aka0 sew . cillati acillot . cicilla .
267041:cihna¦ lakzaRe a0 cu0 uBa0 saka0 saw . cihnayati te aci-
267070:cIka¦ marzaRe vA cu0 uBa0 pakza BvA0 para0 saka0 sew . cI-
267136:cIBa¦ praSaMsAyAM BvA0 Atma0 saka0 sew . cIBate acIBizwa .
267215:cIva¦ grahaRe saMvftO ca BvA0 uBa0 saka0 sew . cIvati te
267220:cIva¦ dIptO curA0 uBa0 saka0 sew . cIvayati te acIcivat ta
267234:cukka¦ pIqane cu0 uBa0 saka0 sew . cukkayati te acucukkat ta .
267325:cucya¦ snAne manTane pIqane surAdisanDAne ca BvA0 para0 saka0
267342:cuwa¦ alpIBAve BvA0 para0 aka0 sew . cowati acowIt
267346:cuwa¦ alpIBAve BvA0 para0 aka0 sew idit . cuRwati acuRwIt . cucuRwa .
267349:cuwa¦ Cedane curA0 uBa0 saka0 sew idit . cuRwayati--te
267353:cuwa¦ Cedane vA cu0 uBa0 pakze tudA0 kuwA0 para0 saka0
267358:cuwwa¦ alpIBAve curA0 uBa0 aka0 sew . cuwwayati--te acu-
267362:cuqa¦ Cedane curA0 uma0 saka0 sew sadit . cuRqayati--te acucuRqat--ta .
267366:cuqa¦ alpIBAve BvA0 para0 aka0 sew idit . cuRqati
267370:cuqqa(dqa)¦ kftO hAve ca BvA0 para0 saka0 sew . cuqqati
267374:cuRa¦ Cedane tu0 ku0 para0 saka0 sew . cuRati acuRIt
267383:cuta¦ kzaraRe BvA0 pa0 aka0 sew . cotati irit acutat
267390:cuda¦ nodane cu0 u0 saka0 sew . codayati--te acUcUdat--ta
267398:cupa¦ mandagatO BvA0 para0 saka0 sew . copati acopIt .
267413:cuba¦ cumbane muKasaMyogaBede vA cu0 uBa0 pakze BvA0 para-
267455:cura¦ steye (paradravyApaharaRe) vA cu0 uBa0 pakze BvA0
267464:curaRa¦ cOryye kaRqA0 para0 saka0 sew .. curaRyati acuraRyIt .
267480:cula¦ samucCraye vAcurA0 uBa0 saka0 sew . colayati--te acUculat ta pA0
267504:culu(npa)mpa¦ lOlye BvA0 para0 aka0 sew . culumpati
267785:cURa¦ saNkoce curA0 uBa0 saka0 sew . cURayati te acucURat ta .
267795:cUra¦ dAhe divA0 Atma0 saka0 sew . cUryyate acUrizwa .
267802:cUrRRa¦ peze cu0 uBa0 saka0 sew . cUrRayati--te acu
267909:cUza¦ pAne (cozA) BvA0 para0 saka0 sew . cUzati . acU-
267923:cfta¦ hiMse granTane ca tudA0 saka0 sew . cftati acartIt
267927:cfta(pa)¦ saMdIpane vA cu0 uBa0 pakze BvA0 para0 saka0 sew .
268191:cela¦ lOlye aka0 gatO saka0 BvA0 pa0 sew . celati acelIt
268238:cella¦ cAlane gatO ca BvA0 para0 saka0 sew . cellati ace-
268242:cezwa¦ IhAyAM BvA0 A0 saka0 sew . cezwate acezwizwa .
269127:cyu¦ gatO BvA0 Atsa0 saka0 aniw . cyavate acyozwa .
269136:cyu¦ sahane saka0 hasane aka0 cu0 uBa0 sew . cyAvayati
269140:cyuta¦ kzaraRe BvA0 para0 aka0 sew . cyotAta irit a-
269162:cyusa¦ hAnO hasane cu0 uBa0 aka0 sew . cyosayati te
269414:Cada¦ saMvftO ada0 cu0 uBa0 saka0 sew . Cadayati te acicCadat ta
269417:Cada¦ saMvftO vA cu0 pakze BvA0 uBa0 saka0 sew . CAda-
269427:Cada¦ saMvftO cu0 uBa0 saka0 sew idit pARi0 . Canda-
269727:Capa¦ gatO vA curA0 uBa0 pakze BvA0 para0 saka0 sew idit .
269731:Cama¦ BakzaRe BvA0 para0 saka0 sew . Camati acCamIt .
269738:Cardda¦ vamane carA0 uBa0 saka0 sew . Cardayati te acacCardat
269930:Caza¦ baDe BvA0 uBa0 saka0 sew . Cazati te acCA(cCa)zIt
271296:Cida¦ dvEDIkaraRe ruDA0 uBa0 saka0 aniw . Cinatti Cinte
271343:Cidra¦ Bedane ada0 curA0 uBa0 sala0 sew . Cidrayati te
271479:Cuwa¦ Cedane vA curA0 uBa0 pakze tu0 kuwA0 para0 saka0 sew .
271483:Cuqa¦ CAdane tu0 ku0 para0 saka0 sew . Cuqati acCuqIt
271487:Cuqa¦ piDAne BvA0 pa0 saka0 sew . Coqati acCoqIt cu cCoqa .
271494:Cupa¦ sparSe tu0 para0 saka0 aniw . Cupati acCApasIt cucCopa .
271507:Cura¦ Cede BvA0 para0 saka0 mew . Corati acCorIt . cucCora
271510:Cura¦ lepane tu0 ku0 para0 saka0 sew . Carati acCurIt .
271545:Cfda¦ sandIpane vA cu0 uBa0 pakze BvA0 para0 saka0 sew .
271550:Cfda¦ devane dOptO ca aka0 vasane saka0 ruDA0 uBa0 sew .
271555:Cfpa¦ yAcane dvika0 Sabde aka0 vA curA0 uBa0 pakze BvA0
271569:Ceda¦ Cedane ada0 cu0 uBa0 saka0 sew . Cedayati te aci-
271681:Co¦ Cedane di0 para0 saka0 aniw . Cyati acCAt acCA-
271704:Cyu¦ gatO BvA0 Atma0 saka0 aniw . Cyavate acCyozwa
271747:jakza¦ Bakze maka0 hAse aka0 jakzA0 svapAdi0 pa0 sew .
271760:jakza¦ dAne BvA0 idit A0 saka0 sew . iditkaraRasAmaTyAsa
272649:jaja¦ yudDe BvA0 para0 aka0 sew . jajati ajAjIt--ajajIt jajAja jejatuH
272652:jaja¦ yudDe BvA0 pa0 aka sew idit . jaYjati ajaYjIt
272657:jajJa¦ SabdakaraRe BvA0 aka0 sew niru0 . jajJati
272684:jawa¦ saMhatO BvA0 para0 aka0 sew . jawati ajAwIt-
273134:jana¦ janane juho0 para0 aka0 sew GawA0 . jajanti .
273140:jana¦ janane di0 A0 aka0 sew jAyate ajani ajanizwa .
274339:japa¦ uccAraRe vAci ca BvA0 para0 saka0 sew . japati
275249:jaBa¦ mETune BvA0 para0 saka0 sew . jaBati ajamBIt .
275255:jaBa¦ mETune BvA0 para0 aka0 sew idit . jamBati
275260:jaBa¦ jfmBe curA0 uBa0 saka0 idit . jamBayati te aja-
275265:jaBa¦ jfmBe A0 BvA0 Atma0 sew . jaBate ajamBizwa jajamBe jeBe .
275268:jama¦ Bakze BvA0 para0 para0 saka0 sew . jamati ajamIt udit
276968:jarca(rCa)¦ uktO tu0 pa0 saka0 sew . jarca (rCa)ti aja-
276972:jarja¦ uktO Bartsane ca tu0 pa0 saka0 sew . jarjati ajarjIt jajarja jarjaraH .
276996:jarJa¦ uktO Bartsane ca tu0 para0 saka0 sew . jarJati
277024:jartsa¦ Bartsane uktO rakzaRe ca BvA0 para0 saka0 sew . jartsati ajartsIt . jajartsa .
277041:jala¦ AcCAdAdane curA0 uBa0 saka0 sew . jAlayati te
277045:jala¦ tIkzRIBavane jIvanopayogikriyAyAM ca aka0 BvA0 para0 sew .
278803:jalpa¦ vAgviSeze uktO ca BvA0 para0 saka0 sew . jalpati ajalpIt .
278962:jaza¦ baDe BvA0 uma0 saka0 sew . jazati te ajAzIt--aja-
278966:jasa¦ mokzaRe divA0 para0 saka0 sew . jasyati irit aja-
278971:jasa¦ baDe anAdare ca curA0 uBa0 saka0 sew . jAsayati te ajIjasat va .
278977:jasa¦ gatO niGaRwuH BvA0 para0 saka0 sew . jasati ajA-
278981:jasa¦ rakzaRe cu0 uBa0 saka0 sew idit . jaMsayati te aja
279210:jAgf¦ nidrABAve adA0 para0 aka0 sew jakzA0 . jAgartti
282527:jima¦ Bakze BvA0 para0 saka0 sew . jemati ajeBAt . udit
282532:jiri¦ hiMsAyAM svA0 para0 saka0 sew . jiriRoti ajirA-
282543:jiva¦ prIRane BvA0 para0 saka0 sew idit . jinvati aji-
282567:jiza¦ seke BvA0 para0 saka0 sew . jezati ajezIt .
283019:jIva¦ prARane asuDAraRe BvA0 aka0 pa0 sew . jIvati ajIvIt
284424:ju¦ gatO sO0 Atma0 saka0 aniw . javate . ajozwa .
284429:juga¦ tyAge BvA0 para0 saka0 sew idit . juNgati . ajuNgIt
284490:juqa¦ preraRe cu0 uBa0 saka0 sew . jIqayati te ajUjuqat ta .
284493:juqa¦ banDe (joqAdeaoyA) . tudA0 kuwA0para0 sew . juqati
284498:juqa¦ gatO tu0 para0 saka0 sew . juqati atoqIt . jujowa . DaYi joqaH .
284501:juta¦ dIptO BvA0 Atma0 aka0 sew . jotate ajotizwa .
284505:juna¦ gatO tu0 para0 saka0 sew . junati ajonAt . jujona .
284518:jula¦ pezaRe cu0 uBa0 saka0 sew . jolayati te ajUjulat ta
284525:juza¦ tftO aka0 tarke saka0 vA cu0 uBa0zakze BvA0 para0 sew .
284529:juza¦ harze aka0 sevAyAM saka0 tudA0 A0 sew . juzate
284623:jU¦ gatO sOtra0 saka0 pa0 sew . javati ajAvIt jujAva . jUtaH .
284655:jUra¦ vayohAnO aka0 baDe saka0 divA0 Atma0 sew . jUryyate
284687:jUza¦ baDe BvA0 uBa0 saka0 sew . jUzati te ajUzIt ajUzizwa
284697:jf¦ nTakkAre BvA0 para0 saka0 aniw . jarati ajArzIt .
284701:jfBa¦ jfmBe (hAitolA) gAtraSETilye ca BvA0 Atma0 aka0
284707:jfBa¦ jfmBaRe BvA0 A0 aka0 sew . jfBate ajfBizwa
284787:jF¦ jarAyAM divA0 para0 aka0 sew jIryyati irit .
284794:jF¦ jarAyAM vA curA0 uBa0 pakze kyrAdi0 pvAdi0 aka0 sew .
284881:jeza¦ gatO BvA0 Atma0 saka0 sew . jezate ajezizwa fdit
284886:jeha¦ yatne BvA0 Atma0 aka0 sew . jehate ajehizwa .
284897:jE¦ kzaye BvA0 para0 aka0 aniw . jayati . ajAsIt . aodit jAnaH .
285254:jYA¦ boDe kyrA0 pra0 saka0 aniw . jAnAti ajYAsIt .
285313:jYA¦ jYapaDAtvarTe curA0 uBa0 saka0 sew GawA0 . jYapayati te ajijYapat ta .
285316:jYA¦ preraRe curA0 uBa0 saka0 sew . jYApayati te ajijYapat ta .
286142:jyA¦ jarAyAM kyrA0 pvA0 para0 aka0 aniw . jinAti a-
286180:jyu¦ gatO nDA0 Atma0 saka0 aniw . jyavate ajyozwa
286184:jyuta¦ dIptO BvA0 para0 saka0 sew . jyotati irit . ajyutat ajyotIt . jujyota .
286187:jyuta¦ dIpttO BvA0 Atma0 aka0 sew . jyotate ajyotizwa .
286370:jyo¦ niyate upanaye vratopadeSe bra BvA0 Atma0 saka0 aniw .
286689:jri¦ aBiBave BvA0 para0 saka0 aniw . jrayati ajrOzIt .
286696:jrI¦ vayohAnO vA curA0 uBa0 pakze kyrA0 pvA0 pa0 aka0
286700:jvara¦ roge BvA0 para0 aka0 sew . jvarati ajvArIt .
288034:jvala¦ dIptO calane ca BvA0 para0 aka0 sew . jvalati
288192:Jawa¦ saMhatO BvA0 para0 aka0 sew . Jawati aJAwIt--aJa-
288224:Jama¦ Bakze BvA0 para0 saka0 sew . Jamati aJamIt . ja-
288253:Jarca¦ uktO Bartsane ca tudA0 para0 saka0 sew . Jarcati
288257:JarcCa¦ uktO Bartsaneca tudA0 prara0 saka0 sew . JarCati
288261:JarJa¦ uktO Bartsane ca tudA0 para0 saka0 sew . JarJati aJarJot . jaJarJa .
288335:Jaza¦ baDe BvA0 para0 saka0 sew . Jazati aJAzIt aJazIt . jaJAza JazaH .
288338:Jaza¦ grahaRe piDAne ca BvA0 uBa0 saka0 sew . Jazati-
288493:Jf¦ vayohAnO divA0 para0 aka0 sew . JIryyati aJArIt jaJAra JaraH .
288499:Jyu¦ gatO BvA0 Atma0 saka0 aniw . Jyavate aJyozwa . juJyuve .
288564:waka¦ banDe cu0 uBa0 saka0 sew idit . waNkayati--te awawa-
288687:wala¦ viplave (walA) BvA0--para0 aka0 sew . walati awA-
288718:wika¦ gatO BvA0 A0 saka0 sew . wekate awekizwa wiwike .
288742:wipa¦ nodane curA0 uBa0 saka0 sew . wepayati--te awIwipat--ta .
288757:wIka¦ gatO BvA0 Atma0 saka0 sew . wIkate awIkizwa . fdit . awiwIkat ta .
288790:wvala¦ viplave BvA0 para0 aka0 sew . wvalati awvAlIt jvalA0 wvalaH wvAlaH .
288879:qapa¦ saMGAte (rASIkaraRe) cu0 Atma0aka0 saka0 sew . qApa-
288889:qaba¦ lokane curA0 uBa0 saka0 sew . qambayati aqaqambavat
288893:qaBa¦ saMDe curA0 idit uBa0 sew . qamBayati te aqaqamBat ta .
289026:qipa¦ saMhatO bA curA0 uBa0 pakze BvA0 Atma0 aka0 sew .
289030:qipa¦ preraRe vA cu0 uBa0 pakze tudA0 para0 saka0 sew .
289035:qipa¦ saMhatO vA curA0 uBa0 pakze BvA0 Atma0 aka0 sew idit .
289039:qiba¦ saMGe preraRe ca vA cu0 uBa0 pakze BvA0 para0 saka0 sew
289043:qiBa¦ hiMse saMhatO vA curA0 uBa0 pakze BvA0 para0 saka0 sew .
289047:qima¦ hiMsane sO0 para0 saka0 sew . qesati aqemIt .
289088:qI¦ naBogatO (oqA) BvA0 A0 aka0 sew . qayate aqayizwa
289171:qvala¦ miSnIkaraRe cu0 uBa0 saka0 sew . qvAlayati te aqi-
289249:QuRQa¦ anvezaRe BvA0 saka0 para0 sew . QuRwati aQuRQIt .
289288:QOka¦ preraRe gatyAYca BvA0 Atma0 saka0 sew . QOkate
289324:RaKa¦ gatO BvA0 para0 saka0 sew . RopadeSatvAt sati nimitte
289336:Rawa¦ nawakftye BvA0 para0 aka0 sew . nawati praRawati anAwIt-
289347:Rada¦ avyaktaSabde BvA0 para0 aka0 sew . nadati praRadati
289371:Rada¦ BAze cu0 uBa0 sak0 sew . nAdayati te praRAdayati
289375:RaBa¦ hiMse BvA0 Atma0 saka0 sew . naBate praRaBate ltfdit
289383:RaBa¦ hiMse divA0 kyrA0 ca para0 saka0 sew . naByati
289387:Rama¦ Sabde aka0 natO saka0 BvA0 para0 aniw . namati
289464:Raya¦ gatO rakzaRe ca BvA0 para0 saka0 sew . nayati praRayati anayIt . nanAya neyatuH .
289467:Rardda¦ Sabde BvA0 para0 aka0 sew . narddati anarddIta . nanardda
289476:Rala¦ banDe BvA0 para0 saka0 sew . nalati praRalati .
289480:RaSa¦ adarSane DvaMse ca divA0 para0 aka0 sew . naSyati praRaSyati
289491:Rasa¦ kOwilye BvA0 Atma0 aka0 sew . nasate praRa-
289495:Raha¦ banDane divA0 uBa0 saka0 aniw . nahyati--te praRahya-
289540:RAsa¦ DvanO BvA0 Atma0 aka0 sew . nAsate praRAsate
289544:Rikza¦ cumbane BvA0 para0 saka0 sew . nikzati praRikzati .
289555:Rija¦ SoDane adA0 Atma0 saka0 sew idit . niNkte
289564:Rija¦ SoDane saka0 SudDO aka0 ju0 uBa0 aniw . nenekti
289639:Rida¦ sanniDAne aka0 nindane saka0 BvA0 uBa0 sew .
289643:Rida¦ kutsane BvA0 para0 saka0 sew idit . nindati praRi-
289652:Rila¦ durboDe tudA0 para0 saka0 sew . nilati praRilati .
289656:Riva¦ seke BvA0 para0 saka0 sew . idit . ninvati .
289660:RiSa¦ samADO BvA0 para0 saka0 sew . neSati praReSati aneSit nineSa .
289663:Riza¦ seke BvA0 para0 saka0 sew . nezati praRezati aRezIt .
289667:Risa¦ cumbane adA0 Atma0 saka0 sew idit . {??} praRiMste
289676:RI¦ prApaRe BvA0 uBa0 dvika0 aniw . nayati praRayati
289810:RIla¦ nIlatAkaraRe BvA0 para0 saka0 sew . nIlati praRI-
289814:RIva¦ sTOlye BvA0 para0 saka0 sew . nIvati praRIvati
289818:Ru¦ stutO adA0 para0 saka0 vew . nOti praROti anAvIt-
289832:Ru¦ gatO BvA0 Atma0 saka0 amow niGaRwuH . gavate navate
289841:Ruda¦ preraRe tudA0 uBa0 saka0 aniw . nudati--te praRudati
289875:RU¦ stutO tu0 ku0 saka0 pa0 sew . nuvati praRuvati anuvIt nunAva
289884:Reda¦ sanniDAne uBa saka0 sew . nedati--te pranedati--te .
289888:Reza¦ gatO BvA0 Atma0 sew . nezate praRezate . anezizwa
289952:taka¦ hAse aka0 sahane saka0 BvA0 para0 sew . takati
289958:taka¦ dOsTye kfcCrajIvane pA0 idit pa0 BvA0 sew . taNkati ataNgIt tataNka taNkA AtaNkA .
290088:takza¦ kArSye tanUkaraRe (cA~cA ColA) vyApAre vA BvA0
290203:taga¦ sKalane kampe ca aka0 gatO saka0 BvA0 saka0 sew
290263:tawa¦ ucCrAye BvA0 para0 saka0 sew . tawati atAwIt--atawIt . tatAwa tewatuH . tawam .
290266:tawa¦ AhatO cu0 uBa0 saka0 sew . tAwayati--te atItawat ta .
290342:taqa¦ dIptO aka0 AhatO saka0 cu0 uBa0 sew . tAqayati
290349:taqa¦ AhatO BvA0 Atma0 saka0 sew idit . taRqate ata-
291244:tatra¦ DAraRe cu0 Atma0 saka0 sew idit . tantrayate
291248:tatra¦ kuwumbaDAraRe BvA0 pa0 aka0 sew cAndrAH . tantrati
291627:tadra¦ avasAde mohe ca sO0 para0 aka0 sew idit . tandrati
291657:tana¦ vistftO tanA0 uBa0 saka0 sew . tanoti tanute atAnIt
291693:tana¦ upakAre SradDAyAM AGAte ca vA0 curA0 uBa0 pakze BvA0
291998:tanca¦ gatO BvA0 para0 saka0 sew . taYcati ataYcIt . tataYca
292002:tanca¦ saNkoce ruDA0 para0 saka0 sew . pARinIyagaRe anja
292016:tanja¦ saNkoce ruDA0 para0 saka0 . pARinIyagaRe (tancU)
292021:tantas¦ duHKe kaRqvA0 aka0 para0 sew . tantasyati atantasyIt atantasIt .
292758:tapa¦ upatApe saka0 ESvaryye aka0 di0 A0 aniw . tapyate atapta .
292768:tapa¦ dAhe cu0 uBa0 saka0 sew . tapayati-te atItapat-ta .
292777:tapa¦ dAhe BvA0 uBa0 saka0 sew . jvalane niru0 tapati--te
293438:tama¦ Kede aka0 icCAyAM zaka0 divA0 SaBA0 para0 sew .
293862:tamba¦ gatO BvA0 para0 saka0 sew . tambati atambIt . tatamba
293878:taya¦ gatO rakzaRe ca BvA0 A0 saka0 sew . tayate atayizwateye .
294962:tarka¦ dIptO aka0 AkANkzAyAYca vitarke saka0 curA0 uBa0 sew .
295321:tarja¦ Bartsane BvA0 para0 saka0 sew . tarjati atarjIt tatarja .
295324:tarja¦ Bartsane curA0 A0 saka0 sew . tarjayate atatarjata . tarjA
295364:tardda¦ hiMsAyAM BvA0 para0 saka0 sew . tardati atarddIt .
295707:tarba¦ gatO BvA0 para0 saka0 sew . tarbati atarbIt . tatarba .
295751:tala¦ pratizWAyAM vA curA0 uBa0 pakze BvA0 para0 aka0 sew .
296015:tasa¦ alaNkAre vA curA0 uBa0 pakze BvA0 para0 saka0 sew
296022:tasa¦ utkzepe divA0 para0 saka0 sew . tasyati irit
297273:tAya¦ pAlane vistAre ca BvA0 Atma0 saka0 sew . tAyate
297368:tArakAdi¦ saMjAtArTe itac pratyayanimitte pA0 gaRa sU0
298410:tika¦ gatO BvA0 Atma0 saka0 sew . tekate atekizwa fdit
298414:tika¦ Askande baDe ca BvA0 para0 saka0 sew . tikloti atekIt . titeka .
298615:tiga¦ hiMsAyAm Askande ca BvA0 para0 saka0 sew . tinnoti
298648:tiGa¦ GAtane BvA0 para0 saka0 sew . tiGnoti ateDIt . titeGa .
298659:tija¦ kzAntO kzamAyAM svArTe san niSAne na san BvA0 Atma0
299599:tipa¦ rakzaRe BvA0 Atma0 saka0 sew . tepate atepizwa atipta .
299603:tima¦ ArdrImAve BvA0 para0 aka0 sew . temati atemIt . titema .
299606:tima¦ ArdrIkaraRe divA0 para0 saka0 sew . timyati atemIt .
299813:tila¦ gatO BvA0 para0 saka0 sew . telati atelIt . titela .
299816:tila¦ snehe tu0 para0 aka0 aniw . tilati atelIt .
299820:tila¦ snehe curA0 uBa0 aka0 sew . telayati te atItilat ta .
300172:tilla¦ gatO BvA0 para0 saka0 sew . tillate atillIt . titilla .
300256:tIka¦ gatO BvA0 para0 saka0 sew . tIkate atIkizwa titIke
300391:tIma¦ kledane divA0 para0 aka0 sew . tImyati atImIt . titIma .
300394:tIra¦ pAragatO karmmasamAptO ca ada0 curA0 uBa0 aka0 sew .
301325:tIva¦ sTOlye BvA0 para0 aka0 sew . tIvati atIvIt . titIva .
301401:tu¦ vfttO (vfdDO pA0) aka0 hiMsAyAM pUrttO ca saka0 adA0 para0
301673:tuja¦ dIptO curA0 uBa0 aka0 sew idit . tuYjayati--te atu-
301677:tuja¦ prApaRe hiMsAyAYca BvA0 para0 saka0 bale aka0 sew
301684:tuja¦ hisAyAM BvA0 para0 saka0 sew . tojati atojIt .
301705:tuqa¦ Bede tu0 kuwA0 para0 saka0 sew . tuqati atuqIt tutoqa .
301708:tuqa¦ nizpIqane BvA0 A0 saka0 sew idit . tuRqate atu-
301712:tuqa¦ dviDAkaraRe BvA0 para0 saka0 sew . toqati atoqIt
301719:tuqqa¦ anAdare BvA0 para0 saka0 sew . tuqqati atuqqIt .
301725:tuRa¦ kuwilIkaraRe tu0 para0 saka0 sew . tuRati atoRIt .
301797:tutTa¦ stutO ada0 cu0 uBa0 saka0 sew . tutTayarti te atututTat--ta .
301839:tuda¦ vyaTane tudA0 uBa0 maka0 aniw . tudati te atOtsIt .
301909:tunpa¦ bave BvA0 saka0 para0 sew . tampati atumpIt . tutumpa tutumpatuH tutumpiTa .
301912:tunpa¦ baDe saka0 kleSe aka0 tu0 para0 sew . tupati--tumpati
301916:tunPa¦ baDe BvA0 para0 saka0 sew . tumPati atamPIt .
301920:tunPa¦ baDe saka0 kleSe aka0 tudA0 para0 sew . tuPati tu-
301925:tupa¦ baDe BvA0 para0 saka0 sew . topati atopIt . tutopa .
301928:tupa¦ baDe saka0 kleSe aka0 tudA0 mucAdi0 para0 sew . tumpati
301932:tupa¦ arddane curA0 uBa0 saka0 sew idit . tumpayati te
301936:tuPa¦ baDe saka0 kleSe aka0 tu0 mucA0 para0 sew . tumPati atoPIt . tutoPa .
301939:tuPa¦ baDe BvA0 para0 saka0 sew . toPati atoPIt . tutoPa .
301942:tuba¦ arddane vA curA0 uBa0 saka0 pakze BvA0 para0
301947:tuBa¦ hiMse BvA0 Atma0 xNi uBa0 saka0 sew . toBate . xdit . atuBat atomizwa . tutuBe .
301950:tuBa¦ hiMsAyAM divA0 kyrA0 ca para0 saka0 sew . tuByati
301955:tuma¦ preraRe Ahanane ca tumraSabde mADavaH . saka0 BvA0
302031:tura¦ tvaraRe juho0 para0 aka0 sew . tutortti atorIt .
302126:turaRa¦ tvarAyAM kaRqvA0 para0 aka0 sew . turaRyati aturaRI(RyI)t .
302189:turIya¦ gatO BvA0 saka0 sew gatikarmmasu niGaRWuH . turIyati aturIyIt .
302274:turva¦ hiMsAyAM BvA0 para0 saka0 sew . tUrvati atUrvIt . tuturvatuH
302315:tula¦ unmAne vA curA0 uBa0 pakze BvA0 para0 saka0 sew .
303069:tuSa¦ baDe BvA0 A0 saka0 sew . toSate atoSizwa tutuSe .
303078:tuza¦ toze AnandaBede di0 za0 xdit aka0 sew . tuzyati
303283:tusa¦ DvanO BvA0 para0 saka0 sew . tosati atosIt .
303294:tuha¦ arddane baDe BvA0 para0 saka0 sew . tohati . irit
303328:tUqa¦ anAdare BvA0 para0 saka0 sew . tUqayati atUqIt .
303332:tURa¦ saNkoce ada0 curA0 uBa0 saka0 sew . tURayati te .
303336:tURa¦ saNkoce cu0 uBa0 saka0 sew . tURayati te atUtuRat ta .
303339:tURa¦ pUraRe cu0 A0 saka0 sew . tURayate, atUtuRat ta .
303529:tUla¦ pUraRe curA0 A0 saka0 sew . tUlayate atUtulata .
303532:tUla¦ iyattAparicCede nizkASane BvA0 para0 saka0 sew .
303607:tUza¦ tuzwO BvA0 para0 saka0 sew . tUzati atUzIt . tutUza .
303657:tfkza¦ gatO BvA0 para0 saka0 sew . tfkzati atfkzIt tatfkza .
303686:tfRa¦ Bakze tanA0 uBa0 saka0 sew . tfRoti tarRoti tfRute-
304085:tfda¦ hiMsAyAM BvA0 pa0 saka0 sew . tarddati atardIt tatardda . pratarddanaH .
304088:tfda¦ anAdare ru0 uBa0 saka0 sew . tfRatti tfnte . irit ata-
304102:tfnpa(mpa)¦ prIRane tu0 para0 saka0 sew . tfpati tfmpati a-
304106:tfnPa(mPa)¦ prIRane tu0 pa0 saka0 sew . tfPati tfmPati
304110:tfnha¦ hiMse ta0 pa0 saka0 sew ktA vew . tfMhati xdit
304114:tfpa¦ prIRane svA0 para0 saka0 sew . tfpnoti atarpIt . tatarpa .
304117:tfpa¦ sandIpane prIRane ca vA curA0 uBa0 pakze BvA0 para0
304122:tfpa¦ prIRane di0 para0 saka0 vew irit . tfpyati atarpIt atrA-
304126:tfpa¦ prIRane tu0 para0 saka0 sew . tfpati atarpIt .
304166:tfPa¦ prIRane tudA0 para0 saka0 sew . tfPati atarPIt .
304184:tfza¦ tfzRAyAM divA0 para0 saka0 sew . tfzyati irit atfzat
304315:tfha¦ hiMse tu0 para0 saka0 vew . tfhati atarhIt atfkzat .
304318:tfha¦ hiMse vA cu0 u0 pakze ruDA0 para0 saka0 vew .
304323:tF¦ taraRe plavane aBiBave ca BvA0 pa0 saka0 sew . tarati a-
304359:teja¦ niSAne pAlane ca BvA0 para0 saka0 sew . tejati atejIt . titeja .
304480:tejonATa¦ tIrTaBede Sivapu0 dfSyam .
304555:teva¦ krIqane BvA0 A0 aka0 sew . tevate atevizwa . titeve . fdit atitevat ta .
304957:toqa¦ anAdare BvA0 para0 saka0 sew . toqati atoqIt . fdit . Ric atutoqat ta .
305380:tyaja¦ hAnO dAne ca BvA0 saka0 para0 aniw . tyajati
305514:traka¦ gatO BvA0 Atma0 saka0 sew . trakate atrakizwa . tatrake .
305517:traKa¦ gatO BvA0 para0 saka0 sew DAtupAWaH . traKati atra-
305521:traKa¦ gatO BvA0 para0 saka0 sew idit DAtupAWaH . traNKati atraNKIt . tatraNKa .
305524:traga¦ gatO BvA0 para0 saka0 sew idit . traNgati atraNgIt .
305532:trada¦ cezwAyAM BvA0 para0 aka0 sew idit . trandati atra-
305536:trapa¦ lajjAyAM BvA0 A0 aka0 vew . trapate atrapizwa atrapta
305719:trasa¦ gatO grahe nizeDe ca curA0 uBa0 saka0 sew . trasayati
305723:trasa¦ BAse bA curA0 uBa0 pakze BvA0 para0 aka0 sew
305727:trasa¦ Baye vA dibA0 pakze BvA0 para0 aka0 sew . trasati atrA-
305780:trA¦ pAlane adA0 A0 saka0 aniw kramadISvaraH . trAte
308771:truwa¦ Cedane vA divA0 pakze tudA0 ku0 para0 aka0 sew . truwyati
308780:truwa¦ Cedane curA0 A0 saka0 sew . trowayate atutruwata .
308817:trunpa(mpa)¦ baDe BvA0 para0 saka0 sew . trumpati atrumpIt .
308822:trunPa(mPa)¦ baDe mbA0 para0 saka0 sew . trumPati atru-
308827:trupa(Pa)¦ baDe BvA0 para0 saka0 sew . tropa(Pa)ti atropI(PI)t . tutropa (Pa)
308915:trE¦ prAlane BvA0 A0 saka0 aniw . trAyate atrAsta . trARaH
309332:trOka¦ gatyAM curA0 A0 saka0 sew . trOkayate fdit
309778:tvakza¦ tanUkaraRe BvA0 para0 saka0 sew tvakzati atvakzIt . “tvazwA
309818:tvaga¦ gatO BvA0 saka0 para0 sew Idit . tvaNgati atvaNgIt
309852:tvaca¦ saMvaraRe tu0 para0 saka0 sew . tvacati atvAcIt atvacIt . tatvAca . tvak .
309922:tvanca¦ gatO BvA0 para0 saka0 sew . tvaYcati atvaYcIt .
309926:tvanca¦ saNkoce ruDA0 para0 saka0 vew . tvanakti atvA-
309957:tvara¦ vege BvA0 Atma0 aka0 sew . tvarate atvarizwa .
309973:tvarAyas¦ tvaraRe kaRqvA0 AkftigaRaH para0 aka0 sew .
310086:tviza¦ dIptO BvA0 uBa0 aka0 aniw . tvizati te . atvi-
310129:tsara¦ CadmagatO BvA0 para0 saka0 sew . tsarati tsArIt .
310187:Tarvva¦ caraRe BvA0 para0 sarka sew . Tarvati aTarvIt .
310194:Tuqa¦ saMvftO tu0 ku0 para0 saka0 sew . Tuqati aTuqIt .
310211:Turvva¦ baDe BvA0 para0 saka0 sew . TUrvati aTUrvIt . tuTUrva .
310397:dakza¦ vfdDO SIGrArTe ca BvA0 Atma0 aka0 sew . dakzate ada-
310402:dakza¦ hantyarDe (gatO baDe ca) BvA0 Atma0 saka0 sew . dakzate
311637:daGa¦ tyAge pAlane ca BvA0 para0 saka0 sew idit . daNGati
311641:daGa¦ GAtane svA0 para0 saka0 sew daGnoti adAGIt--ada-
311648:daRqa¦ daRqapAtane damane ca ada0 curA0 uBa0 saka0 sew . daRqayati
314833:dada¦ dAne DftO ca BvA0 A0 saka0 sewa . dadate adadizwa
314874:daDa¦ dAne DAraRe ca A0 BvA0 saka0 sew . daDate adaDizwa .
315835:danBa¦ damBe svA0 para0 aka0 sew . damnoti adamBIt .
315840:danBa¦ saMGAte curA0 Atma0 aka0 sew . damBayate adadamBata .
315849:daBa¦ preraRe cu0 uBa0 saka0 sew idit . damBayati te adada-
315862:dama¦ Same daRqe ca divA0 SamA0 aka0 sew . dAmyati
316075:daya¦ gatO baDe, dAne pAlane ca BvA0 Atma0 saka0 sew .
316226:daridrA¦ durgatO adA0 svapA0 para0 aka0 sew . dari-
316694:dala¦ Bede BvA--para0 aka0 Bedane saka0 sew . dalati adAlIt
316702:dala¦ Bedane curA0 uBa0 saka0 sew . dAlayati--te adIdalat ta .
316805:dava¦ gatO BvA0 para0 saka0 sew idit . danvati adanvIt .
316840:daSa¦ dIptO cu0 uBa0 aka0 sew idit . daMSayati--te adadaMSat--ta .
316843:daSa¦ daMSane curA0 Atma0 saka0 sew idit . daMSayate adadaMSata
319499:dasa¦ utkzepe upakzape ca apakzaye aka0 di0 para0 saka0 sew .
319507:dasa¦ darSane daMSane ca cu0 A0 saka0 sew idit . daMsa-
319585:daha¦ dIptO aka0 dAhe saka0 cu0 uBa0 sew idit . daMhayati
319589:daha¦ dAhe BasmIkaraSce saka0 BvA0 pa0 aniw . dahati aDAkzIt
319683:dA¦ dAne BvA0 para0 saka0 sew Ra it . yacCati praRiyacCati
319689:dA¦ dAne juho0 uBa0 saka0 sew . dadAti datte praRidadAti .
319776:dA¦ lavane adA0 pa0 saka0 aniw pit tena na GusaMjYA .
320141:dAna¦ Arjaye fjUkaraRe saka0 uBa0 BvA0 svArTe san .
322500:dAya¦ dAne BvA0 Atma0 saka0 sew . dAyate adAyizwa adA-
323895:dASa(sa)¦ hiMsane svA0 para0 saka0 sew . dASno(sno)ti
323902:dASa¦ dAne cu0 uBa0 saka0 sew . dASati--te fdit adidA-
323907:dASa¦ dAne BvA0 uBa0 saka0 sew . dASati te adASIt adA-
326124:dinBa¦ saGAte cu0 Atma0 aka0 sew . digBayate adidimBata
326132:diBa¦ nIdane cu0 uBa0 saka0 sew idit . dimBayati--te adidimBat--ta .
326135:dimpa¦ saMGAte curA0 uBa0 saka0 sew . dimpayati te adidi-
326168:diva¦ prItO BvA0 para0 saka0 sew idit . dinvati adinvIt .
326171:diva¦ jigozAyAM krIqAyAM ca aka0 paRe vyavahAre icCAyAM
326193:diva¦ kUjane cu0 Atma0 saka0 sew . devayate adidevata .
326196:diva¦ ardde cu0 uBa0 saka0 sew . devayati te adIdivat ta .
327258:diSa¦ dAne AjYApane kaTane ca tu0 uBa0 saka0 aniw . diSati
327517:diha¦ lepane adA0 uBa0 saka0 aniw . degDi digDe aDi-
327531:dI¦ kzaye di0 Atma0 aka0 aniw . dIyate adAsta . digye
327538:dIkza¦ mORqye yAge upanayane niyamabratayorAdeSe ca BvA0
327905:dIDI¦ devane dIptO ca adA0 jakzA0 Atma0 aka0 sew .
327932:dIpa¦ dIptO di0 Atma0 aka0 sew . dIpyate adIpi--adIpizwa .
329076:du¦ gatO BvA0 para0 aka0 aniw . davati adOzIt kecittu
329082:du¦ upatApe svA0 pa0 saka0 sew . upatApaHpIqanam . dunoti-
329095:duHKa¦ duHKakaraRe kaRqrA0 para0 aka0 sew . duHKyati aduH-
329099:duHKa¦ tatkriyAyAm ada--cu0 uBa0 aka0 sew . duHKayati te aduduHKat ta .
329861:duDa¦ hiMsane prerarRa ca BvA0 para0 saka0 sew . doDati adoDIt
331837:durva¦ baDe BvA0 para0 saka0 sew . dUrvati adUrvIt . Idit . dUrttaH
332142:dula¦ utkzepe (dolAna) curA0 uBa0 saka0 sew . dolayati te
332162:duvas¦ paricaraRe upatApe ca kaRqvA0 nAma0 yak para0 saka0
332274:duza¦ vEkfte divA0 para0 aka0 aniw . duzyati irit aduzat
332715:duha¦ baDe BvA0 para0 saka0 sew . dohati irit adohIt aduhat . dudroha duhitaH .
332845:dU¦ Kede divA0 Atma0 aka0 sew . dUyate adavizwa . duduve . o-
333365:df¦ Adare tu0 A0 saka0 aniw . driyate adfta . ayamAN
333373:df¦ baDe svAdi0 para0 saka0 aniw . dfRoti adArzIt dadAra
334271:dfnPa¦ kleSe tu0 pa0 aka0 sew . dfPati dfmPati adfmPIt .
334285:dfpa¦ bADane tu0 para0 saka0 sew . dfpati adarpIt . dadarpa . kandarpaH
334288:dfpa¦ sandIpane vA curA0 uma0 pakze BvA0 para0 saka0 sew . darpa-
334292:dfpa¦ harze garve ca aka0 divA0 vew dfpyati “dfpyaddAnayadUyamA-
334309:dfPa¦ kleSe tudA0 mucAdi0 aka0 para0 sew . dfmPati ada-
334317:dfBa¦ graTane vA curA0 uBa0 pakze tu0 para0 saka0 sew . darBayati
334323:dfBa¦ Baye vA curA0 uBa0 pakze BvA0 para0 aka0 sew . darBayati--te
334339:dfSa¦ vAkzuzajYAne BvA0 para0 saka0 aniw . paSyati irit
334781:dfha¦ vfdDO BvA0 para0 aka0 sew . darhati adarhIt dadarha . aya-
334789:dF¦ Baye BvA0 para0 saka0 sew . darati adArIt GawA0 Ric
334793:dF¦ vidAre divA0 para0 saka0 sew . dIryati adArIt . dadAra
334797:dF¦ vidAre kyrA0 pvA0 para0 aka0 sew . dfRAti adArIt darItA daritA . dIrRaH . BagandaraH
334800:de¦ pAlane BvA0 Atma0 saka0 aniw . dayate adAsta dade
334811:deva¦ devane BvA0 Atma0 aka0 sew . devate adevizwa . a-
341774:dE¦ SoDane BvA0 para0 saka0 SudDO aka0 aniw pit tena na
342398:do¦ Cede divA0 para0 saka0 aniw . dyati adAt ditaH ditiH .
343420:dyu¦ aBisarpaRe adA0 para0 saka0 aniw . dyOti adyOzIt .
343467:dyuta¦ dIptO BvA0 aka0 Atma0 sew . dyotate XdittvAt aNi
343735:dyE¦ nyakkaraRe BvA0 saka0 aniw . dyAyati adyAsIt dadyO
343828:drama¦ gatO BvA0 para0 saka0 sew . dramati adramIt dradrAma “vAna
343864:dravat¦ upaBoge aka0 para0 sew dravas ityatra gaRaratne kaRqvA0
343904:dravas¦ upaBoge kaRqvA0 para0 sew . dravasyati adravasyIt .
344449:drA¦ svapne palAyane adA0 aka0 aniw . drAti adrAsIt .
344467:drAkza¦ kANkzAyAM BvA0 para0 saka0 sew idit . drANkzati adrA-
344495:drAKa¦ SozaRe saka0 alamarTe aka0 BvA0 para0 sew . drAKati
344500:drAGa¦ AyAse SaktA Brame ca BvA0 para0 aka0 sew . drAGati
344526:drAqa¦ viBede BvA0 A0 saka0 sew . drAqate adnAqizwa . dadrAqe
344598:drAha¦ jAgare BvA0 Atma0 aka0 sew . drAhate adrAhizwa
344606:dru¦ gatO BvA0 para0 saka0 aniw . dravati svArTe caN adu-
344620:dru¦ anutApe svA0 para0 saka0 aniw . druRoti adrOzIt .
344650:druqa¦ majjane tu0 ku0 para0 saka0 sew . druqati adroqIt . dudroqa . druqaH .
344653:druRa¦ kuwilIBavane tu0 para0 aka0 sew kuwAdi . druRati
344977:drumma¦ gatO BvA0 para0 saka0 sew niGaRwuH . drummati adru-
344987:druha¦ anizwacintane divA0 para0 saka0 vew . druhyati adrohIt-
345044:drU¦ gatO baDe ca svA0 kyrA0 ca u0 saka0 sew . drURoti drURute
345058:dreka¦ svane utsAhe ca BvA0 Atma0 aka0 sew . drekate adre-
346902:dvArayantraM¦ dvAre sTitaM yantram . (tAlA) (kulupa) KyAte padArTe hemaca0 .
348628:dviza¦ vEre adA0 uBa0 saka0 aniw . dvezwi dvizwe--advizan-
349459:Dakka¦ nASane curA0 uBa0 saka0 sew . Dakkayati--te adaDakkat--ta .
349509:DaRa¦ Sabde BvA0 pa0 aka0 sew . DaRati aDARIt aDaRIt . daDARa .
349515:Dana¦ DAnyotpAdane juho0 para0 sew . daDanti aDAnIt
349520:Dana¦ Sabde BvA0 para0 aka0 sew . Danati aDAnIt aDanIt .
350402:Danva¦ gatO sO0 BvA0 pa0 saka0 sew . Danvati aDanvIt daDanva .
350559:Dama¦ DmAne sO0 para0 saka0 sew . Damati aDamIt daDAma .
352464:Dava¦ gatO BvA0 pa0 saka0 sew idit . Danvati aDanvIt .
352542:DA¦ DAraRe pozaRe dAne ca juho0 uBa0 saka0 aniw .
354577:DAva¦ jave SudDO aka0 SudDIkaraRe saMmArjane ca saka0 BvA0
354627:Di¦ DftO tu0 para0 saka0 aniw . Diyati aDEzIt . diDAya .
354644:Dikza¦ sandIpane saka0 kleSe jIvane aka0 BvA0 Atma0 sew .
354700:Diva¦ prIRane gatO ca saka0 svA0 para0 sew idit
354707:Diza¦ rave ju0 para0 aka0 sew . diDezwi aDezIt diDeza .
354761:DI¦ anAdare ArADane ca divA0 Atma0 saka0 aniw .
354786:DIkza¦ dIkzArTe BvA0 Atma0 saka0 sew . DIkzate aDIkzizwa diDIkze
354820:DIra¦ avajYAyAm nityamavapUrvako'yam avaDIravat tacCabde 427 pf0 dfSyam .
354968:Du¦ kampane aka0 cAlane saka0 svAdi0 uBa0 aniw . Dunoti Dunute
354989:Dukza¦ sandIptO kleSe jIvane ca aka0 Atma0 . Dukzate aDu-
355141:Durva¦ hiMse BvA0 para0 saka0 sew . DUrvati aDUrvIt . duDUrva .
355166:DU¦ kampane BvA0 uBa0 saka0 vew . Davati te aDAvIt aDOzIt
355171:DU¦ kampane vA0 curA0 uBa0 pakze tudA0 ku0 para0 saka0 sew .
355178:DU¦ kampane svA0 kyrAdi0 pvAdiSca uBa0 saka0 vew . DUnoti
355295:DUpa¦ dIptO curA0 uBa0 aka0 dIpane saka0 sew . DUpayati--te
355300:DUpa¦ tApe aka0 tApane saka0 BvA0 para0 sew . DUpAyati
355926:DUra¦ baDe gatO ca di0 A0 saka0 pew . DUryyate aDUrizwa .
356045:DUSa(za)(sa)¦ SoBane curA0 uBa0 saka0 sew . DUSa(za)(sa)yati
356088:Df¦ sTitO aka0 DftO saka0 uBa0 BvA0 aniw . Darati te aDArzIt
356093:Df¦ patane BvA0 Atma0 ata0 aniw . Darate aDfta . daDre DarmA Darizyate .
356097:Df¦ sTitO aka0 DAraRe saka0 tudA0 Atma0 aniw . Driyate
356107:Df¦ DAraRe curA0 uBa0 saka0 sew . DArayati te adIDarat-
356115:Dfja¦ gatO BvA0 para0 saka0 sew idit . DfYjati aDfYjIt .
356306:Dfza¦ saMhatO aka0 hiMse saka0 BvA0 para0 sew . Darzati
356312:Dfza¦ prAgalBye svA0 para0 aka0 sew . DfzRoti aDarzIt .
356324:Dfza¦ sAmarTyabanDane curA0 Atma0 aka0 sew . Darzayate a-
356329:Dfza¦ kroDe aBiBave ca vA cu0 uBa0 pakze BvA0 pa0 saka0 sew .
356482:De¦ pAne BvA0 pa0 saka0 aniw wit . Dayati adaDat
356715:Dora¦ gatO saka0cAturyye aka0 BvA0 para0 sewa . Dorati aDo-
356864:DmA¦ agnisaMyutO dIrGaSvAsahetuke SabdaBede aka0 tAdfSaSabdena
356878:DmA(DvA)kza¦ AkANkze saka0 Dorarave aka0 BvA0 para0 sew
357164:DyE¦ cintane BvA0 para0 saka0 aniw . DyAyati aDyAsIt .
357173:Draja¦ gatO BvA0 para0 saka0 sew . Drajati aDrAjIt aDra-
357186:DraRa¦ DvAne BvA0 para0 aka0 sew . DraRati aDraRIt aDrARIt daDrARa .
357193:Dra(DrA)¦ gatO niGaRwuH . BvA0 para0 saka0 sew DrA aniw .
357200:DrAkza¦ kANkze Gorarave ca BvA0 para0 saka0 sew idit .
357210:DrAKa¦ SoDane alamarTe ca BvA0 para0 saka0 sew . DrAKati
357215:DrAGa¦ SaktO BvA0 Atma0 aka0 sew . drAGate adrAGizwa .
357225:DrAqa¦ viBede BvA0 Atma0 saka0 sew . DrAqate aDrAqizwa .
357232:Drija¦ gatO BvA0 para0 saka0 sew . Drejati aDrejIt diDreja
357242:Dru¦ gatO BvA0 pa0 aniw niGaRwuH . Druvati aDrOzIt
357497:Dreka¦ utsAhe Sabde ca BvA0 Atma0 aka0 sew . Drekate aDre-
357501:DrE¦ tfptO BvA0 para0 aka0 aniw . DrAyati aDrAsIt . daDrO
357549:Dvaja¦ gatO BvA0 para0 saka0 sew . Dvajati aDvajIt aDvAjIt
357753:DvaRa¦ DvAne BvA0 aka0 para0 sew . DvaRati aDvARIt
357757:Dvana¦ rave BvA0 para0 aka0 sew . Dvanati aDvAnIt aDva-
357761:Dvana¦ Sabde ada0 cu0 uBa0 saka0 sew . Dvanayati adiDvanat
357917:Dvansa¦ gatO saka0 BraMSe nASe aDaHpatane ca aka0 BvA0 Atma0
358024:Dvf¦ kOwinye BvA0 para0 aka0 aniw . Dvarati aDvArzIt daDvAra
358166:nakka¦ nASane curA0 uBa0 saka0 sew . nakkayati te ananakkat
358393:nakza¦ gatO BvA0 para0 saka0 sew niGaRwuH . nakzati anakzI
358926:naKa¦ sarpaRe BvA0 para0 saka0 sew . naKati anaKIt anAKIt
359495:naja¦ brIqAyAM BvA0 A0 aka0 sew . najate anajizwa .
360439:nawa¦ BraMSe tvizi cu0 uBa0 aka0 sew . nAwayati te anInanawat ta na Ratvam .
360507:naqa¦ BraMSe curA0 uBa0 aka0 sew . nAqayati te anInaqat ta .
360763:nada¦ arcAyAm niGaRwuH stutO niru0 . BvA0 para0 saka0 sew .
360768:nada¦ santoze BvA0 para0 saka0 sew idit . nandati anandIt
361689:naBa¦ hiMsAyAM niGaRwuH BvA0 Atma0 saka0 sew . namate ana-
362118:namba¦ gatO BvA0 para0 saka0 sew . namyati anambIt nanamba
362134:naya¦ gatO BvA0 Atma0 saka0 sew . nayate anayizwa . neye
363133:nardda¦ Sabde aka0 gatO saka0 BvA0 para0 sew . narddati ana-
363154:narba¦ gatO BvA0 para0 saka0 sew . narbati anarvIt nanarba .
365495:nasa¦ gatO BvA0 Atma0 saka0 sew vedaniGaRwuH . nasate ana-
365501:nasa¦ vyAptO BvA0 para0 saka0 sew niGaRwuH naSadityatra
367744:nATa¦ dave (upatApe) pa0 ASizi Atma0 ESye'rTane ca para0
367861:nADa¦ nATArTe BvA0 A0 saka0 sew . nADate anADizwa nanADe
375890:niSvAsasaMhitA¦ SivapraRIte pASupate SAstraBede “eva0
376221:nizka¦ mAne cu0 Atma0 saka0 sew . 1 nizkayate aninizkata .
378488:nuqa¦ baDe tu0 ku0 para0 saka0 sew . nuqati anuqIt . nunoqa aRopadeSatvAt na RatyaM pranuqati .
378526:nf¦ naye BvA0 pa0 aka0 aniw . narati anArzIt manAra
378578:nfta¦ narttane divA0 pa0 aka0 sew . nftyati anarttIt na-
379152:nF¦ nItO kryAdi0 pvAdi0 para0 saka0 sew . nfRAti anA-
379158:nF¦ naye BvA0 para0 saka0 sew . narati anArIt . GawA0 Ric narayati . na Ratvam .
379436:neda¦ gatO BrA0 pa0 saka0 sew . gatikarmasu niGaRwuH .
380415:nyaNkvAdi¦ kutvanimitte SabdagaRaBede saca pA0 ga0 sU0 ukto yaTA
382270:pakza¦ parigrahe ada0 cu0 uBa0 saka0 sew . pakzayati te apapakzat ta .
382273:pakza¦ parigrahe cu0 uBa0 saka0 sew ayaM ByAdiSca para0
382696:paca¦ pAke BvA0 uBa0 saka0 aniw . pacati te . apAkzIt apakta
382708:paca¦ vyaktIkAre BvA0 Atma0 aniw . pacate apakta pece .
382711:paca¦ vistAre cu0 u0 saka0 sew idit . paYcayati te apa-
382798:paja¦ AvaraRe BvA0 para0 saka0 sew idit . paYjati apaYjIt papaYja .
384402:paYcAvawa¦ varaskawe bAlopavIte hArA0 .
384535:pawa¦ gatO BvA0 para0 saka0 sew . pawati . apAwIt apawIt .
384539:pawa¦ dIptO cu0 uBa0 aka0 sew . pAwayati te apIpawat ta .
384543:pawa¦ vezwane ada0 cu0 uBa0 saka0 sew . pawayati te apapawat ta
384875:paWa¦ liKitAkzaravAcane BvA0 para0 saka0 sew . paWati apAWIt
384891:paqa¦ gatO BvA0 A0 saka0 sew idit . paRqate apaRqizwa
384907:paRa¦ vyavahAre (krayavikrayAdO)stutO ca BvA0 A0 saka0 sew .
384957:paRa(na)sya¦ arcane niGa0 BvA0 para0 sew . paRa(na)syati
385099:pata¦ gatO ada0 cu0 uma0 saka0, ESye aka0 sew . pata-
385103:pata¦ ESye di0 A0 aka0 sew . patyate apatizwa . pete
385106:pata¦ gatO BvA0 para0 saka0, ESye aka0 jvalA0 sew . pata-
386837:paTa¦ gatO BvA0 para0 saka0 sew . paTati edit apaTIt .
386841:paTa¦ gatO vA cu0 uBa0 pakze BvA0 para0 saka0 sew idit . panTa-
386941:pada¦ sTErye BvA0 para0 saka0 sew . padati apAdIt apadIt apAdIt . papAda pedatuH .
386944:pada¦ gatO di0 A0 saka0 aniw . padyate apAdi pede pannaH
386960:pada¦ gatO ada0 cu0 Atma0 saka0 sew . padayate apapadata .
387699:pana¦ stutO BvA0 Atma0 saka0 sewa svArTe Aya vA tatra Atma0 .
387831:pampas¦ duHKe kfcCrIBAve kaRqvA0 pa0 aka0 sew . pampasyati
387841:pamba¦ gatO BvA0 pa0 saka0 sew . pambati apambIt papamba .
387844:paya¦ gatO BvA0 Atma0 saka0 sew . payate apayizWa .
387866:payasya¦ prasftO (parimARaviSeze) kaRqvA0 aka0 sew . payasyati
391091:parRa¦ haritIkaraRe a0 cu0 uBa0 saka0 sew . parRayati--te apa
391556:pardda¦ apAnavAyukriyAyAM BvA0 Atma0 aka0 sew . parddate aparddizwa papardde .
391563:parpa¦ gatO svA para0 saka0 sew . parpati apapIt paparpa .
391608:parba¦ gatO BvA0 para0 sa sew . partati aparvIt paparba .
391884:parva¦ pUrttO BvA0 para0 saka0 sew . parvati aparvIt . paparva .
392171:parza¦ snehe BvA0 Atma0 saka0 sew . parzate aparzizWa papa
392186:pala¦ gatO BvA0 para saka0 sew . palati apAlIt papAla
392191:pala¦ rakzaRe curA0 uBa0 saka0 sew . pAlayati te apIpalat-
392466:palyula¦ Cedane pUtO ca ada0 curA0 uBa0 saka0 sew . palyulayati te azapalyulat ta .
392469:palyUla¦ Cedane pavitratAkaraRe ca ada0 curA0 uBa0 saka0 sew .
392473:palla¦ gatO BvA0 para0 saka0 sew . pallati apallIt apalla .
392812:paSa(za--sa)¦ bADe vihatO BvA0 uBa00 saka0 sew . paSa(za)-
392823:paSa(za--sa)¦ banDe curA0 uBa0 saka0 sew . pASa(za)sayati te
393383:pasa¦ nASane cu0 uBa0 saka0 sew idit . paMsayati te apapaMsat ta
393410:pA¦ pAne BvA0 para0 saka0 aniw . Siti pivAdeSaH pivati
393416:pA¦ rakzaRe adA0 para0 saka0 sew . pAti apAsIt papO .
396348:pAra¦ karmasamAptO ada0 cu0 uBa0 saka0 sew . pArayati te apa-
397373:pAla¦ rakzaRe cu0 uBa0 saka0 sew . pAlayati te apIpalat ta .
397474:pAlIvata¦ kARqaropye vfkzaBede vf0 saM0 54 a0 .
397831:pi¦ gatO tu0 saka0 para0 aniw . piyati . apEzIt . pipAya .
397992:picca¦ Cede cu0 uBa0 saka0 sew . piccayati te apipiccat ta .
398008:picCa¦ bADe tu0 para0 saka0 sewa . picCati apicCIt pipicCa
398060:pija¦ dIptO vAse bale (sAmarTye) ca aka0 hiMsAyAM dAne ca
398123:piwa¦ saMhatO DvanO ca BvA0 para0 aka0 sew . pewati apewIt pipewa .
398179:piwwa¦ kuwanaBede (pewA) kuwwanenADaHpraveSane cu0 uBa0 saka0 sew .
398187:piWa¦ kleSe aka0 vaDe saka0 BvA0 para0 sew . peWati apeWIt pipeWa .
398200:piqa¦ rASIkaraRe BvA0 Atma0 saka0 sew idit . piRqate
399359:piva¦ secane BvA0 para0 saka0 sew idit . pinvati apinvIt .
399363:piSa¦ avayaye samUhasyAMSaBAve aka0 dIpanAyAM saka0 tudA0
399445:piza¦ cUrRane ru0 para0 saka0 aniQ . pinazwi xdit apizat
399537:pisa¦ gatO BvA0 para0 saka0 sew . pesati apesIt pipesa fdit apipesat--ta .
399540:pisa¦ dIptO vA cu0 uBa0 pakze BvA0 para0 aka0 sew idit .
399556:pI¦ pAge di0 saka0 Atma0 aniw . pIyate apezwa . lyap
399962:pIqa¦ baDe viloqane ca cu0 uBa0 saka0 sew . pIqayati te fdit
400268:pIpara¦ yAcYAyAM BvA0 saka0 para0 sew . pIparati niGaRWuH .
400274:pIya¦ prIRane sO0 para0 saka0 sew . pIyati apIyIt pi-
400303:pIla¦ roDe BvA0 para0 saka0 sew . polati apIlIt pipIla .
400362:pIva¦ sTOlye BvA0 para0 aka0 sew . pIvati apIvIt pipIva .
400458:puMsa¦ marde cu0 uBa0 saka0 sew . puMsayati te apupuMsat ta .
400645:pucCa¦ prasAde BvA0 para0 aka0 sew . pucCati apucCIt pupucCa
400693:puwa¦ dIptO aka0 cUrRane saka0 curA0 uBa0 saw . powayati--te puzowa .
400696:puwa¦ Sleze tu0 ku0 para0 saka0 sew . puwAta apuwIt pupowa .
400699:puwa¦ saMsarge ada0 cu0 uBa0 saka0 sew . puwayati te apupuwat ta .
400814:puwwa¦ anAdare cu0 uBa0 saka0 sew . puwwayati--te apupuwwat--ta .
400817:puqa¦ mardane BvA0 para0 saka0 sew idit . puRqati apuRqIt .
400820:puRa¦ DarmAcaraRe tu0 para0 saka0 sew . puRati apoRIt pupoRa .
401300:putta¦ gatO sO0 BvA0 para0 saka0 sew . puttati aputtIt puputta .
401746:puTa¦ hiMse di0 para0 saka0 sew . puTyati apoTIt . pupoTa .
401749:puTa¦ vaDe saka0 kleSe aka0 BvA0 para0 sew idit . punTati a
401753:puTa¦ dIptO cu0 uma0 saka0 sew . poTayati te apUpuTat--ta .
402016:pura¦ agragatO tu0 para0 saka0 sew . purati aporIt .
402485:purARa¦ AKyAne kaRqvAderAkftigaRatvAt yak para0 saka0
403645:purva¦ nivAse BvA0 pa0 saka0 sew . pUrvati apUrvIt ozWyopaDo'yamityanye
403648:purva¦ pUrvaRe BvA0 pa0 saka0 sewa . pUrvati apUrvIt antaHsTo-
403652:pula¦ mahattve BvA0 pa0 saka0 sew . polati te apolIt .
403656:pula¦ udDftO cu0 uBa0 saka0 sew . polayati te apUpulat ta
403765:puza¦ puzwO divA0 para0 aka0 aniw . puzyati xdit apuzat
403771:puza¦ puzwO aka0 pozaRe saka0 kyrA0 pa0 sew . puzRAti apozIt
403774:puza¦ puzwO BvA0 para0 aka0 sew . pozati apozIt .
403777:puza¦ DftO cu0 uBa0 saka0 sew . pozayati te apUpuzat ta .
404048:puzpa¦ vikASe di0 para0 aka0 sew . puzpyati apuzpIt . pupuzpa
404875:pusa¦ mardde vyUse hAnO ca curA0 uBa0 saka0 sew . posayati
404879:pusta¦ banDe anAdare ca cu0 uBa0 saka0 sew . pustayati te apupustat ta .
404946:pU¦ SoDe di0 Atma0 saka0 sew . pUyate apavizwa . pupuve pUta .
404949:pU¦ SoDe BvA0 A0 saka0 sew . pavate apavizwa . pupuve pUta0
404953:pU¦ SoDe kyrAdi0 pvA0 uBa0 saka0 sew . punAti punIte apAvIt
404981:pUja¦ pUjane cu0 uBa0 saka0 sew . pUjayati te apUpujat ta .
405088:pURa¦ rASIkaraRe cu0 uBa0 saka0 sew . pURayati te apUpuRat ta
405188:pUtikeSvaratIrTa¦ tIrTaBede Sivapu0 .
405299:pUya¦ durganDe aka0 Bedane viSaraRe ca saka0 divA0 Atma0 sew .
405338:pUra¦ pUrttO prIRane ca divA0 Atma0 saka0 sew . pUryyate apUri-
405342:pUra¦ pUrttO prIRane cu0 uBa0 saka0 sew . pUrayati apUpurat ta . pUritaH .
405540:pUrRakoSA¦ omaDiBede vf0 sa0 4840 .
406142:pUrDi¦ yAcYAyAM BvA0 pa0 saka0 sew niGaRwuH . pUrDayati apUrDAyIt .
406145:pUrva¦ nimantraRe saka0 nivAse aka0 cu0 uBa0 sew . pUrbayati
406152:pUrva¦ nivAse aka0 nimantraRe saka0 BvA0 pa0 sewa . antya-
406781:pUla¦ saMhatO (rASIkaraRe) vA cu0 uBa0 pakze BvA0 para0 saka0
406806:pUza¦ vfdDO aka0 BvA0 para0 sew . pUzati apUzIt . pupUza .
406854:pf¦ vyApAre tu0 Atma0 aka0 aniw prAyeRAyam vyANpUrvaH .
406859:pf¦ prItO aka0 prIRane saka0 svA0 zara0 aniw . pfRoti apArzIt . papAra .
406862:pf¦ pAlane pUraRe ca juho0 para0 saka0 aniw vA dIrDe sew .
406867:pf¦ parttO cu0 uBa0 saka0 sew . pArayati te--apIparat--ta .
406891:pfca¦ samparke adA0 Atma0 aka0 sew . pfkte aparcizwa . papuce Idit . pfkRaH .
406894:pfca¦ saMyamane saka0 samparke aka0 cu0 uBa0 pakze BvA0 para0 sew .
406909:pfqa¦ harze tu0 para0 aka0 sew . pfqati . aparqizwa papfqe .
406912:pfRa¦ tarpaRe tu0 para0 saka0 sewa . pfRati aparRIt . paparRa .
406939:pfTa¦ prakzepe curA0 uBa0 saka0 sew . pArTayati--te apIpfTat ta
407352:pfza¦ seke BvA0 A0 saka0 sew . parzate aparzizwa . papfze .
407625:pF¦ pAlane pUrttO ca kyrA0 BvA0 para0 saka0 sew SnApratyaye pare
407630:pf¦ pUrttO cra0 uma0 saka0 sew . pArayati-te apIparat ta .
407676:peRa¦ gatO peze ca saka0 Sleze aka0 BvA0 para0 sew . peRati
407724:pela¦ kampe aka0 gatO saka0 BvA0 para0 sew . pelati apelIt .
407740:peva¦ sevane BvA0 saka0 Atma0 sew . pevate azevizwa . fdit
407783:peza¦ sevane niScaye ca BvA0 A0 saka0 sew . pezate azezizwa
407802:pesa¦ gatO BvA0 para0 saka0 sew . pesati azesIt pizese .
407812:pE¦ Soze BvA0 para0 saka0 aniw . pAyati apAsIt papO .
408515:pyAya¦ vfdDO BvA0 A0 aka0 sew . pyAyate, apyAyi--apyAyizwa
408526:pyuza¦ utsarge cu0 uBa0 saka0 sew . pyozayati te . apupyuzat ta-
408529:pyuza¦ viBAge dAhe ca di0 para0 saka0 sew . pyuzyate irit
408533:pyusa¦ viBAge divA0 para0 saka0 sew . pyusyate irit apyusat apyosIt puzyosa .
408536:pyE¦ vfdDO BvA0 A0 aka0 aniw . pyAyate apyAsta .
409377:pracCa¦ jijYAsAyAM tu0 para0 dvika0 aniw . pfcCati aprAkzIt .
411165:pratira¦ jaWare cirakAlAvasTAne f0 8 . 48 . 10 .
411806:pratisAma¦ vIpsAyAm avyayI0 ac samA0 . pratye kasAmani
413070:praTa¦ KyAtO BvA0 A0 aka0 sew . praTate aprayizwa GAwA0 Ric
413074:praTa¦ KyAtO aka0 vikzeepe saka0 curA0 uBa0 sew GawA0 . praTayatite apapraSat ta .
413808:praBAtIrTa¦ tIrTaBede Sivapu0 .
414353:pramucu¦ fziBede BA0 anu0 150 a0 .
415911:prasa¦ prasave tatO ca saka0 dibA0 A0 sew . prasyate aprasizwa .
416827:prA¦ pUrttO adA0 pa0 saka0 aniw . prAti aprAlIt paprO
417148:prAcInayoginIputra¦ yajurvedavaMSyasTe fziBede Sata0 brA0
419755:prI¦ tarpaRe BvA0 uBa0 saka0 aniw . prayati te aptEpIt aprEzwa
419760:prI¦ prItO kAntO (icCAyAm) saka0 divA0 Atma0 aniw .
419764:prI¦ tarpaRe saka0 kAntO tfptO aka0 kryA0 uBa0 aniw . prI-
419769:prI¦ tarpaRe saka0 cu0 uBa0 aniw . prAyayati te apiprayat--te . abApi nuk prIRayatItyeke .
419828:pru¦ sarpaRe mbA0 Atma0 saka0 aniw . pravate aprozwa pupruve .
419831:pruwa¦ mardane BvA0 para0 saka0 sew . prowati aprowIt puprowa .
419835:pruza¦ BasmIkaraRe BvA0 para0 saka0 sew . prozati aprozIt
419839:pruza¦ seke pUrttO ca saka0 snehe aka0 kryA0 para0 sew . pru-
419883:preNKola¦ dolane ada0 curA0 uBa0 saka0 sew . proNKolayati te
420565:preza¦ gatO BvA0 para0 saka0 sew . prezati aprezIt . fdit
420700:proTa¦ paripUrRatAyAm sAmarTye ca BvA0 uBa0 aka0 mew . pro-
420770:prOQamanoramA¦ prOQAnAM pragalBAnAM manoramayati rama0
420785:plakza¦ BakzaRe BvA0 uBa0 saka0 sew . plakzati te aplakzIt apla-
420949:pliha¦ gatO BvA0 para0 saka0 sew . plehati aplehIt pipleha .
420978:plI¦ gatO kryA0 para0 saka0 aniw . plInAti aplEzIt .
420998:plu¦ sarpaRe utplutya gatO ca BvA0 Atma0 saka0 aniw . plavate
421128:pluza¦ dAhe BvA0 para0 saka0 sew . plozati aplozIt . puploza
421132:pluza¦ dAhe divA0 para0 saka0 sew . pluzyati xdit apluzat .
421136:pluza¦ seke pUrttO ca saka0 snehe aka0 kryA0 para0 sew .
421149:plusa¦ dAhe viBAge ca divA0 para0 saka0 sew . plusyati irit
421156:pleva¦ sevane BvA0 Atma0 saka0 sew . plevate aplevizwa . pipleve
421171:psA¦ BakzaRe adA0 para0 saka0 aniw . psAti apsAsIt .
421425:Pakka¦ asadAcAre mandagatO ca BvA0 para0 aka0 sew . Pakkati
421470:PaRa¦ anAyAsenotpattO BvA0 para0 saka0 sew PaRati aPA-
421474:PaRa¦ gatO BvA0 para0 saka0 sew . PaRati aPARIt aPaRIt
421593:Parba¦ gatO BvA0 para0 saka0 sew . Parbati aParbIta paParba .
421602:Pala¦ Bedane mbA0 para0 saka sew . Palati aPAlIt paPAla
421608:Pala¦ nizpattO BvA0 para0 aka0 sew . Palati aPAlIt .
421612:Pala¦ gatO BvA0 para0 saka0 sew . Palati aPAlIt . jvalA0
422039:PalgulukA¦ bAyukARasTe deSaBede vf0 saM0 14 a0 .
422223:Pulla¦ vikASe BvA0 para0 aka0 sew . Pillati aPullIt puPulla .
422308:Pela¦ gatO BvA0 para0 saka0 sew . Pelati aPelat piPela .
422366:baWa¦ vfdDO sAmarTye ca BvA0 para0 saka0 sew . baWati abaWIt
422392:baRa¦ Sabde BvA0 para0 saka0 sew . baRati abARIt--abaRIt beRatuH
422424:bada¦ sTEryye niScalaBabale BvA0 para0 saka0 sew . badati
422428:bada¦ BAzaRe vA cu0 uBa0 pakze BvA0 para0 saka0 sew . vAdayati
422554:baDa¦ saMyamane cu0 u0 saka0 sew . bADayati--te abIbaDat--ta .
422557:baDa¦ nindAyAM banDane ca BvAdi0 Atma0 saka0 sew . bIBatsate
422626:bana¦ yAcane tanA0 Atma0 dvika0 sew . banute abanizWa . bene
422630:banDa¦ banDane kyrA0 para0 saka0 aniw . baDnAti aBAnt sIt babanDa baDyate .
422642:banDa¦ saMyamage curAH0 uBa0 saka0 sew . banDayati te ababanDat ta
422786:bamba¦ natO BvA0 para0 saka0 sew . bambati abambIt babamba .
422807:barba¦ gatO BvA0 para0 saka0 sew . barbati abarbIt babarba .
422820:barha¦ dAne baDe stftO bAci ca BvA0 A0 saka0 sew . barhate
422890:bala¦ dAne baDe nirUpaRe ca BvA0 uBa0 saka0 sew . balati--te
422894:bala¦ jIvane cu0 uBa0 aka0 sew . mit GawA0 . balayati--te abIbalat ta .
422897:bala¦ nirUpaRe cu0 Atma0 saka0 sew . bAlayate abIbalata .
423355:balha¦ stftO dAne, yaDe, ca saka0 yAcane dvika0 BvA0 Atma0
423373:ba(va)ha¦ vfdDO BvA0 Atma0 aka0 sew idit . baM(va)hate
423915:bADa¦ vihatO BvAdi0 Atma0 saka0 sew . bADate abAlizwa .
424339:bA(vA)ha¦ prayatne BvAdi0 Atma0 aka0 sew . bA(vA)hate
424508:bi(vi)wa¦ AkroSe BvA0 para0 saka0 sew . be(ve)wati abe(ve)wIt
424518:bida¦ avayave BvA0 para0 saka0 sew idid . bindati abindIt
424595:bila¦ Bedane vA curA0 uBa0 pakze tu0 para0 saka0 sew . belayati
424805:bisa¦ kzepe di0 para0 saka0 seW . bisyati . irit abisat abesIt bibesa .
424913:buwa¦ hisAyAM curA0 uBa0 pakze BvA0 para0 saka0 sew . bowayati
424917:buqa¦ tyAge saMvaraRe ca tu0 kuw0 saka0 sew . buqati abuqIt buboqa
424924:buda¦ niSAmane (Alocane) BvA0 u0 saka0 sew . bodati te . irit abudat--abodot abodizwa . uditktvA vew .
425515:buDa¦ jYApane BvA0 pa0 saka0 aniw . boDati aBOtsIt
425519:buDa¦ jYAne BvA0 uBa0 saka0 sew . boDati te . irita abuDat0
425524:buDa¦ jYAne di0 A0 saka0 aniw . buDyate aboDi aboDizwa .
425687:bunDa¦ niSAmane Bva0 uBa0 saka0 sew . bunDati te irit
425692:bunDa¦ banDe cu0 uBa0 saka0 sew . bunDayati te abuvunDat ta .
425712:bula¦ majjane cu0 uBa0 aka0 sew . bokayati te abubusat .
425730:busa¦ utsarge di0 para0 saka0 set . busyati . irit abusat abosIt bubIsa
425733:busta¦ Adare atAdare ca cu0 uBa0 saka0 sew . bustayati te
425753:bf(vf)ha¦ vfdDO BvAdi0 para0 aka0 sew ba(va)rhati aba(va)-
426094:bF¦ vftyAM BftO ca kyrA0 pvA0 para0 saka0 sew . bf(vF)RAti avA-
426107:be(ve)ha¦ prayatne BvA0 Atma0 saka0 sew . be(ve)hate
426266:bya(vya)Da¦ tAqane divA0 para0 saka0 aniw bi(vi)vyati
426271:byuza¦ utsarge viBAge ca cu0 uBa0 saka0 sew . vyAzayati--te abuvyuzat ta .
426274:bra(vra)Ra¦ Sabde BvA0 para0 aka0 sew . (bra)vraRati . abra(bra)-
426578:bra(vra)hmadatta¦ ikzAkuvaMSye nfpaBede 2 ta0 . 2 hiraRyagarBeRa
428581:brU¦ kaTane adA0 uBa0 dvika0 sew . bravIti Aha brUte . avA-
429700:Bakza¦ adane cu0 uBa0 saka0 sew . Bakzayati--te abaBakzat--ta
430176:Baja¦ BAge pfTakkaraRe sevAyAYca BvA0 uBa0 saka0 aniw .
430180:Baja¦ pAke dAne ca cu0 u0 saka0 sew . BAjayati--te abIBajatta
430183:Baja¦ dIptO cu0 uBa0 saka0 sew idit . BAjayati--te abIBajat--ta
430216:Bawa¦ BftO karmamUlyagrahaRe BvA0 para0 saka0 mew Bawati . aBA
430222:Bawa¦ BAzaRe BvA0 para0 saka0 sew . Bawati aBA(Ba)wIt .
430309:Baqa¦ parimAzaRe BvA0 A0 saka0 sew idit . BaRqate aBaRqizwa bamaRqe .
430312:Baqa¦ kalyARaBAzaRe cu0 u0 saka0 sew idit . BaRqayati--te
430328:BaRa¦ kaTane BvA0 para0 dvika0 sew . BaRati . aBARIt--aBa-
430400:Bada¦ SuBakaTane prItO ca BvA0 A0 aka0 sew idit .
430404:Bada¦ kalyARakaraRe cu0 u0 aka0 sew idit . Bandayati--te abaBandat--ta .
430930:Bana¦ arcane BvA0 pa0 saka0 sew niGaRwuH . Banati aBA(Ba)nIta baBAna .
430933:Banda¦ arcane dIptO ca BvA0 A0 saka0 sew niGaRwuH .
431284:Bartsa¦ aDikzepe curA0 uBa0 saka0 sew . Bartsayati te abaBartsat ta .
431296:BarBa¦ hiMsAyAM BvA0 para0 saka0 sew . BarBati aBarBIt .
431309:Barva¦ hiMsAyAM BvA0 para0 saka0 sew . Barvati aBarvIta . Bojane
431313:Bala¦ baDe dAne nirUpaRe ca BvA0 A0 saka0 sew . Balate aBalizwa baBale .
431316:Bala¦ nirUpaRe cu0 A0 saka0 sew . BAlayate aboBalata .
431329:Balla¦ dAne baDe nirUpaRe ca BvA0 pa0 saka0 sew . Ballati aBallIt .
431646:Baza¦ kukkuraSabde BvA0 para0 saka0 sew . Bazati aBazIt--aBAzIt
431659:Basa¦ dIptO aka0 Bartsane saka0 ju0 para0 sew . baBasti . aBA-
431663:Basa¦ BakzaRe pa0 saka0 sew niGaRwuH . Basati aBA(Ba)sIt baBAsa .
431797:BA¦ dIptO adA0 para0 aka0 aniw . BAti aBAsIt baBO .
432202:BAma¦ kroDe BvA0 Atma0 aka0 sew . BAmate aBAmizwa baBAme .
433632:BAsa¦ dIptO BvA0 Atma0 seka0 sew . BAsate aBAsizwa . caNi
433745:Bikza¦ loBe lABAyoktO saka0 yAcane dvika0 kleSe aka0
433903:Bida¦ dviDAkaraRe viSezakaraRe ca ruDA0 uBa0 saka0 aniwU .
433908:Bida¦ aMSakaraRe BvA0 para0 saka0 sew idit . Bindati aBindIt
434053:Bila¦ Bedane vA cu0 u0 pakze tu0 para0 saka0 sew . Belayati--te
434080:Biza¦ rogapratIkAre sO0 para0 saka0 sew . Bezati aBezIt .
434095:Bizaj¦ cikitsAyAM kaRqvA0 za0 saka0 sew . Bizajyati aBi-
434121:BI¦ Bave ju0 para0 aka0 aniw . viBeti aBEzIt biBayAmaba0
434126:BI¦ Baye aka0 BaraRe saka0 kyrAdi0 vA vA0 para0 aniwa
434452:Buja¦ Bowane tu0 pa0 saka0 aniwa . Bujati aBOkzIt . kta
434456:Buja¦ BakzaRe Boge ca A0 pAlane para0 saka0 ruDA0 aniw .
434631:Buqa¦ BaraRe karaRe ca BvA0 A0 saka0 sew idit . BuRqate
434644:Buraja¦ prAptO BvA0 A0 saka0 sew . Burajate “murajanta padDAH”
434666:Burva¦ adane BvA0 saka0 sew . BUrvati aBUrvIt “BurvatirattikarmA”
434782:BU¦ prAptO cu0 A0 saka0 sew . BAvayata abIBavata .
434785:BU¦ prAptO BvA0 u0 saka0 sew . Bavati--te aBUt aBavizwa .
434788:BU¦ SudDO aka0 cintane miSraRe ca saka0 curA0 uBa0 sew .
434792:BU¦ sattAyAM BvA0 para0 aka0 sew . Bavati aBUt baBUva . “Bavate
436417:BUza¦ maRqane vA cu0 uBa0 pakze BvA0 para0 saka0 sew .
436514:Bf¦ BaraRe BvA0 uBa0 saka0 aniw . Barati--te aBArzIt baBAra baBre .
436517:Bf¦ DAraRe pozaRe ca ju0 uBa0 saka0 aniw . biBartti biBfte
436720:Bfja¦ Barjane (BAjA) pAkaBede BvA0 Atma0 saka0 sew . Barjate
436728:BfRIya¦ kroDe BA0 Atma0 saka0 sew niGaRwuH . BfRIyate .
437066:BfSa¦ aDaHpatane di0 para0 aka0 sew . BfSyati irit aBfSat
437105:BF¦ Barjane Bartsane BaraRe ca kyrAdi0 pvA0 para0 saka0 sew . Bf-
437231:Beza¦ Baye BvA0 uBa0 aka0 sew . Bezati te aBezIt aBezizwa .
437892:Byasa¦ Baye BvA0 A0 aka0 sew . Byasate aByasizwa .
437914:Bra(Bla)kza¦ adane BvA0 u0 saka0 sew vA rasya laH DAtupAWaH .
437924:BraRa¦ Sabde BvA0 para0 saka0 sew . BraRati aBrARIt aBraRIt
437928:BranSa¦ aDaHpatane divA0 aka0 sew . BraSyati irit aBraSat aBraMSIt BraSyata .
437931:BranSa¦ aDaHpAte aka0 sew . BraMSati fdit aBraSat .
437938:Brama¦ calane BvA0 para0 aka0 sew . Bramati kOwilye irit .
437942:Brama¦ calane divA0 para0 saka0 sew SamA0 . BrAmyati aBramIt .
438041:BraSa¦ aDaHpatane di0 para0 saka0 sew . BraSyati aBrASIt
438054:Brasja¦ pAke tu0 u0 saka0 aniw . Bfjjati ArdDaDAtuke
438059:BrAja¦ dIptO BvA0 Atma0 aka0 sew . BrAjate aBrAjizwaM PaRA0
438207:BrASaM¦ BAse BvA0 A0 aka0 sew . BrASate BrASyate aBrASizwa .
438224:BrAsa¦ dIptO divA0 A0 aka0 sew . BrAsyate aBrAsizwa .
438227:BrAsa¦ dIptO BvA0 A0 aka0 sew . BrAsyate aBrAsizwa kaRA0
438231:BrI¦ Bave aka0 BaraRe saka0 kyrA0 vA ptvA0 para0 aniw .
438235:Bruqa¦ saMvaraRe saka0 saMGAte aka0 tu0 ku0 para0 sew . Bru-
438250:BrURa¦ ASAyAM viSaNkAyAYca cu0 Atma0 saka0 sew . BrURayate
438279:Breja¦ BAse BvA0 Atma0 asa0 sew . Brejate amrejizwa . fdit
438284:Bre(Ble)za¦ patane calane ca aka0 BvA0 uBa0 sew . Bre(Ble)zati
438298:Blakza¦ BakzaRe BvA0 uBa0 saka0 sew . Blakzati te aBlakzIt
438302:BlASa¦ dIptO vA divA0 pakze BvA0 A0 aka0 sew . BlASyate
438339:maka¦ BUzaRe gatO ca BvA0 A0 saka0 sew idit . maNkate amaNkizwa mamaNke .
438449:makka¦ gatO BvA0 A0 saka0 sew . makkate amakkizwa mamakke .
438466:makza¦ roDe saMGAte ca BvA0 para0 aka0 sew . makzati amakzIt .
438488:maKa¦ sarpaRe BvA0 para0 saka0 sew . maKati amAKIt amaKIt
438492:maKa¦ sarpaRe BvA0 para0 saka0 sew idit . maNKati amaNKIt maNKyate .
438517:maga¦ sarpaRe BvA0 para0 saka0 sew idit . maNgati amaNgIt .
438544:magaDya¦ parivezwane kaRqvA0 pa0 saka0 sew . magaDyati amaga-
438562:maGa¦ kEtave dyUtakrIqAdO aka0 gatO nindAyAM AramBe ca
438566:maGa¦ BUzaRe BvA0 para0 saka0 sew idit . maNGati amaNGIt .
438747:maca¦ damBe SAWye ca aka0 BvA0 A0 sew . macate amacizwa mece .
438750:maca¦ uccatAkaraRe DAraRe pUjAyAM ca saka0 dIptO aka0 BvA0
438935:mawa¦ sAde BvA0 pa0 saka0 sew . mawati amawIt amAwIt mewatuH
438945:maWa¦ vAse aka0 mardane saka0 BvA0 para0 sew . maWati amaWItamAWIt meWatuH .
438948:maWa¦ ADyAne A0 saka0 sew idit . maRWate amaRWizwa .
438962:maqa¦ mode cu0 uBa0 aka0 sew idit . BaRqayati--te amama-
438966:maqa¦ BUzaRe curA0 uBa0 pakze BvA0 para0 saka0 sew idit . maRqa-
438987:maRa¦ avyaktaSabde BvA0 pa0 aka0 sew . maRati amARIt aBaRIt meRatuH .
439580:matra¦ guptaBAzaRe cu0 A0 saka0 sew idit . mantrayate amamantrata .
439905:maTa¦ viloqane BvA0 para0 saka0 sew . maTati padit amaTIt
439909:maTa¦ baDe saka0 kleSe aka0 BvA0 para0 sew idit . manTati ama-
439932:mada¦ harze divA0 para0 aka0 sew SamA0 . mAdyati irit ama-
439938:mada¦ garve dEnye ca BvA0 para0 aka0 sew . madati amAdIt--amadIt GawA0 madayati .
439941:mada¦ tarzaRe cu0 A0 saka0 sew . mAdayate . amImadata .
439944:mada¦ jAqye svapne made Amode stutO dIptO ca yaTAyaTaM aka0
440989:mana¦ pUjAyAM saka0 garve aka0 BvA0 para0 sew . manati
440993:mana¦ garve aka0 cu0 A0 sew . mAnayate amImanat .
440996:mana¦ boDe tanA0 A0 saka0 sew . manute amanizwa mene .
440999:mana¦ boDe di0 A0 saka0 aniw . manyate . amaMsta mene .
441002:mana¦ DftO ada0 cu0 u0 saka0 sew . manayati te amamanat ta .
441155:manja¦ mArjane saka0 DvanO aka0 BvA0 para0 sew . maYjati
441188:manTa¦ kleSe aka0 viloqane saka0 BvA0 para0 sew . manTati
441192:manTa¦ viloqe kyrA0 para0 dvika0 sezw . maTnAti amanTIt . maTyate .
441317:maBra¦ gatO BvA0 para0 saka0 sew . maBrati amaBrIt .
441332:maya¦ gatO BvA0 A0 saka0 sew . mayate amayizwa .
441517:marka¦ gatO sO0 para0 saka0 sew . markati amarkIt mamarka .
441561:marca¦ grahaRe cu0 uBa0 saka0 kew . marcayati--te amamarcat--ta
441582:marba¦ gatO BvA0 para0 saka0 sew . marbati amarbIt mamarba!
441619:marva¦ pUrttO BvA0 para0 saka0 sew . marvati amarvIt mamarva .
441622:mala¦ DftO BvA0 A0 aka0 sew . malate amalizwa .
441706:malla¦ DftO BvA0 A0 aka0 sew . Ballate amallizwa mamalle .
441750:mava¦ banDe BvA0 para0 saka0 sew . mavati amavIt amAkIt .
441753:mavya¦ banDe BvA0 para0 saka0 sew . mavyati amavyIt .
441756:maSa¦ DvanO aka0 kope saka0 BvA0 para0 sew . maSati
441778:maza¦ baDe BvA0 para0 saka0 sew . mazati amazIt amAzIt .
441781:masa¦ pariRAme aka0 parimARe saka0 di0 para0 sew . masyati
441840:maska¦ gatO BvA0 para0 saka0 sew . maskati amaskizwa .
441854:masja¦ snAne tu0 para0 aka0 aniw . majjati amA-
441877:maha¦ pUjAyAM BvA0 para0 saka0 sew . Bahati amahIt mehatuH .
441880:maha¦ vfdDO BvA0 A0 aka0 sew idit . Bahate amaMhizwa .
441883:maha¦ pUjane ada0 cu0 uBa0 saka0 sew . mahayati--te ama-
442774:mA¦ Sabde aka0 mAne saka0 ju0 A0 aniw . mimIte amita mame .
442777:mA¦ mAne adA0 pa0 saka0 aniw . mAti amAsIt .
442780:mA¦ mAne di0 Nit A0 saka0 aniw . mAyate amAsta .
442869:mAkza¦ spfhAyAM BvA0 para0 saka0 sew idit . mANkzati amA-
443081:mATa¦ baDe saka0 kleSe aka0 BvA0 pa0 sew idit . mAnyati amAnvIt
443171:mAna¦ vicAre BvA0 saka0 sewa svArTe san new . mImAMsate
443175:mAna¦ arcce vA cu0 u0 pakze BvA0 para0 saka0 sew .
443379:mArga¦ saMskAre sarpaRe ca curA0 uma0 saka0 sew . mArgayati amamArgat ta .
443382:mArga¦ anvezaRe vA cu0 uBa0 pakze BvA0 pa0 saka0 sew . mArga-
443416:mArjja¦ mArjane saka0 DvanO aka0 curA0 uBa0 sew . mArja-
443667:mAha¦ mAne BvA0 uma0 saka0 sew . mAhati te amAhIt
443709:mi¦ kzepe svA0 uBa0 saka0 aniw . minoti minute amA-
443716:micCa¦ bADe tudA0 para0 saka0 sew . micCati amicCIt .
443750:miTa¦ baDe meDAyAYca saka0 BvA0 uBa0 sew . meTati--te
443800:mida¦ bADe meDAyAYca BvA0 u0 saka0 sew . medati--te amedIt fdit caNi na hrasvaH .
443803:mida¦ snehe BvA0 A0 luNi pa0 aka0 sew . medate irit
443807:mida¦ snehe vA cu0 uBa0 pakze BvA0 aka0 sew idit . minda-
443811:mida¦ snehe di0 para0 saka0 sew . medyati--te irit
443815:mida¦ snehe cu0 uma0 saka0 sew’ medayati--te amImidat--ta
443826:mila¦ Sleze tu0 uBa0 saka0 sew . milati amelIt amelizwa
443830:miva¦ seke BvA0 para0 saka0 sew idita . minvati aminvIt .
443833:miSa¦ DvanO aka0 kope saka0 BvA0 para0 sew . meSati
443879:miza¦ secane BvA0 para0 saka0 sew . mezati amezIt . udit ktvA vew .
443882:miza¦ parABiBavecCAyAm tu0 para0 saka0 new . mizati
443897:miha¦ secane BvA0 para0 saka0 aniw . mehati amikzat .
443914:mI¦ baDe di0 A0 saka0 aniw . mIyate amezwa .
443917:mI¦ baDe kyrA0 u0 saka0 sew . mInAti mInIte amAsIt
443921:mI¦ gatyAM matyAYca bA cu0 uBa0 pakze BvA0 para0 saka0 aniw .
443949:mIma¦ Sabde aka0 gatO saka0 BvA0 para0 sew . mImati
443965:mIla¦ nimeze BvA0 para0 aka0 sew . mIlati amIlIt .
443977:mIva¦ sTUlIBavane BvA0 para0 aka0 sew . BIvati amIvIt .
444209:muca¦ damBe SAWye BvA0 Atma0 saka0 sew . mocate amocizwa
444213:muca¦ tyAge curA0 u0 saka0 seW . mocayati te amUmucat--ta
444216:muca¦ tyAge tu0 mucAdi0 uBa0 saka0 aniw . muYcati--te
444225:muja¦ DvanO aka0 mArjjane saka0 vA curA0 pakze BvA0 para0
444243:muwa¦ mardane BvA0 para0 saka0 sew idit . muRwati amuRwIt . muRwyate .
444246:muwa¦ kzode vA cu0 uBa0 pakze BvA0 para0 saka0 sew . moda-
444250:muWa¦ kzodane Akzepe ca tu0 ku0 para0 saka0 sew . muwati
444254:muWa¦ palAyane BvA0 A0 aka0 sew idit . muRWate amuRWizwa .
444257:muqa¦ keSAdicCede mardane ca BvA0 para0 saka0 sew idit .
444261:muqa¦ majjane BvA0 A0 aka0 sew idit . muRqate amuRqizwa .
444264:muRa¦ pratijYAne tu0 para0 saka0 sew . muRati amoRIt .
444308:muda¦ samArjjane cu0 u0 saka0 sew . modayati te amUmudat ta
444311:muda¦ harze BvA0 A0 aka0 sew . modate amodizwa . mumude .
444408:munTa¦ gatyAM BvA0 para0 saka0 sew ktvA vew . munyati amunyIt
444430:mura¦ vezwane tu0 para0 saka0 sew . murati amIrIt .
444456:murcCa¦ mohe vfdDO ca BvA0 para0 saka0 sew . mUrcCati
444464:murva¦ banDe BvA0 para0 saka0 sew . BUrvati amUrvIt nizWApAmaniw mUrRaH .
444467:mula¦ ropaRe cu0 uBa0 saka0 sew . molayati te amUmulat ta .
444482:muza¦ Cedane divA0 para0 saka0 sew . muzyati irit amuzat-
444486:muza¦ luRwane kyrA0 para0 dvika0 sew . muzRAti amozIt .
444530:musa¦ KaRqane di0 para0 saka0 sew . musyati irit amusat ABosIt puzAdirayamityanye .
444544:musta¦ saMhatO cu0 uBa0 saka0 sew . mustayati te amumustat ta .
444555:muha¦ mohe vEcittye di0 uBa0 aka0 sew muhyati xdit
444571:mU¦ banDe BvA0 A0 saka0 sew . mavate amavizwa mumuve .
444584:mUtra¦ KAve ada0 cu0 uBa0 aka0 sew . mUtrayati te amumUtrat ta
444673:mUla¦ pratizWAyAM BvA0 uBa0 aka0 sew . mUlati te amUlIt amUlizwa .
444676:mUla¦ ropaRe curA0 uBa0 saka0 sew . mUlayati te amUmulat ta .
444765:mUza¦ luRWane BvA0 para0 saka0 sew . mUzati amUzIt . mumUza
444797:mf¦ mftO tu0 sArvaDAtuve luNi ASIrliNi ca A0 anyatra
444805:mfkza¦ saMGAte BvA0 pa0 aka0 sew . mfkzati amfkzIt .
444808:mfga¦ anvezaRe yAcane ca ada0 cu0 A0 saka0 sew mfgayate
444812:mfga¦ anvezaRe divA0 para0 saka0 sew . mfgyati amargIt .
444990:mfja¦ SoDane BUzaRe ca vA cu0 uBa0 pakze adA0 saka0 vew .
444998:mfqa¦ tozaRe kryA0 tu0 ca para0 saka0 sew . mfqRAti
445005:mfRa¦ hiMse tu0 pa0 saka0 sew . mfRati amarRIt .
445103:mfda¦ kzode krya0 pa0 saka0 sew . mfdgAti amarddIt mamarda .
445178:mfDa¦ ArdrIBAve BvA0 uBa0 saka0 sew cadit ktvA veda .
445182:mfSa¦ sparSane praRiDAne ca tu0 para0 saka0 aniw . mfSati
445186:mfza¦ kzamAyAm ada0 cu0 uBa0 saka0 sew . mfzayati te amI-
445190:mfza¦ kzAntO ada0 BvA0 uBa0 saka0 sew . mfzati te amfzIt amfzizwa .
445193:mfza¦ secane BvA0 para0 saka0 sew . marzati amarzIt udit ktvA
445198:mfza¦ kzamAyAM cu0 uBa0 saka0 sew . marzayati te amImfzat ta
445202:mfza¦ kzamAyAM BvA0 uBa0 saka0 sew . marzati te amarzIt amfzizwa udit ktA vew .
445205:mfza¦ kzamAyAM cu0 pakze divA0 ca uBa0 saka0 sew . mfzyati te .
445230:mF¦ baDe kyA0 pvA0 pa0 saka0 sew . mfRAti amArIt .
445233:me¦ pratIdAne Bva0 Atma0 saka0 aniw . mayate amAsta .
445335:mewa(qa)¦ unmAde BvA0 para0 saka0 sew fdit caNi na
445349:meTa¦ baDe meDAyAYca saka0 saNge aka0 BvA0 uBa0 sew .
445363:meda¦ baDe meDAyAYca saka0 BvA0 uBa0 sew . medati te
445454:mepa¦ gatO BvA0 A0 saka0 sew . mepate amepizwa . adit
445487:meva¦ sevane BvA0 A0 saka0 sew . mevate amevizwa . padit caNi na hrasvaH .
445592:mokza¦ kzepe vA cu0 uma0 pakze BvA0 para0 saka0 sew .
445781:mrA¦ aByAse BvA0 para0 saka0 sew . manati amnAsIt mamnO .
445784:mrakza¦ saMyojane snehane ca cu0 uBa0 saka0 sew . mrakzayati te
445788:mrakza¦ saMGAte aka0 saMyojane saka0 BvA0 para0 sew . mrakzati amrakzIt .
445795:mrada¦ kzode BvA0 A0 saka0 sew . mradate amradizwa . GawA0
445806:mruca¦ gatO BvA0 para0 saka0 sew . mrocati irit amrucat
445814:mrewa(qa)¦ unmAde BvA0 para0 saka0 sew . mrewa(qa)ti
445831:mluca¦ gatO BvA0 para0 saka0 sew . mlocati . irit amlu cat
445838:mlecCa¦ apaSabde vA cu0 uBa0 pakze BvA0 para0 aka0
445876:mlewa(qa)¦ unmAde BvA0 para0 saka0 sew . mlewa(qa) ti
445880:mleva¦ sevane BvA0 A0 saka0 sew . mlevate amlevizwa .
445884:mlE¦ kAntikzaye BvA0 para0 saka0 aniw . mlAyati mlAsIt mamlO mlAnaH mrAniH .
445942:yakza¦ pUjAyAM cu0 A0 saka0 mew . yakzayate ayayakzata .
446252:yata¦ tAqane upaskare ca cu0 sa0 sew . yAtayati . ayI-
446256:yata¦ yatne BvA0 Atma0 aka0 sew . yatate ayatizwa
446306:yatra¦ saNkocane vA cu0 uBa0 pakze BvA0 para0 saka0 sew idit .
446566:yaBa¦ mETune BvA0 para0 saka0 aniw . yamati ayA(ya)sIt .
446569:yama¦ uparatO BvA0 para0 saka0 aniw yacCati ayaMsIt
446574:yama¦ parivezaRe cu0 u0 saka0 sew vA GawA0 . yamayati
446901:yasa¦ yatne divA0 pakze BvA0 vA Syan para0 aka0 sew . yasyati
446912:yA¦ gatO adA0 para0 saka0 aniw . yAti ayAsIt yayO
446920:yAca¦ yAcane BvA0 uBa0 dvika0 sew . yAcati te ayAcIt
447197:yu¦ miSraRe amiSraRe ca adA0 para0 saka0 sew . yOti ayAvIt .
447200:yu¦ banDe kryA0 uBa0 saka0 aniw . yunAti yunIte ayOzIt
447231:yuga¦ varjane BvA0 para0 saka0 sew idit . yuNgati ayuNgIt .
447291:yucCa¦ pramAde BvA0 para0 saka0 sew . yucCati ayucCIt .
447294:yuja¦ yutO ru0 u0 saka0 aniw . yunakti yuNkte irit
447310:yuja¦ nindAyAM cu0 A0 saka0 sew . yojayate ayUyujata .
447313:yuja¦ samADO di0 Atma0 aniw . yujyate . yuyuje .
447316:yuja¦ banDane yutO ca vA cu0 uBa0 pakze BvA0 para0 saka0 sew .
447329:yuta¦ dIptO BvA0 A0 aka0 sew . yotate . ayotizwa . f-
447352:yuDa¦ yudDe divA0 A0 saka0 aniw . yuDyate ayudDa yuyuDe .
447370:yupa¦ vimohe divA0 para0 aka0 sew . yupyati irit ayupat ayopIt .
447405:yuza¦ Bajane sO0 para0 saka0 sew . yozayati ayozIt . yozA yuzmad
447447:yUza¦ baDe BvA0 para0 saka0 sew . yUzati ayUzIt yuyUzA .
447469:yeza¦ yatne BvA0 A0 aka0 sew . yezate ayezizwa . fdit caNi na hrasvaH .
447785:yOwa¦ saMbanDe BvA0 para0 saka0 sew . bOwati ayOwIt .
447886:raMha¦ gatO ada0 cu0 uBa0 saka0 sew . raMhayati te ara-
447893:raka¦ svAde prAptO ca cu0 uBa0 saka0 sew . rAkayati--te arIrakat ta
448329:rakza¦ pAlane BvA0 para0 saka0 sew . rakzati arakzIt rarakza .
448377:raKa¦ sarpaRe BvA0 para0 saka0 sew idit . raNkati araNKIt raNKyate .
448380:raKa¦ sarpaRe BvA0 para0 Saka0 sew . raKati araKIt
448384:raga¦ SaNkAyAm BvA0 pa0 saka0 sew . ragati edit aragIt GawA0 ragayati .
448387:raga¦ gatO BvA0 para0 saka0 sew idit . raNgati araNgIt .
448391:raga¦ svAde AptO ca cu0 uBa0 saka0 sew . rAgayati
448395:raGa¦ dIptO cu0 uBa0 saka0 sew idit . raNGayati te araraNGat ta .
448398:raGa¦ gatO BvA0 A0 saka0 sew idit . raNGate araNGizwa .
448541:raca¦ racanAyAM ada0 cu0 uBa0 saka0 sew . racayati te araracat ta .
448674:rawa¦ BAzaRe BvA0 para0 saka0 sew . rawati arAwIt arawIt
448683:raWa¦ BAzaRe BvA0 para0 saka0 sew . raWati arARIt araWIt reWatuH .
448686:raRa¦ gatO BvA0 para0 saka0 sew . raRati arARIt araRIt
448690:raRa¦ rave BvA0 para0 aka0 sew . raRati arARIt araRIt reRatuH .
448938:rada¦ utKAte BvA0 pa0 saka0 sew . radati arAdIt aradIt redatuH .
448953:raDa¦ hiMsane pAke ca di0 para0 saka0 . raDyati xdit aranDat Udit vew raDitA radDA .
448956:ranja¦ rAge (varRAntarADAne) saka0 AsaktO aka0 BvA0 uBa0
448961:ranja¦ rAge AsaktO divA0 uBa0 saka0 aniw . rajyati
448994:rapa¦ vyaktavAkye BvA0 pa0 saka0 sew . rapati arApIt arapIt rarApa repatuH .
448997:raPa¦ gatO hiMse ca BvA0 pa0 saka0 sew . raPati . araPIt-
449001:raba¦ gatO saka0 pa0 Sabde aka0 A0 BvA0 sew idit .
449005:raBa¦ Otsukye BvA0 A0 aka0 aniw . raBate arabDa reBe
449010:raBa¦ Sabde BvA0 A0 aka0 sew idit . ramBate aramBizwa .
449018:rama¦ krIqAyAM BvA0 A0 aka0 aniw . ramate viramati
449091:raya¦ gatO BvA0 A0 saka0 sew . rayate arayizwa . arayiQvam arayiDvam .
449107:rava¦ gatO BvA0 A0 saka0 sew idit . raRvate araRvizwa .
449146:raSa¦ svane sO0 para0 aka0 sew . raSati arASIt araSIt
449218:rasa¦ svane BvA0 pa0 aka0 sew . rasati arAsIt arasIt .
449222:rasa¦ AsvAde a0 cu0 u0 saka0 sew . rasayati te ararasat ta
449788:raha¦ gatO BvA0 para0 saka0 sew idit . raMhati araMhIt
449792:raha¦ tyAge BvA0 pa0 saka0 sew . rahati arahIt .
449795:raha¦ tyAge ada0 cu0 uBa0 saka0 sew . rahayati te ararahat--ta
449812:rA¦ dAne grahaRe ca adA0 para0 saka0 aniw . rAti arAsIt .
449842:rAKa¦ SozaRe BUzaRe nivAraRe ca saka0 sAmarTye aka0 BvA0
449917:rAGa¦ SaktO BvA0 A0 aka0 sew . rAGate arAGizwa .
449929:rAja¦ dIptO BvA0 uBa0 aka0 sew . rAjati te--arAjIt
450413:rADa¦ sidDO aka0 nizpAdane pAke ca saka0 svAdi0 divA0
450683:rASa¦ Sabde BvA0 A0 aka0 sew . rASate arASizwa fdit caNi na hrasvaH .
450721:rAsa¦ Sabde BvA0 A0 aka0 sew . rAsate arAsiSca fdit
450812:ri¦ gatO tu0 para saka0 aniw . riyati arEzIt rirAya .
450843:riKa¦ sarpaRe BvA0 para0 aka0 sew idit . riNKati ari-
450847:riga¦ gatO BvA0 para0 saka0 sew idit . riNgati ariNgIt .
450853:rica¦ samparke viyoge ca vA cu0 uBa0 pakze BvA0 para0 saka0 sew .
450857:rica¦ vireke (atiSaya purIzotsarge) ruGA0 uma0 saka0 aniw .
450863:rija¦ Barjane BvA0 A0 saka0 sew . rejate arejizwa .
450879:rinPa¦ baDe tu0 pa0 saka0 sew . rimPati arimPIt rimPata
450885:riPa¦ kutsane sO0 para0 saka0 sew . rePati arePIt .
450888:riPa¦ siMsAyAM nindAyAM boDane ca saka0 SlAcAyAm aka0
450892:riba¦ gatyAM BvA0 para0 saka0 sew idit . rimbati arimbIt .
450895:riBa¦ rave BvA0 para0 saka0 sew . reBati areBIt .
450898:riva¦ gatO BvA0 para0 saka0 sew idit . riRvati ariRvIt .
450901:riSa¦ hisAyAM tu0 para0 saka0 aniw . riSati arikzat .
450909:riza¦ baDe BrA0 para0 saka0 sew . rezati arezIt . rireza .
450921:riha¦ baDe BvA0 para0 saka0 sew . rehati arehIt .
450924:rI¦ kzaraRe di0 A0 aka0 aniw . rIyate arezwa odit
450928:rI¦ gatO baDe ca saka0 rave aka0 kyrA0 pvA0 aniw . riRAti arEzIt .
450962:ru¦ DvanO adA0 para0 aka0 vew . rOti--ravIyi arAvIt--arO-
450966:ru¦ baDe gatO ca BvA0 A0 saka0 aniw . ravate arAzwa . ruruvize .
450993:ruca¦ prItO prakASe ca BvA0 A0 aka0 sew . rocate luNi
451034:ruja¦ BaYjane tu0 pa0 saka0 aniw . rujati arOkzIt odit nizWAtasya naH . rugRaH .
451037:ruja¦ hiMsAyAM cu0 uBa0 saka0 sew . rojayati te arUrujat ta
451051:ruwa¦ cOrvye BvA0 para0 saka0 sew idit . ruRwati aruRwIt .
451054:ruwa¦ roDe saka0 dIptO aka0 cu0 uBa0 sew . rowayati te
451059:ruwa¦ dIptO aka0 pratiGAte saka0 ca BvA0 A0 sew . rowata
451063:ruWa¦ upavAte BvA0 para0 saka0 sew . roWati aroWIt .
451066:ruWa¦ pratIDAte BvA0 A0 saka0 sew . roWate xdit luNi
451070:ruWa¦ gatO cOryye saka0 mandIBAve KaYjIBAve ca aka0 BvA0
451080:ruda¦ rodane aSruvimocane adA0 para0 aka0 sew rudA0 sArva-
451189:ruDa¦ kAme di0 A0 saka0 aniwa prAyeRAnupUrvaH . anuruDyate
451193:ruDa¦ AvaraRe ru0 uBa0 dvi0 aniw . ruRadDi runDe irit aruDat arOtsIt
451208:rupa¦ AkulIkaraRe di0 para saka0 sew . rupyati irit aru-
451227:ruSa¦ hiMsAyAM tu0 para0 saka0 aniw . ruSati arukzat .
451230:ruza¦ baDe BvA0 para0 saka0 saw . rozati arozIt .
451233:ruza¦ kroDe di0 para0 aka0 sew . ruzyati irit caruzat arozIt
451236:ruza¦ kroDe cu0 uBa0 aka0 sew . rozayati te arUruzat ta .
451246:ruha¦ udBave BvA0 para0 aka0 aniwa . rohati arukzat . jvalArohaH ruhaH .
451253:rUkza¦ pArUzye kaWoratAyAm niHsnehe ca ada0 cu0 uBa0 aka0
451287:rUpa¦ rUpAnvitakaraRe curA0 uBa0 saka0 sew . rUpayati te
451370:reka¦ SaNkAyAM BvA0 A0 sa0 sew . rekate arekizwa . f-
451425:reja¦ dIptO BvA0 Atma0 aka0 sew . rejate arejizwa . fdit caNi na hrasvaH .
451431:rewa¦ yAcane vAci ca dvi0 BvA0 uBa0 sew . rewati te a-
451469:repa¦ Sabde aka0 gatO saka0 BvA0 Atma0 sew . repate are-
451483:reba(va)¦ gatO saka0 plutO aka0 BvA0 A0 sew . reba(va)te
451487:reBa¦ Sabde BvA0 Atma0 aka0 sew . reBate areBizwa . fdit
451520:reza¦ hrezAyAM (GowakaSabde) BvA0 Atma0 aka0 sew . rezate
451524:rE¦ Sabde BvA0 para0 aka0 aniw . rAyati arAsAt .
451665:rocI¦ strO rocayati ruc--Ric--ac gArA0 NIz . hila-
451673:roqa¦ anAdare BvA0 para0 saka0 sew . roqati aroqIt fdit
451947:rOwa(qa)¦ anAdare BvA0 para0 saka0 sew . rowa(qa)ti
452036:laka¦ AsvAde prAptO ca cu0 sama0 saka0 sew . lAkayati te
452063:lakza¦ darSane aNkane ca cu0 uBa0 saka0 sew . lakzayati te alalakzat ta .
452277:laga¦ KaYjIBAve aka0 gatO saka0 BvA0 pa0 sewa . laNgati alaNgIta
452280:laga¦ saNge BvA0 para0 saka0 sew . lagati edit alagIt
452284:laga¦ svAde praptO ca saka0 cu0 uBa0 sew . lAgayati te alI
452308:laGa¦ aBojane sImAtikrame gatO ca BvA0 A0 saka0 sew idit .
452312:laGa¦ Soke BvA0 para0 saka0 sew idit . laNGati alaNGIt .
452315:laGa¦ prakASe cu0 uBa0 sa0 sew idit . laNGayati te alalaNGat ta
452318:laGa¦ AsvAdane cu0 uBa0 saka0 sew . lAGayati--te alIlaGat--ta
452460:laCa¦ cihnakaraRe BvA0 para0 saka0 sew . lacCati alacCIt .
452463:laja¦ vrIqAyAm BvA0 A0 aka0 sew . lajate alajizwa .
452466:laja¦ tiraskAre BvA0 para0 saka0 sew idit . laYjati alaYjIt
452469:laja¦ antardDAne curA0 u0 saka0 sew . lAjayati--te alI-
452473:laja¦ BAzaRe hiMsAyAM dAne ca saka0 sAmaTya vAsa ca aka0
452477:laja¦ BAsane ada0 cu0 uBa0 saka0 sew . lajayati--te alalajat--ta
452503:laYja¦ BAsane ada0 cu0 uBa0 aka0 sew . laYjayati te alalaYjat ta .
452510:lawa¦ bAlaBAve aka0 uktO dvi0 BvA0 para0 sew . lawati .
452530:laqa¦ vilAse BvA0 para0 aka0 sew . laqati alA(qa)qIt
452533:laqa¦ utpIqane saka0 jihvAcAlane aka0 BvA0 para0 sew .
452537:laqa¦ atyantapAlane cu0 laBa0 saka0 sew . lAqayati--te alIla-
452541:laqa¦ vyAptO cu0 uBa0 saka0 saw . lAqayati--te alIlaqat ta .
452544:laqa¦ BAzaRe dvika0 vA cu0 uBa0 pakze BvA0 para0 sew idit .
452548:laqa¦ utkzepaRe vA curA0 uBa0 pakze BvA0 para0 saka0 sew idit .
452552:laqa¦ kzepaRe ada0 cu0 uBa0 saka0 sew . laqayati te alalaqat ta
452563:lata¦ AGAte sO0 para0 saka0 sew . latati alAtIt alatIt .
452621:lapa¦ kaTane BvA0 para0 dvika0 sew . lapati . alApIt--ala-
452635:laba¦ Alambane saka0 Sabde aka0 BvA0 Atma0 sew idit .
452651:laBa¦ prAptO saka0 BvA0 Atma0 aniw . laBate . alabDa .
452718:laya¦ gatO BvA0 Atma0 saka0 sew . layate alavizwa . alaviQvam alayiDvam .
452736:larva¦ gatO BvA0 para0 saka0 sew . larvati alarvIt .
452739:lala¦ icCAyAM cu0 uBa0 saka0 sewa . lAlayati--te alIlalat ta
452742:lala¦ icCAyAM ada0 cu0 uBa0 saka0 sew . lalayati te ala-
452876:laSa(za)(sa)¦ Silpayoge cu0 uBa0 aka0 sew . lASa(za)(sa)yati
452901:laza¦ spfhAyAM divA0 BvA0 ca uma0 saka0 saw . lavyati--te
452905:lasa¦ Sleze krIqAyAM dIptO ca aka0 BvA0 para0 sew . lasati-
452915:lasja¦ vrIqAyAM BvA0 A0 aka0 sew . lajjate alajjizwa .
452927:lA¦ AdAne adA0 para0 saka0 aniw . lAti alAsIt .
452973:lAKa¦ Soze BUzaRe dAne vAraRe ca saka0 sAmarTye aka0 BvA0
452977:lAGa¦ sAmarTye BvA0 A0 aka0 sew . lAGate alAGizwa .
453022:lACa¦ aNkane BvA0 para0 saka0 sewa idit . lAYCati alA-
453026:lAja¦ Bartsane BvA0 para0 saka0 sew . lAjati alAjIt . idi dayapyayam . lAYjati jalAYjIt .
453045:lAqa¦ kzepe ada0 cu0 uBa0 saka0 sew . lAqayati te .
453078:lAlAsrAva¦ lAlAM srAvayati sru--Ric--aR . lUtAkIwe hemaca0 .
453121:liKa¦ leKane tudA0 para0 saka0 sew . liKati aleKIt .
453125:liKa¦ gatO BvA0 para0 saka0 sew idit . liNKati aliNKIt
453137:liga¦ gatO BvA0 para0 saka0 sew idit . liNgati aliNgIt .
453140:liga¦ citrIkaraRe curA0 uBa0 saka0 sew idit . liNgayati te
453368:liSa¦ Sleze alpIBAve ca di0 aka0 Atma0 aniw . liSyate
453372:liSa¦ gatO tu0 para0 saka0 aniw . liSati alikzat .
453375:liha¦ AsvAdane adA0 uBa0 saka0 aniw . leQi lIQe .
453379:lI¦ Sleze divA0 A0 aka0 aniw . lIyate alezwa . odit nizWAtasya naH . lInaH .
453382:lI¦ Sleze kryA0 pA0 para0 aka0 aniw . linAti alEzIt .
453385:lI¦ drAvaRe vA curA0 uBa0 saka0 sew pakze BvA0 para0 a
453420:luja¦ kaTane awwaDAtorarTe ca curA0 uBa0 saka0 sew idit .
453427:luwa¦ dIptO aka0 pratiGAte saka0 BvA0 Atma0 sew . lowate
453431:luwa¦ haraRe BvA0 para0 saka0 sew idit . luRwati aluRwIt .
453434:luwa¦ dIptO cu0 uBa0 saka0 sew . loQayati te alUluwat ta .
453441:luwa¦ viloqane sambanDe ca divA0 saka0 para0 sew .
453445:luwa¦ gatO cOryye ca saka0 KaYjIBAve Alasye ca aka0 BvA0
453449:luWa¦ pratiGAte BvA0 A0 luNi uBa0 saka0 sew . loWate .
453453:luWa¦ upaGAte BvA0 para0 saka0 sew . loWati aloWIt .
453456:luWa¦ loWe tu0 ku0 pa0 aka0 sew . luWati aluWIt .
453459:luWa¦ cOryye cu0 uBa0 saka0 sew . loWayati te alUluWat ta .
453469:luqa¦ manTane BvA0 para0 saka0 sew . loqati aloqIt .
453472:luqa¦ saMvftO saka0 Sleze aka0 tu0 ku0 para0 sew . luqati
453491:luRqa¦ cOryye cu0 u0 saka0 sew . luRqayati te aluluRqat ta
453494:luTa¦ baDe saka0 kleSe aka0 BvA0 para0 sew idit . lunTati
453498:lunca¦ apanayane BvA0 para0 saka0 sew . luYcati aluYcIt .
453501:lupa¦ Cedane vinASane ca tu0 mucA0 uBa0 saka0 aniw . lumpati
453506:lupa¦ AkulIBAve divA0 para0 aka0 sew . lupyati alupat alopIt nityamaN ityeke .
453512:luba¦ arddane vA cu0 uBa0 pakze BvA0 para0 saka0 sew idit .
453521:luBa¦ vimohane tu0 para0 aka0 sew . luBati aloBIt .
453524:luBa¦ AkANkzAyAM di0 para0 saka0 sew . luByati . irit
453528:lula¦ vimardane sO0 para0 saka0 sew . lolati . alolIt .
453538:luza¦ cOryye BvA0 para0 saka0 sew . lozati alozIt .
453541:luza¦ hiMsAyAM sO0 para0 saka0 sew . lozati alozIt .
453544:luha¦ AkANkzAyAM BvA0 para0 saka0 aniw . lohati a-
453548:lU¦ Cedane kryA0 pvA0 uBa0 saka0 sew . lunAti lunIte alAvIt .
453562:lUza¦ baDe steye ca cu0 uBa0 saka0 sew . luzayati te alUluzat .
453789:lepa¦ gamane BvA0 Atma0 saka0 sew fdit caNi na hrasvaH . lepate alezizwa .
453857:loka¦ dIptO cu0 uBa0 saka0 sew . lokayati te alUlukat ta .
453860:loka¦ darSane BvA0 A0 saka0 sew . lokate alokizwa luloke .
453911:loca¦ doptO cu0 uBa0 aka0 sew . lAcayati te fdit caNi na hrasvaH . alulacit ta .
453914:loca¦ darSane BvA0 Atma0 saka0 sew . locate alocizwa
453938:lowa(qa)¦ unmAde BvA0 para0 saka0 sew . lowa(qa)ti .
454073:lozwa¦ saMhatO rASIkaraRe BvA0 A0 saka0 sew . lozwati alozwizwa .
454284:lOqa¦ unmAde BvA0 para0 saka0 sew . lOqati alOqIt .
454309:lpI¦ Sleze kyrA0 pvA0 para0 saka0 aniw . lpinAti alpE-
454313:lvI¦ gatO kyA0 pA0 para0 saka0 aniw . lvinAti alvEzIt .
454499:vaka¦ kOwilye aka0 gatO saka0 BvA0 A0 sew idit . vaNkate
454554:vakka¦ gatO BvA0 Atma0 saka0 sew . vakkate avakkizwa .
454637:vakza¦ roze BvA0 para0 saka0 sew . vakzati avakzIt .
454653:vaKa¦ gatO BvA0 para0 saka0 sew idit . vaNKati avaNKIt
454658:vaga¦ KaYje BvA0 para0 aka0 sew idit . vaNgati avaNgIt .
454664:vaGa¦ gatO nindAyAm AramBe ca saka0 jave aka0 BvA0 Atma0
454703:vaca¦ sandeSe saka0 kaTane dvika0 curA0 uBa0 sew . vAcayati te
454706:vaca¦ kaTane adA0 dvika0 para0 aniw . vakti . “na hi
454763:vaja¦ gatO BvA0 para0 saka0 sew . vajati . avAjIt--ava-
454767:vaja¦ SarasaMskAre gatO ca curA0 uBa0 saka0 sew . vAjayati te avIvajat ta .
455056:vawa¦ vezwane BAge ca ada0 curA0 uBa0 saka0 sew . vawayati te .
455060:vawa¦ vezwane BvA0 para0 saka0 sew . vawati . avawIt avAwIt vavawatuH .
455063:vawa¦ viBAjane vA curA0 uBa0 pakze BvA0 para0 saka0 sew idit .
455067:vawa¦ kaTane BvA0 para0 dvika0 sew GawA0 . vawayati avAwIt
455071:vawa¦ steye lO0 para0 saka0 sew idit . vaRwati avaRwIt .
455117:vaWa¦ asahAyakaraRe BvA0 Atma0 saka0 sew idit . vaRWate
455121:vaWa¦ sAmarTye BvA0 para0 aka0 sew . vaWati . avAWIta avaWIt vavaWatuH .
455128:vaqa¦ vinajane curA0 uBa0 saka0 sew idit . vaRqayati te
455132:vaqa¦ vezwane viBAge ca BvA0 A0 saka0 sew idit . vaRqate avaRqizwa .
455135:vaqa¦ ArohaRe sO0 pala0 saka0 sew . vaqati avAqIt
455155:vaRa¦ Sabde BvA0 para0 saka0 sew . vaRati avARIt ava-
455159:vaRwa¦ viBAjane ada0 curA0 uBa0 saka0 sewa . vaRwayati
455270:vada¦ nutO aBivAdane saka0 BvA0 A0 sew idit . vandate avandizwa .
455273:vada¦ vAkye sandeSe ca BvA0 uBa0 saka0 sew . vadati te
455339:vana¦ sevane saka0 Sabde aka0 BvA0 para0 sew . vanati avAnIt avanIt vavanatuH .
455342:vana¦ vyApAre BvA0 para0 saka0 sew . vanati avAnIt ava-
455346:vana¦ yAcane dvika0 tanA0 A0 sew ktvA vew . vanute avanizwa .
455349:vana¦ upakAre upatApe ca saka0 Sabde aka0 vA cu0 uBa0 pakze
455569:vanca¦ pratAraRe BvA0 para0 saka0 sew ktvA vew . vaYcati avaYcIt
455624:vapa¦ vIjavapane tantuvayane muRqane ca saka0 BvA0 uBa0 aniw
455674:vaBra¦ gatO BvA0 para0 saka0 sew . vaBrati avaBrIt .
455677:vama¦ udgAre BvA0 para0 saka0 sew . vamati avamIt . wvit
455699:vaya¦ gatO BvA0 A0 saka0 sew . vayate avayizwa . avayi(Qva)Dvam .
455730:vara¦ Ipse ada0 cu0 uBa0 saka0 sew . varayati te avavarat ta .
456059:varca¦ dIptO BvA0 Atma0 aka0 sew . varcate avarcizwa .
456078:varRRa¦ varRane cu0 uBa0 saka0 sew . varRayati te avavarRat ta .
456566:vardDa¦ Cedane pUraRe ca cu0 uBa0 saka0 sew . vardDayati te
456617:varPa¦ gatO baDe ca BvA0 para0 saka0 sew . varPati avarPIt .
456807:varha¦ baDe saka0 dIptO aka0 cu0 uBa0 sew . varhayati--te avavarhat ta .
456810:varha¦ utkarze BvA0 A0 saka0 sew . varhate avarhizwa .
456858:vala¦ saMvaraRe BvA0 Atma0 saka0 sew . valate avalizwa . vavalatuH vA GawA0 .
457138:valka¦ BAzaRe cu0 uBa0 dvi0 yew . valkayati te avavalkat ta .
457161:valga¦ gatO plutagatO ca BvA0 para0 saka0 sewa . valgati
457185:valBa¦ pakzaRe BvA0 Atma0 saka0 sew . valBate avalBizwa .
457224:valyu(lyU)la¦ Cedane pavitratAkaraRe ca ada0 curA0 uBa0 saka0
457228:valla¦ saMvaraRe BvA0 Atma0 saka0 sew . vallate avallizwa .
457298:valha¦ dIptO cu0 uBa0 aka0 sew . valhayati avavalhat ta
457301:valha¦ utkarze BvA0 A0 saka0 sew . valhate avalhizwa .
457308:vaSa¦ spfhAyAm adA0 para0 saka0 sewa . vazwi uzwaH uSanti .
457363:vaza¦ vaDe BvA0 para0 saka0 sew . vazati avazIt avAzIt .
457378:vazka¦ gatO BvA0 Atma0 saka0 sew . vazkate avazkizwa .
457394:vasa¦ snehe Cedane baDe ca saka0 cu0 uBa0 sew . vAsayati te
457398:vasa¦ stamBe divA0 para0 saka0 sew . vasyati irit avasat avA-
457402:vasa¦ nivAse BvA0 para0 saka0 aniw yajA0 . vasati avAtsIt
457409:vasa¦ AcCAdane adA0 A0 saka0 sew . vaste avasizwa .
457412:vasa¦ vAsane suraBIkaraRe ada0 cu0 uBa0 saka0 sew . vasayati te
457845:vaha¦ dIptO cu0 uBa0 saka0 sew idit . vaMhayati te avaM-
457849:vaha¦ prApaRe BvA0 uBa0 dvika0 yajA0 aniw . vahati te
458034:vA¦ suKAptO aka0 gatO sevane ca saka0 curA0 uBa0 sew .
458038:vA¦ gamane hiMsane (sUcane) ca adA0 para0 saka0 aniw . vAti abAsIt .
458257:vAkza¦ spfhAyAM BvA0 para0 saka0 sew idit . vANkzati avANkzIt .
458456:vACa¦ kAme BvA0 para0 saka0 sewa idit . vAYCati avAYCIt . BAve--a . vAYCA .
458559:vAqa¦ AplAve BvA0 A0 aka0 sew caNi na hrasvaH . vAqate avAqizwa .
458594:vAta¦ gatO sevAyAM suKIkaraRe ca saka0 ada0 ca0 uBa0 sew .
459092:vA(bA)Da¦ viGAte BvA0 Atma0 saka0 sew . vA(bA)Date AvA-
460009:vAvfta¦ saMBaktO dri0 Atma0 saka0 sew ktvA vew . vAvftyate
460017:vASa¦ tiraScAM Sabde aka0 AhvAne saka0 di0 Atma0 sew
460053:vAsa¦ suraBIkaraRe ada0 cu0 uBa0 saka0 sew . vAsayati te avavAsat ta .
460322:vAha¦ yatne BvA0 A0 aka0 sew fdit caNi na hrasvaH .
461128:vica¦ pfTakkaraRe ru0 ju0 vA u0 aka0 aniw . vinakti vi-
461214:vicCa¦ dIptO cu0 uBa0 saka0 sew . vicCayati te avivicCat ta
461217:vicCa¦ gatO tu0 para0 svArTe Aya, Ayapakze u0 saka0 sew .
461245:vija¦ pfTakkaraRe ju0 uBa0 saka0 aniw . vevekti vevikte
461249:vija¦ Baye kamye ca ru0 para0 aka0 sew . vinakti avijIt .
461253:vija¦ Baye kampe ca tu0 A0 a0 aniw . vijate avijizwa . Idit odicca kta--vignaH .
461381:viwa¦ AkroSe saka0 svane aka0 BvA0 para0 sew . vewati
461432:viqa¦ AkroSe BvA0 para0 saka0 sew . veqati aveqIt .
461580:vitta¦ tyAme ada0 cu0 uBa0 saka0 sew . vittayati te avi-
461599:viTa¦ yAcane BvA0 A0 dvika0 sew caNi na hrasvaH . yeTate aveTizwa .
461608:vida¦ suKAdyanuBave AKyAne, vAde ca saka0 vAse ala0 cu0
461612:vida¦ lABe tu0 uBa0 saka0 aniw mucAdi . vindati te .
461616:vida¦ mImAMse ruDA0 A0 saka0 aniw . vinte avitta .
461623:vida¦ jYAne adA0 para0 saka0 sew . vetti0 veda . avedIt .
462210:viDa¦ viDAne CidrakaraRe Cedane ca tu0 para0 saka0 sew . viDati . aveDIt
462737:vipa¦ kzepe cu0 uBa0 saka0 sew . vepayati--te avIvipat ta .
463715:vila¦ stftO tu0 para0 saka0 sew . vilati avelIt .
463948:viSa¦ praveSe tu0 para0 saka0 aniw . viSati avikzat .
464534:viza¦ vyAptO ju0 uBa0 saka0 aniw . vevezwi vevizwe irit
464538:viza¦ viprayoge kryA0 para0 aka0 aniw . vizRAti avikzat
464541:viza¦ secane BvA0 para0 saka0 aniw . vezati avizwat .
465271:vizka¦ hiMsAyAM cu0 A0 saka0 sew . vizkayate avivizkata
465549:visa¦ utsarge di0 para0 saka0 sew . viRati zRavesIt .
465905:vI¦ kAntO janane ca aka0 gato vyApto kzepe Bojane ca saka0
465937:vIja¦ vyajane ada0 curA0 uBaya0 saka0 sew . vIjayati taM
466289:vIba¦ SOryye ada0 cu0 Atma0 aka0 sew . vIvayate avibobata .
466292:vIBa¦ SOryyahetuke udyame vikatTane ca BvA0 aka0 sew . fdit
466498:vuga¦ yoge BvA0 para0 paka0 sew idit . vuNgati avuNgIt .
466501:vuwa¦ kzaye curA0 uBa0 saka0 sew idit . vuRwayati avuvfRwat ta
466504:vf¦ AvaraRe cu0 uBa0 saka0 sew . vArayati te avIvarat ta .
466507:vf¦ sevAyAM kryA0 A0 saka0 sew . vfRIte “vfRate hi vimfzya-
466511:vf¦ varaRe BvA0 uBa0 saka0 sew . varati te avArIt avari(rI)zwa
466514:vf¦ varaRe svAdi0 kryA0 ca uBa0 saka0 sew . vfRoti vfRuta
466521:vfka¦ AdAne BvA0 Atma0 saka0 sew . varkate avarkizwa .
466558:vfkza¦ varaRe BvA0 Atma0 saka0 sew . vfkzane avfkzizwa .
466627:vfca¦ vftO ru0 para0 saka0 sew . vfRakti . avarcIt . Idit
466631:vfja¦ tyAge adA0 Atma0 saka0 sew Idit . vfNkte avfYjizwa
466635:vfja¦ tyAge vA cu0 uBa0 pakze BvA0 para0 saka0 sew . varjayati
466657:vfta¦ dIptO cu0 uBa0 saka0 sew . varttayati te avIvftat ta ayavarttat ta .
466660:vfta¦ parttane BvA0 Atma0 luNi xwi xNi ca uBa0 aka0
467277:vfDa¦ dIptO cu0 uBa0 aka0 sew . vardDayati te avIvfDat ta
467281:vfDa¦ vfdDO BvA0 Atma0 luNi xwi xNi ca uBa0 aka0
467420:vfSa¦ vftO divA0 para0 saka0 sew . vfSyati avfSat avarSIt
467465:vfza¦ secane saka0 BvA0 para0 prajananasAmarTye ESvaryye aka0
467469:vfza¦ prajananasAmarTye ESvaryye curA0 Atma0 saka0 sew . varza-
467767:vfha¦ doptO vA cu0 uBa0 saka0 pakze BvA0 para0 idit . vfMha-
467771:vfha¦ vfdDO Sabde ca aka0 BvA0 para0 saka0 sew . varhati
467775:vfha¦ DvanO hastiDvanO vfdDO ca BvA0 para0 para0 aka0 sew . idit . vfMhati avfMhIt
467778:vfha¦ vfdDO BvA0 para0 saka0 sew . varhati avarhIt .
467781:vfha¦ udyame tu0 para0 aka0 vew . vfhati . avarhIt--avfkzat .
467784:vfha¦ vfdDO BvA0 Atma0 saka0 sew idit . vfMhate avfMhizwa .
467927:vF¦ varaRe kryA0 pvA0 uBa0 saka0 sew . vfRAti vfRIte a-
467931:ve¦ syUtO BvA0 uBa0 yajA0 saka0 aniw . vayati te avAsIt
467967:veRa¦ viSAmane vAdyAdAne gatO jYAne cintayAYca BvA0 uBa0
468291:veTa¦ vAcane BvA0 Atma0 dvi0 sew fdit caNi na hrasvaH .
468917:vepa¦ kampane BvA0 Atma0 saka0 sew . vezate avepizwa . fdit
468938:vela¦ cAlane BvA0 para0 saka0 sew . velati avelIt . fdit
468942:vela¦ kAlopadeSe a0 cu0 u0 aka0 sew . velayati te avivesat ta .
468956:vella¦ cAlane BvA0 para0 saka0 sew fdit aNi na hrasvaH . vellati avellIt .
468993:vevI¦ kAntO gatO vyAptO kzepe Bojane ca saka0 prajanane aka0
469046:vezwa¦ vezwane BvA0 Atma0 sa ka0 sew . vezwate avezwizwa . caNi tu avi(va)vezwat ta .
469072:vesa¦ gatO BvA0 para0 saka0 sew fdit caNi na hrasvaH . vesati avesIt .
469091:veha¦ yatne BvA0 Atma0 aka0 sew caNi na hrasvaH . vehate avehizwa .
469101:vehla¦ gatO BvA0 para0 saka0 sew . vehlati avehlIt caNi na hrasvaH
469104:vE¦ Soze BvA0 para0 saka0 sew aniw . vAyati avAsIt .
470069:vyaca¦ vyAje aka0 sambanDe saka0 tu0 ku0 para0 sew . vicati avicIt viDyAca vivicatuH vyacAH .
470235:vyaTa¦ Baye calane duHsyAnuBave ca BvA0 Atma0 aka0 sew . vyaTate
470242:vyaDa¦ tAqane di0 para0 saka0 aniw . viDyati avyAtsIt .
470252:vyapa¦ kzaye curA0 uBa0 saka0 sew . vyApayati--te avivyapat--ta .
470389:vyaya¦ gatO tyAge ada0 cu0 uBa0 saka0 sew . vyavayati te ava-
470393:vyaya¦ gatO BvA0 uBa0 saka0 sew . vyayati te avyayIt avyayizwa avyayiQvam (Dvasa) .
470396:vyaya¦ nAde cu0 uBa0 saka0 sew . vyAyayati te avivyayat ta .
471214:vye¦ syUnO vftO ca BvA0 uBa0 saka0 aniwa yajA0 . vyayati
471257:vraja¦ gatO BvA0 para0 saka0 sew . vrajati avrAjIt .
471260:vraja¦ saMskAre gatO ca cu0 u0 saka0 sew . brAjayati te avivrajat .
471342:vraRa¦ Sabde BvA0 para0 aka0 sew . vraRati avrARIt avraRIt .
471345:vraRa¦ aNgakzatO ada0 cu0 u0 saka0 sew . vraRayati te avavraRat ta
477559:vraSca¦ Cede tu0 para0 saka0 Udit vew . vfScati avraScIt avrAkzIt .
477627:vrI¦ vftO kryA0 pvA0 para0 saka0 aniw . vri(vrI)RAti avrEzIt .
477630:vrI¦ gatO divA0 A0 saka0 aniw . vrIyate avrezwa . odit
477634:vrIqa¦ kzepe diMvA0 para0 saka0 lajjAyAM aka0 sew . vrIqyate avrIqizwa .
477640:vrIsa¦ baDe vA cu0 uBa0 pakze BvA0 para0 saka0 sew . vrIsa-
477696:vruqa¦ saMvaraRe saka0 saMvAte majjane ca aka0 cu0 kuwA0 .
477700:vrUsa¦ baDe vA cu0 uBa0 pakze BvA0 para0 saka0 saw . brUsa-
477707:vlI¦ gatO vftO ca kryAdi0 pA0 pa0 saka0 aniw . (vli)vlI-
477769:Saka¦ trAme aka0 saMSaye saka0 BvA0 A0 sew idit . SaNkate
477773:Saka¦ kzamAyAM saka0 di0 uBa0 sew . Sakyati te aSAkIt-
477777:Saka¦ sAmarTye svA0 pa0 aka0 irit vew . Saknoti aSa-
478546:Saca¦ gatO BvA0 Atma0 saka0 sew idit . SaYcate, aSaYcizwa .
478559:Sawa(Wa)¦ SlAGAyAM cu0 A0 saka0 sew . SAwa(Wa)yata aSI-
478563:Sawa¦ SAde aka0 rogajanane gatO Bede ca saka0 para0 BvA0 Sawati . aSAwIt aSawIt .
478585:SaWa¦ baDe saka0 kEtave kleSe ca aka0 BvA0 para0 sew . SaWati
478589:SaWa¦ Alasye cu0 para0 aka0 sew . SAWayati te aSISaWat ta .
478592:SaWa¦ duzwavacane ada0 cu0 uBa0 saka0 sew . SaWayati te aSaSaWat ta
478610:Saqa¦ saMGAte roge ca aka0 BvA0 para0 sew idit . SaRqati
478614:SaRa¦ dAne BvA0 para0 saka0 sew . SaRati aSARIt aSaRIt SaSARe SeRatuH .
478907:Sada¦ SAtane SIrRatAyAM BvA0 para0 aka0 aniw xdit . SIyate
478911:Sada¦ gatO BvA0 zara0 sArvaDAtuke Atma0 saka0 aniw . SIyate
478952:Sansa¦ hiMsAyAM stutO kaTane ca BvA0 para0 saka0 sew ktvA
478956:Sapa¦ AkroSe vA BvA0 pakze divA0 uBa0 saka0 aniw . Sapati te Sapyati te aSApsIt .
478980:Sabda¦ SabdakaraRe a0 cu0 uBa0 saka0 sew . Sabdayati te aSaSabdat ta .
479029:Sama¦ SAntO aka0 SAntIkaraRe saka0 di0 SamA0 para0 sew .
479035:Sama¦ Alocane cu0 uma0 saka0 sew . SAmayati te Sama-
479102:Samba¦ gatO BvA0 para0 saka0 sew . Sambati aSambIt .
479683:Sarba¦ hiMsAyAM gatO ca BvA0 para0 saka0 sew . Sarbati aSarbIt .
479707:Sarva¦ hise BavA0 para0 saka0 sew . Sarvati aSarvIt .
479728:Sala¦ cAlane BvA0 Atma0 saka0 sew . Salate aSalizwa .
479732:Sala¦ gatO BvA0 para0 saka0 sew . Salati aSAlIt . jvalAdi0 SalaH SAlaH .
479735:Sala¦ SlAGAyAM cu0 Atma0 saka0 sew . SAlayate aSISalata .
479738:Sala¦ vege BvA0 para0 saka0 sew . Salati aSAlIt .
479800:SalBa¦ prarSasAyAM BvA0 A0 saka0 sew . SalBate asalBizwa .
479862:Salla¦ gatO BvA0 para0 saka0 sew . Sallati aSallIt .
479876:Sava¦ vikAre gatO ca BvA0 para0 saka0 sew . Savati0 aSAvIt aSavIt .
479912:SaSa¦ plutagatO BvA0 para0 saka0 sew . SaSasti . aSASIt aSaSIt
480001:Saza¦ vaDe BvA0 para0 saka0 sew . Sazati aSAzIt aSazIt .
480013:Sasa¦ baDe BvA0 para0 saka0 sew udit ktvA bew . Sasati .
480021:Sasa¦ svapte adA0 para0 aka0 sew idit . SaMsti aSaMSat .
480499:SAKa¦ vyAptO BvA0 para0 saka0 sew fdit caNi na hrasvaH .
480570:SAqa¦ SlAGAyAM BvA0 A0 saka0 sew . SAqate aSAqizwa fdit caNina hrasvaH .
480651:SAna¦ tejane BvA0 uBa0 saka0 sew svArTe san . SISAMsati te aSISAMsIt aSISAMsizwa .
480825:SAra¦ dOrvalye ada0 cu0 uma0 saka0 sew . SArayati--te
480941:SAla¦ kaTane BvA0 Atma0 saka0 sew caNi na hrasvaH . SAlate aSAlizwa .
481453:SAsa¦ ASIrvAde adA0 Atma0 saka0 sew ktvA vew . pAye-
481458:SAsa¦ SAsane adA0 para0 dvika0 sew ktvA vew . SAsti aSAsat
481532:Si¦ tejane BvA0 uBa0 saka0 aniw . Sinoti Sinute aSE-
481557:Sikza¦ aByAse BvA0 A0 saka0 sew . Sikzate aSikzizwa .
481644:SiKa¦ gatO BvA0 para0 saka0 sew idit . SiNKati aSiNKIt .
481803:SiGa¦ AGnARe BvA0 para0 paka0 sew idit . SiNGati
481812:Sija¦ asPuwaDvanO idit vA cu0 uBa pakze adA0 Atma
481828:Siwa¦ anAdare BvA0para0 saka0 sew . Sewati aSewIt .
482100:Sila¦ uYCe kaRaSa AdAne tudA0 para0 saka0 sew . Si-
483147:Siza¦ baDe BvA0 para0 saka0 sew . Sezati aSezIt .
483150:Siza¦ pariSezIkaraRe vA cu0 uBa0 pakze BvA0 para0 saka0 sew .
483154:Siza¦ viSeze ruDA0 para0 saka0 aniw . Sinazwi xditaSizat SezwA .
483237:SI¦ Sayane adA0 Atma0 aka0 sew . Sete Serate aSayizwa .
483244:SIka¦ meke sarpaRe ca BvA0 Atma0 saka0 sew . SIkate aSI-
483248:SIka¦ Amarze seke ca vA cu0 uBa0 pakze BvA0 para0 saka0 sew .
483474:SIBa¦ kaTane BvA0 Atma0 saka0 sew fdit caNi na hrasvaH . SIBate aSIBizwa .
483540:SIla¦ samADO BvA0 para0 saka0 sew . SIlati aSIlIt .
483546:SIla¦ aByAse atiSAyane ca ada0 cu0 uBa0 saka0 sew . SIlayati te aSiSIlat ta .
483569:Suka¦ gatO BvA0 para0 saka0 sew . Sokati aSokIt .
483922:Suca¦ Soke klede ca divA0 uBa0 aka sew . Sucyati te
483927:Suca¦ Soke BvA0 para0 saka0 sew . Socati aSocIt .
483956:Sucya¦ snAne aka0 aBizave manyane pIqane sanDAne ca saka0 BvA0
483963:SuWa¦ gativiGAte BvA0 para0 saka0 sew . SoWati aSoWIt .
483966:SuWa¦ Alasye cu0 uBa0 saka0 sew . SoWayati te aSUSuWat ta .
483969:SuWa¦ SoDane bA cu0 uBa0 pakze BvA0 para0 saka0 sew idit .
484073:SuDa¦ SOce SoDane saka0 niHSezaBavane aka0 ca di0 para0
484078:Suna¦ gatO tu0 para0 saka0 sew . Sunati aSonIt .
484112:SunDa¦ SudDO aka0 SIDane saka0 cu0 uBa0 sew . SunDayati te
484116:SunDa¦ SudDO aka0 SudDIkararRe saka0 BvA0 uBa0 sew . SunDati
484124:SunBa¦ dIptO aka0 mardane saka0 tu0 para0 sew . SuBati
484132:SuBa¦ dIptO aka0 hiMsane saka0 tu0 mucA0 para0 sew . SumBati aSIBIt .
484135:SuBa¦ dIptO BvA0 A0 aka0 sew . SoBate xdit aSuBat SuSuBe
484234:Sura¦ mAraRe stamBane ca di0 A0 saka0 sew . SUryate aSorizwa .
484256:Sulva¦ mAne dAne ca cu0 uBa0 saka0 sew . Sulvayati te aSu-
484277:Suza¦ SozaRe di0 para0 saka0 aniw . Suzyati xdit aSuzat .
484759:SUra¦ hiMse stamBe ca di0 A0 saka0 sew . SUryyate aSUrizwa . Idit SUrRaH
484762:SUra¦ vikrame ada0 cu0 uBa0 saka0 sew . SUrayati te
484784:SUrpa¦ mAne cu0 uBa0 saka0 sew . SUrpayati te aSuSUrpat ta .
484812:SUla¦ rujAyAM BvA0 para0 aka0 sew . SUlati aSUlIt .
485031:SUza¦ prasave BvA0 para0 saka0 sew . SUzati aSUzIt .
485242:SfDa¦ apAnaSabde BvA0 A0 vftA0 luNi xwi xNi ca uBa0
485246:SfDa¦ Cedane BvA0 uBa0 saka0 sew ktvA vew . SardDati te
485250:SfDa¦ grahaRe cu0 uBa0 saka0 sew . SardDayati te aSaSardDat ta
485256:SF¦ hiMsane kryA0 pvA0 para0 sew . SfRAti aSArIt .
485294:Sela¦ gatO cAlane ca BvA0 para0 saka0 sew . Selati aSe-
485642:So¦ tIkzRIkaraRe di0 pa0 saka0 aniw . Syati aSAt aSAsIt .
486039:SOwa¦ garve BvA0 para0 aka0 sew . SOwati aSOwIt . fdit
486050:SOqa¦ garve BvA0 para0 saka0 sew fdit caNi na hrasvaH . SOqati aSIqIt .
486143:Scuta¦ kzaraRe BvA0 para0 aka0 sew . Scotati irit aScutat aScotIt .
486146:Scyuta¦ kzaraRe BvA0 para0 aka0 Asecane saka0 sew . Scyotati
486188:SmIla¦ nimezaRe BvA0 para0 aka0 sew . SmIlati aSmIlIt .
486341:SyE¦ gatO BvA0 A0 saka0 aniw . SyAyate aSyAsta .
486356:Sraka¦ sarpaRe BvA0 A0 saka0 sew idit . SraNgati aSraNgIt .
486363:SraRa¦ dAne BvA0 para0 saka0 sew . SraRati aSrARIt aSraRIt
486367:SraRa¦ dAne cu0 uBa0 saka0 sew . SrARayati te aSiSraRat ta .
486373:SraTa¦ yatne aka0 pratiharze saka0 cu0 uBa0 sew . SrATayati te aSiSrayat ta .
486376:SraTa¦ dOrbalye a0 cu0 u0 aka0 sew . SraTayati te asaSraTat ta .
486379:SraTa¦ baDe BvA0 para0 saka0 sew . SraTati aSraTIt aSrATIt .
486386:SraTa¦ SETilye aka0 tatkaraRe saka0 BvA0 A0 sew idit .
486434:SranTa¦ granTane baDe ca vA cu0 uBa0 pakze BvA0 para0 saka0 sew .
486438:SranTa¦ mAcane pratiharze ca kryA0 pa0 saka0 sew . SraTnAti aSranTIt
486468:SramBa¦ pramAde BvA0 A0 aka0 sew . SramBate aSramBizwa . SranBa ityeke .
486510:SrA¦ vikxttO adA0 para0 aniw . SrAti aSrAsIt .
486513:SrA¦ pAke adA0 para0 saka0 aniw GawA0 . SrAti aSrAsIt
486790:SrAma¦ mantraRe a0 cu0 laBa0 saka0 sew . SrAmayati te aSaSrAmat ta .
486825:Sri¦ sevane BvA0 uBa0 saka0 sew . Srayati te aSiSriyat ta .
486831:Sriya¦ dAhe BvA0 para0 sa0 sew ktrA vew . Sreyati aSreyIt .
486834:SrI¦ pAke kryA0 u0 saka0 sew . SroRAti--te aSrAyIt aSrAyizwa
487089:Sru¦ gatO BvA0 para0 saka0 aniw . Sravati aSrOzIt .
487266:SrE¦ svede BvA0 pa0 aka0 aniw . SrAyati aSrAsIt . vikxttO GawAdi0 Srapayati .
487269:SroRa¦ saMDAte BvA0 para0 aka0 sew fdit caNi na hrasvaH .
487318:Slaka¦ sarpaRe BvA0 A0 saka0 sew idit . SlaNkate kaSlaNkizwa .
487328:Slaga¦ gatO BvA0 para0 saka0 sew idit . SlaNgati aSlaNgIt .
487331:SlaTa¦ dOrvalye ada0 cu0 aka0 sew . SlaTayati te aSaSlaTat ta
487337:SlAKa¦ vyAptO BvA0 para0 saka0 sew fdiMt caNi na hrasvaH .
487341:SlAGa¦ AtmaguRAvizkaraRe BvA0 A0 aka0 sew fdit caNi na hrasvaH . SlAGate aSlAGizwa .
487360:Sliza¦ dAhe BvA0 para0 saka0 sew udit ktvA vew . Slezati a SlezIt .
487363:Sliza¦ AliNgane saMsarge ca saka0 di0 aniw . Slizyati
487449:Sloka¦ vardDane saMGAte ca BvA0 A0 ma0 sew fdit caNi na hrasvaH . Slokate aSlokizwa .
487456:SloRa¦ saMGAte BvA0 para0 saka0 sew fdit caNi na hrasvaH .
487465:Svaka¦ sarpaRe BvA0 A0 saka0 sew idit SvaNkare aSvaNkizwa .
487468:Svaca¦ gatO BvA0 A0 saka0 sew . Svacate aSvacizwa ididapyayam
487471:SvaWa¦ gatO saMskAre ca cu0 uBa0 saka0 sew . SvaWayati--te aSi-
487475:SvaWa¦ durvacane ada0 cu0 uBa0 saka0 sew . SvaWayati te aSaSvaWat ta .
487519:SvaBra¦ gatO CidrakaraRe saka0 dIHsTye aka0 cu0 uBa0 sew .
487532:Svala¦ vege BvA0 para0 aka0 sew . Svalati aSvAlIt .
487535:Svalka¦ BAzaRe cu0 u0 sa0 sew . Svalkayati te aSaSvalkat ta .
487538:Svalla¦ vege BvA0 para0 aka0 sew . Svallati aSvallIt .
487568:Svasa¦ jIvane adA0 jakzA0 Dara0 saka0 sew . SvaDiti aSva-
487574:Svasa¦ svapre adA0 pa0 aka0 vEdiko'yas . Svasti aSvasIt .
487760:Svi¦ gatO saka0 vfdDO aka0 BvA0 para0 yajA0 sew . Svayati aSi-
487765:Svita¦ SuklatApAdane BvA0 A0 xdit luNi uBa0 saka0 sew . Svetate aSvitat aSvetizwa .
487808:Svida¦ SuklatApAdane BvA0 Atma0 saka0 sew idit . Svindati
488158:zaga¦ saMvaraRe BvA0 para0 saka0 sew edita sici na vfdDiH .
488162:zaGa¦ hiMsAyAM svA0 para0 saka0 sew edit sici na vfdDiH .
488166:zaca¦ secane BvA0 Atma0 saka0 sew . paYcate asacizwa asIH zacat ta .
488170:zaca¦ sambanDe BvA0 para0 saka0 sew . sacati . asacot--asAcIt
488173:zawa¦ viBAjane BvA0 pA saka0 sew . sawati asawIt asAwIt
488292:zawwa¦ nivAme vale ca aka0 hiMsAyAM dAne ca saka0 curA0 uBa0
488562:zaRa(na)¦ dAne tanA0 uBa0 saka0 . sew zasya satve Rasya natvam
488579:zada¦ gatO cu0 uBa0 saka0 sew . sAdayati te asIzadat .
488582:zada¦ vizAde AkulIBAve aka0 hiMsAyAM gatO ca saka0 tu0 pa0
488586:zanca¦ gatO BrA0 para0 saka0 sew . saYcati asaYcIt .
488590:zanja¦ saNge sambanDe ca BvA0 para0 saka0 aniw sajati asANkzIt
488593:zapa¦ sambanDe BvA0 para0 saka0 sew . sapati asApIt asapIt .
488597:zama¦ vEkalye ada0 cu0 uBa0 aka0 sew . samayati ge asasamat ta . sizamayizati .
488600:zamba¦ sarpaRe BvA0 para0 saka0 sew . sambati asambIt .
488603:zarjja¦ sarjane BvA0 para0 saka0 sew . sarjati asarjjIt .
488606:zarba(rva)¦ gatO BvA0 pa0 saka0 sew . sarba(rva)ti asarbI(rvI)t .
488612:zala¦ gatO BvA0 para0 saka0 sew . salati asAlIt asIzalat
488717:zasa¦ svapre adA0 para0 aka0 sew vEdikaH . sasti asAsIt asasIt
488720:zasja¦ sarpaRe BvA0 para0 saka0 sew . sajjati asajjIt . aya-
488725:zasta¦ svapne adA0 svapA0 para0 aka0 sew . vEdikaH idit .
488729:zaha¦ kzamAyAM vA cu0 uBa0 pakze di0 para0 saka0 sew . sAhayati te sahyati asIzahat asahIt .
488732:zaha¦ kzamAyAM BvA0 zmA0 saka0 sew . sahate asahizwa jvalA0 .
488828:zADa¦ sidDO svA0 di0 ca para0 aka0 aniw . sADnoti
488832:zAntva¦ sAmayuktasampAdane ada0 cu0 uBa0 saka0 sew . sAntvayati te asasAntvat ta .
488835:zi¦ banDe svA0 kryA0 ca u0 saka0 aniw . sinoti sinute
488839:zica¦ ArdrIkaraRe tu0 mu0 uBa0 saka0 aniw . siYcati te asicat ta . siktaH
488842:ziwa¦ anAdare BvA0 para0 saka0 sew . sewati asewIt .
488849:ziDa¦ mANgalye aka0 Sasane saka0 udit vew . seDati aseDIt--asEtsIt . sidDaH .
488852:ziDa¦ gatO BvA0 para0 saka0 sew . seDati aseDIt seDitaH .
488855:ziDa¦ sidDO divA0 para0 aka0 aniw ktvA vew . siDyati
488866:zimBa¦ hiMsane saka0 dIptO aka0 BvA0 para0 sew ktvA vew .
488870:zima¦ hiMsane BvA0 para0 saka0 sew . semati asemot .
488877:ziva¦ tantuvistAre di0 pa0 aka0 zew ktvA vew . ovyati asevIt syUtaH sIvanaM sevanam .
488881:zu¦ surAcyAvanarUpe sanDAne somAdeH pIqane manTane ca svA0
488886:zu¦ gatO BvA0 uBa0 saka0 aniw . savati te asozIt asozwa .
488889:zu¦ prasave ESvaryye ca BvA0 pa0 saka0 aniw . savati asOzIt .
488892:zu¦ ESvaryye prasave ca adA0 para0 saka0 yew liwi nityew .
488899:zuwwa¦ anAdare cu0 uBa0 saka0 sew . suwwayati ta asuzuwwat ta .
488902:zunBa¦ dIpane aka0 hisane sa0 BvA0 pa0 sew . sumBati asumBIt
488905:zura¦ dIptO aka0 ESvaryye sa0 tu0 pa0 sew . surati asorIt .
488908:zuha¦ tfptO aka0 kzamAyAM saka0 di0 para0 sew . suhyati xdit
488912:zU¦ prasave garBavimocane ca adA0 Atma0 saka0 vew . sUte suvE asavizwa asozwa .
488915:zU¦ prasave di0 A0 sa0 vew . sUyate asavizwa--asozwa aodit sUnaH
488918:zU¦ kzepe pretaRe ca tudA0 para0 saka0 vew . suvati asAvIt .
488921:zUda¦ nivAraRe BvA0 A0 saka0 sew . sUdate asUdizwa .
488924:zUda¦ mAraRe BvA0 para0 saka0 sew . sUdati asUdIt .
488927:zUda¦ kzaraRe aka0 pratijYAyAM nirAse ca saka0 ada0 cu0 uBa0
488931:zUra¦ stamBe aka0 hiMsane sa0 di0 A0 sew . sUryyate asUrizwa Idit sUrRaH .
488934:zUrkza¦ anAdare BvA0 para0 saka0 sew . sUrkzati asUrkzIt .
488937:zUrkzya¦ IrzAyAM BvA0 para0 saka0 sew . sUkzyati asUrkzyIt .
488940:zUza¦ prasave BvA0 para0 saka0 sew . sUzati asUzIt .
488943:zfnBa¦ hiMsane BvA0 para0 saka0 sew . sfmBati . asfmBIt .
488946:zfBa¦ hiMsane BvA0 para0 saka0 sew . sarBati asarBIt .
488953:zeka¦ sarpaRe BvA0 Atma0 saka0 sew fdit caNi na hrasvaH .
488957:zela¦ cAlane gatO ca BvA0 para0 saka0 sew fdit caNi na hrasvaH . selati aselIt .
488960:zeva¦ orADane upaBoge ASraye ca BvA0 uBa0 saka0 sew fdit
488964:zE¦ kzaye BvA0 para0 aka0 aniw . sAyAta asAsIt .
488967:zo¦ nASe di0 para0 aka0 aniw . syati asAt--asAsIt .
489116:zwaka¦ pratIGAte BvA0 para0 saka0 sew . stakati astA (sta) kIt GawAdi0 akayati .
489119:zwaga¦ saMvaraRe BvA0 pa0 saka sew edit sici na vfdDiH GawA0 .
489124:zwana¦ Sabde BvA0 para0 saka0 sew vA GawA0 . stanati astAnIt astanIt stA(sta)nayati .
489127:zwaBa¦ stamBe aka0 stamBane saka0 BvA0 Atma0 sew iQi .
489131:zwama¦ vEkalye ada0 cu0 u0 sa0 sew . stamayati te atastamat ta
489134:zwama¦ vEkalye aka0 BvA0 para0 sew . stamati astamIta .
489137:zwiGa¦ aBiyAge svA0 Atma0 saka0 sew . stiGnate astoGazwa .
489140:zwipa¦ kzaraRe BvA0 Atma0 aka0 sew fdit caNi na hrasvaH .
489144:zwima¦ klede di0 pa0 aka0 sew . stimyati astemIt stemanam
489147:zwIma¦ klede di0 pa0 a0 sew . stImyati astImIt stImanam .
489150:zwu¦ stutO adA0 u0 saka0 aniw sici sew liwi nityew
489157:zwuca¦ prasAde aka0 BvA0 Atma0 sew . stocate astocizwa .
489160:zwuBa¦ stamBe aka0 stamBane saka0 BvA0 Atma0 sew ktvA vew .
489164:zwUpa¦ ucCrAye ada0 cu0 uBa0 aka0 sew . stUpayati te atuzwUpat ta stUpaH .
489167:zwUpa¦ ucCAye di0 para0 aka0 sew . stUpyati irit astUpat
489171:zwfkza¦ gatO BvA0 pa0 sa0 sew . stfkzati astfkzIt tarIzwfkzyate
489174:zwfha¦ baDe tu0 pa0 saka0 vew . stFhati astarhIt astFkzat .
489177:zwFha¦ baDe tu0 Atma0 saka0 vew . stFhati astFhIt astFkzat
489180:zwepa¦ kzaraRe BvA0 A0 aka0 sew fdat caNi na hrasvaH .
489184:zwE¦ vezwane saka0 BvA0 para0 aniw . stAyati astAsIt .
489187:zwyE¦ saMhatO DvatO ca aka0 BvA0 para0 aniw . styAyati .
489191:zWaga¦ saMvaraRe BvA0 para0 saka0 sew GawA0 sici na vfdDiH .
489195:zWala¦ sTitO BvA0 pa0 aka0 sew jvalA0 . sTavati asTAlIt .
489198:zWasa¦ nirAse di0 pa0 sa0 sew . sTasyati asTAsIt--asTasIt .
489201:zWA¦ gatinizWattO BvA0 para0 aka0 aniw tizWati asTAt .
489217:zWiva¦ nirAse (muKena SlezmAdervamane) BvA0 para0 saka0 sew
489223:zWIva¦ nirAse (SlezmAdermuKena vamane) BvA0 para0 aka0 sew . zWIvati azWIvIt zWIvanam .
489229:zRasa¦ nirAse di0 para0 saka0 sew udit ktvA vew vA GawA0
489233:zRA¦ SADane adA0 para0 aka0 aniw . snAti asnAsIt .
489236:zRiha¦ prItO di0 para0 saka0 udana vaw . snihyati xdit
489240:zRiha¦ snehayuktaBavane cu0 uBa0 aka0 sew . snehayati te . asizRihat ta .
489243:zRu¦ stutO adA0 u0 saka0 sew . snOti asnAvIt asnavizwa .
489246:zRuca¦ secane BvA0 A0 saka0 sew . snocate asnocizwa suzRuce
489249:zRusa¦ makze di0 pa0 saka0 sew . snusyati asnosIt suzRosa .
489252:zRuha¦ udgAre di0 para0 saka0 Udit vaw . snuhyati xdit
489256:zRE¦ vazwe BvA0 para0 saka0 aniw . snAyati asnAsIt . zRyE
489261:zmi¦ IzadDAsye BvA0 A0 a0 aniw . smayate asmezwa sizmiye .
489266:zvakka¦ sarpaRe BvA0 Atma0 saka0 sew . zvakkate azpakkizwa .
489269:zvada¦ svAde Cedane ca cu0 uBa0 saka0 sew . svAdayati te
489273:zvada¦ prItO lehane ca BvA0 A0 saka0 sew . svadate asvadizwa .
489276:zvanja¦ AliNgane BvA0 A0 sa0 aniw . svajate asvaNkta .
489279:zvapa¦ Sayane nidrAyAYca adA0 svapA0 jakzA0 para0 aka0 aniw .
489284:zvartta¦ gatO saka0 duHKena jIvane aka0 cu0 u0 sew . svarttayati te asasvarttat ta .
489287:zvazka¦ gatO BvA0 Atma0 saka0 sew . zvazkate azvazkizwa .
489292:zvida¦ mohe mnehe ca aka0 mocane saka0 BvA0 A0 luNi u0
489296:zvida¦ gAtraprakzaraRe aka0 di0 para0 aniw . svidyati xdit asvidat .
492084:saNgrAma¦ yudDe ada0 cu0 uBa0 saka0 sew . saNgrAmayati se
492306:saWa¦ SvaWArTe gatO saMskAre asaMskAre ca curA0 uBa0 saka0
492666:satra¦ sambanDe santftO ca ada0 cu0 A0 saka0 sew . satrayate asa-
493487:sanDyAnAwin¦ sanDyAyAM nawati nawa--Rini . 1 Sive trikA0
493947:sapara¦ pUjAyAM kaRqvAdi0 para0 saka0 sew . saparyyati asaparyyIta .
494628:saBAja¦ sevane darSane ca saka0 prItO a0 ada0 cu0 uBa0 sew .
496379:samba¦ sarpaRe BvA0 pa0 sa0 sew . sambati asambIt zopadeSaH sAGuH
496382:samba¦ sambanDe cu0 uBa0 saka0 sew . sambayati te asasambat ta .
497168:sarja¦ sarjane BvA0 para0 saka0 sew . sarjati asarjIta sfji-
497807:sarba¦ sarpaRe BvA0 para0 saka0 sew . sarbati asarbIt azopadeSa-
499600:sAwa¦ prakASane ada0 cu0 u0 sa0 sew . sAwayati te asasAwat ta
499606:sAta¦ suKe upAdAne ada0 cu0 uBa0 aka0 sew . sAtayati
500208:sAntva¦ AnukUlyakaraRe ada0 cu0 uBa0 saka0 sew . sAntva-
500290:sAma¦ sAntvane ada0 cu0 u0 sa0 sew . sAmayati te asasAmat ta
500294:sA(zA)ma¦ sAntve cu0 uBa0 saka0 sew . sAmayati ayaM zopadeSa
500567:sA(zA)mba¦ sambanDe cu0 uBa0 saka0 sew . sAmbayati te asa-
500630:sAra¦ dOrbalye ada0 cu0 uBa0 saka0 sew . sArayati te asasArat ta anekAckatvAnna zopadeSaH
501455:sika¦ secane sOtra0 para0 saka0 sew . sekati asekIt .
502265:sIka¦ secane BvA0 A0 saka0 sew . sIkate asekizwa .
502269:sIka¦ sparSe vA cu0 uBa0 pakze BvA0 pa0 saka0 sew . sIka-
502999:suKa¦ suKasampAdane ada0 cu0 uBa0 saka0 sew . suKayati--te
503422:su(zu)wwa¦ anAdare cu0 u0 saka0 sew . suwwayati te asusu-
503524:suda¦ SoBAyAM sO0 pa0 saka0 sew idit . sundati asu-
505215:sUca¦ pESUnye (antardrohe) ada0 cu0 uBa0 saka0 sew . sUca-
505471:sUtra¦ granTane vezwane ca ada0 cu0 uBa0 saka0 sew . sUtrayati te
505778:sf¦ gatO sTito cu0 uBa0 saka0 sew . sArayati te paryudAsAnna zopadeSaH .
505782:sf¦ gatO BvAdi0 parasmE0 saka0 aniw sarati . asarat asA-
505787:sf¦ gatO ju0 vEdikaH para0 saka0 sew . sasartti asarat paryudAsAnna pApadeSaH .
505816:sfja¦ visarge tyAge divA0 Atma0 aniw saka0 . sfjyate
505820:sfja¦ visarge tu0 para0 saka0 aniw sfjati asrAkzIt sasarjiza
505853:sfpa¦ gatO BvA0 para0 saka0 aniw . sarpati asfpat .
505993:sF(zF)¦ hasAyAM kryA0 pvA0 pa0 saka0 sew . sfRAti asA-
505997:seka¦ gatO BvA0 A0 saka0 sew . sekate asekizwa paryu-
507087:skanda¦ samAhAre ada0 ca0 uBa0 saka0 sew . skandayati te acaskandata ta .
507090:skanda¦ gatO SozaRe ca BvA0 para0 naka0 aniw . skandati
507169:skanBa¦ pratiGAte kryA0 svA0 u0 saka0 sew . skaBrAti
507174:skaBa¦ stamBe mbA0 A0 saka0 sewi idit . sakamBate askamBizwa .
507177:sku¦ WadDftO AplAvane ca kryA0 svA0 u0 saka0 aniw . sku-
507182:skuda¦ AplAvane udDftO ca BvA0 A0 saka0 sew idit . skundate askundizwa .
507185:skunBa¦ roDane sO0 kryA0 svAdi0 kAryyaBAgO pa0 saka0 sew
507189:sKada¦ vidAre di0 A0 saka0 sew . sKadyate asKadizwa
507193:sKala¦ cale BvA0 pa0 aka0 sew . stvalati asKAlIt vA GawA0 sKalayati sKAlayati .
507204:stana¦ meGaSabde ada0 cu0 uBa0 saka0 sew . stanayati te
507249:stanBa¦ roDane kryA0 svA0 pa0 saka0 sew udit ktvA vew .
507357:stUpa¦ ucCrAye ada0 cu0 aka0 uBa0 sew . stUpayati te
507370:stf¦ prItO aka0 rakzaRe saka0 svA0 pa0 aniw . stfRoti
507374:stF¦ AcCAdane kryA0 pvA0 u0 saka0 sew . stfRAti stf-
507379:stena¦ coryye ada0 cu0 uBa0 saka0 sew . stenayati--te
507387:ste(zwe)pa¦ kzepe cu0 uBa0 saka0 sew . stepayati--te atisti-
507460:stoma¦ AtmaguRAvizkaraRe ada0 cu0 uBa0 aka0 sew . sto-
507478:styE¦ sahatO DvanO BvA0 aka0 aniw . styAyati astyAsIt
508204:sTaga¦ saMvaraRe BvA0 para0 saka0 sew GawA0 sici na vrdDiH .
508300:sTala¦ sTAne BvA0 para0 aka0 sew jvalA0 . sTalati asTA-
508748:sTuqa¦ varaRe tudA0 kudA0 para0 saka0 sew . syuqati alyu-
508769:sTUla¦ vfMhaRe ada0 cu0 uBa0 aka0 sew . syUlayati--te
509524:sniwa¦ snehe cu0 uma0 saka0 sew . snewayati--asisriwat-
509696:spada¦ Izatkampe BvA0 A0 aka0 sew idit . spandate aspa-
509731:spardDa¦ saMharze (parABiBavecCAyAm) BvA0 a tma0 aka0 sew . spardDate aspardDizwa .
509738:sparSa¦ grahaRe steye ca cu0 A0 saka0 sew . sparSayate apa sparSa ta .
509889:spaSa¦ granTe vADane ca BvA0 uBa0 saka0 sew . spaSAta--te
509900:spf¦ prItO aka0 prIRane rakzaRe pAlane ca saka0 svA0 para0
509933:spfha¦ icCAyAM ada0 curA0 uBa0 saka0 sew . spfhayati--te apaspfhat .
509959:sPawa¦ viSorRatAyAm aka0 BvA0 para sew . sPawati asPa-
510023:sPaqa¦ parihAme cu0 uBa0 saka0 sew idit . sPaRqayati-
510027:sPara¦ cale sPUrttO ca tudA0 pa0 aka0 sew . sParati asPArot .
510033:sPala¦ cale smUrnO ca tudA0 para0 aka0 sewa . sPalati asPAlIt .
510043:sPAya¦ vfdDO BvA0 A0 aka0 sew . sPAyati asPAyi-
510064:sPiwa¦ vftO hiMse anAdara ca cu0 uBa0 saka0 sew . sPewayati te avisPiwat ta .
510073:sPuwa¦ Bede cu0 uBa0 saka0 sewa . sPowayati te apusPuwat ta .
510076:sPuwa¦ vikASe BvA0 pa0 aka0 sew . sPowati irit asPuwat
510080:sPuwa¦ vikASe tu0 kuwA0 pa0 aka0 sew . sPuwati asPuwIt pusPowa .
510083:sPuwa¦ vidalane BvA0 Atma0 aka0 sew . sPowate asPo
510087:sPuwa¦ parIhAse curA0 uBa0 aka0 sew idit . sPuRwayati te apusPuRwat ta .
510090:sPuwa¦ hiMse cu0 uBa0 saka0 sew prAyeRANpUrvaH . AsPowa-
510094:sPuwa¦ vikASe ada0 cu0 uBa0 saka0 sew . sPuwayati te apusPuwat ta .
510145:sPuwwa¦ anAdare cu0 u0 saka0 sew . sPuwwayati te apusPuwwat ta .
510148:sPuqa¦ varaRe tu0 ku0 para0 saka0 sew . sPuqati asPu-
510152:sPuqa¦ vikASe BvA0 Atma0 aka0 sew idit . sPuRqate asPuRqizwa .
510155:sPuqa¦ parihAse cu0 u0 saka0 sew idit . sPuRqayati te
510162:sPura¦ sPUrttO tu0 kuwA0 pa0 aka0 sew . sPurati asPu-
510197:sPurcCa¦ vismaraRe BvA0 pa0 saka0 sew . sPUcCati asPU-
510201:sPurja¦ vajraSabde BvA0 pa0 aka0 sew . sPUrjati asPU-
510208:sPula¦ sPUrttO cale ca aka0 saYcaye saka0 tudA0 kfwA0 pa0
510460:smi(zmi)¦ anAdare saka0 vismaye aka0 cu0 A0 sew . smApayate
510466:smiwa¦ anAdare saka0 snehe aka0 cu0 uBa0 sew . smewayati . te asismiwat ta
510474:smIla¦ nimezaRe BvA0 para0 saka0 sew . smIlati asmIlIt .
510477:smf¦ smaraRe BvA0 pa0 aniw . smarati asmArzIt sasmAra su-
510551:syanda¦ sravaRe BvA0 A0 luNi, xwi, xNi ca uBa0 aka0
510588:syama¦ Dvanane BvA0 para0 aka0 sew ktA vew PaRAdi0 . sya
510592:syama¦ vitarke cu0 u0 saka0 sew . syAmayati te asisyamat ta .
510595:syama¦ DvAne ada0 cu0 uBa0 saka0 sew . syamayati asisya0
510645:sraka¦ gatO BvA0 Atma0 saka0 sew idit . sraNkate asraNkizwa
510659:sransa¦ patane BvA0 Atma0 luNi u0 aka0 sew udit ktvA
510664:sransa¦ prasAde BvA0 A0 aka0 sew udit ktvA vew . sraMsate asraMsizwa .
510667:sramBa¦ viSvAse BvA0 Atma0 xdit luNi u0 saka0 sew udit
510710:srimBa¦ hiMme BvA0 va0 saka0 sew udit ktvA vew . srimBati asrimBIt .
510713:sriBa¦ hiMse BvA0 pa0 saka0 sew udit ktvA vew . sreBati asreBIt .
510717:sriva¦ Soze aka0 divA0 pa0 gatO saka0 sew udit ktvAvew .
510721:sru¦ gatO saka0 kzaraRe aka0 BvA0 pa0 aniw . sravati asusruvat .
510724:srugdAru¦ sruce yajYapAtrAya dAru yasya . vikaNkatavfkze jawA0 .
510806:svaga¦ sarpaRe BvA0 pa0 saka0 sew idit . svaNgati apaNgIt .
510849:svaWa¦ gatO saMskAre'saMskAre ca cu0 u0 saka0 sew . svaWayati--te asisvaWat--ta .
511008:svana¦ Sabde BvA0 para0 aka0 sew . svanati asvanIt asvA-
511013:svana¦ DvAne ada0 cu0 uBa0 aka0 sew . svanayati--te asasvanat--ta .
511340:svara¦ Akzepe ada0 curA0 uBa0 saka0 sew . svarayati--te asasvarat--ta .
511793:svartta¦ gatO saka0 duKena jIvane aka0 cu0 u0 sew . svarttayati te asasvarttat ta .
511796:svardda¦ prItO aka0 prIRane lehane ca saka0 BvA0 Atma0 sew .
511855:svaska¦ gatO vyA0 A0 saka0 sew . svaskate asaskizwa .
511952:svAda¦ pItO aka0 prIRane lehane ca saka0 BvA0 A0 sew . svAdate AsvAdizwa .
512407:svurcCa¦ vismftO BvA0 pa0 saka0 sew . svUrcCati asvUrcCIt Adit svUrRaM svUrcCitam .
512410:svf¦ Sabde aka0 upatApe saka0 BvA0 pa0 yew . Karati asvA-
512414:svF¦ hiMsane kryA0 pvA0 pa0 saka0 sew . svfRAti asvArIt .
512417:sveka¦ gatO BvAdi0 Atma0 saka0 sew fdit caNi na hrasvaH .
512870:hawa¦ dIptO BvA0 pa0 aka0 sew . hawAti ahatIt--ahAtIt
512889:haWa¦ kIlabanDe saka0 bala tkAre plutO ca aka0 BvA0 para0 sew . haWati . ahAWAt--ahaWAt .
514380:hada¦ vizWotsarge BvA0 A0 aka0 aniw . hadate ahatta .
514403:hana¦ baDe gatO ca BvA0 pa0 saka0 aniw . hanti praRihanti
514495:hamma¦ gatO BvA0 pa0 saka0 sew . hammati . ahammIt .
514498:haya¦ gatO saka0 klAnto aka0 BvA0 pa0 sewa . hayati
515057:haryya¦ klame aka0 gatO saka0 BvA0 para0 sew . haryati aha-
515108:hala¦ vileKe BvA0 para0 saka0 sew . halati ahAlIt jvalAdi0 halaH hAlaH
515184:halla¦ vikASe BvA0 para0 aka0 sew BAnudIkzitaH . hallati ahallIt .
515276:hasa¦ hAse BvA0 pa0 aka0 sew edit sici na vfdDiH .
515468:hA¦ tyAge ju0 pa0 sa0 aniw . jahAti jahati jahi
515472:hA¦ gatO ju0 A0 sa0 aniw odit nizWAtasya naH . ji-
515676:hi¦ bardDane gatO ca svA0 para0 saka0 aniw . hinoti ahEpIt jiGAya .
515713:hikka¦ kUjane BvA0 u0 a0 sew . hikkati te ahikkIt ahikkizwa .
515716:hikka¦ hisAyAM cu0 A0 saka0 sew . hikkayate ajihikkata .
515834:hiqa¦ gatO BramaRe BvA0 A0 saka0 sew idit . hiRqate aMhiRqizwa .
516346:hila¦ hAvakaraRe tu0 pa0 aka0 sew . hilati ahelIt .
516357:hillola¦ dAlane ada0 cu0 uBa0 saka0 sew . hillAlayati te
516371:hiva¦ prIRane svA0 pa0 saka0 sew idit . hinvati ahinvot .
516377:hisa¦ baDe vA cu0 u0 pakze ruDA0 pa0 saka0 sew idit .
516424:hu¦ hIme adane ca ju0 pa0 saka0 aniw . juhoti ahOzIt
516434:huqa¦ rASIkaraRe saka0 majjane saMGAte ca aka0 tu0 ku0 pa0
516438:huqa¦ rASIkaraRe BvA0 A0 saka0 sew idit . huRqate
516442:huqa¦ gatO BvA0 A0 saka0 sew fdit caNi na hrasvaH hoqate ahoqizwa .
516495:hurcCa¦ kOwilye BvA0 pa0 saka0 sew . hUrcCati ahUrcCIt
516499:hula¦ hatO saMvaraRe ca BvA0 pa0 saka0 sew . holati
516514:hUqa¦ gatO mvA0 A0 saka0 sew fdit caNi na hrasvaH .
516545:hf¦ haraRe BvA0 u0 dvi0 aniw . harati te ahArzIt ahfta
516583:hf¦ balAtkAraharaRe ju0 para0 saka0 aniw vEdikaH . jahartti
516593:hfRI¦ lajjAyAM kaRqvA0 AtmA0 aka0 sew . hfRIyate ahf-
516730:hfza¦ cittotsAhe mvA0 para0 aka0 sew . harzati aharzIt . udit hfzitvA hfzwvA hfzwaH .
516733:hfza¦ harze cittotsAhe di0 pa0 a0 sew . hfzyati irit
516737:hfza¦ miTyAkaraRe BvA0 para0 saka0 sew udit ktvA vew . harzati aharzIt .
516771:heWa¦ viGAte BvA0 pa0 saka0 sewa . heWati praheWIt .
516774:heWa¦ BUtO utpattO ca aka0 pavinIkaraRe saka0 tu0 pa0 sew .
516778:heWa¦ bADane BvA0 A0 saka0 sew fdit zaNi na hrasvaH . heWate saheWizwa .
516784:heqa¦ anAdare BvA0 A0 saka0 sew fdit zaNi na hrasvaH
516788:heqa¦ vezwane BvA0 pa0 saka0 sew . GawA0 . heqati aheqIt .
516824:hetvapahnuti¦ alaNkAraBede alaNkAraSabde 408 pf0 dfSyam .
517126:heza¦ aSvaSabde BvA0 A0 a0 sew fdit caNi na hraKaH .
517194:hoqa¦ gatO anAdare ca BvA0 A0 saka0 sew fdit caNi
517397:hOqa¦ anAdare gatO ca BvA0 A0 saka0 sew fdit caNi
517405:hnu¦ cOryye adA0 Atma0 saka0 aniw . hnute ahnozwa .
517408:hmala¦ calane BvA0 pa0 aka0 sew . hmalati ahmAlIt .
517419:hraga¦ saMvaraRe BvA0 para0 saka0 sew GawA0 edit sici na vfdDiH . hragati ahragIta .
517430:hrapa¦ BAzaRe cu0 u0 saka0 sew . hrApayati te ajihrapat ta .
517433:hrama¦ rave BvA0 pa0 saka0 sew . hasati ahrasIt ahrAsIta
517490:hrAda¦ svane BvA0 A0 aka0 sew . hrAdate ahrAdizwa .
517504:hriRI¦ lajjAyAm kaRqA A0 aka0 sew . hriRIyate
517512:hrI¦ lajjAyAM ju0 pa0 aka0 aniw . jihreti ahrEzIt . Rici hrepayati te .
517526:hrIcCa¦ lajjAyAm BvA0 pa0 aka0 sew . hrIcCati ahrIcCIt .
517541:hruqa¦ gatO BvA0 A0 saka0 sew fdit caNi na hrasvaH .
517545:hrUqa¦ gatO BvA0 A0 saka0 sew fdit caNi na hrasvaH hrUqati ahrUqizwa
517548:hrepa¦ gatO BvA0 A0 saka0 sew . fdit caNi na hrasvaH .
517552:hreza¦ aSvaSabde aka0 sarpaRe saka0 BvA0 A0 sew fdit
517559:hrOqa¦ gatO BvA0 A0 saka0 sew fdit caNi na ha svaH .
517563:hlaga¦ saMvaraRe BvA0 pa0 saka0 sew GawA0 edit sici na dDadDi . hlagati ahlagIt .
517566:hlapa¦ BAzaRe vu0 u0 dvika0 sew . hlApayati te ajihlapat ta .
517569:hlasa¦ rave BvA0 pa0 a0 sew . hlasati ahlasIt ahlAsIt .
517573:hlAda¦ Sabde BvA0 atma0 aka0 modane saka0 sew Idita
517582:hvala¦ calane BvA0 pa0 aka0 sew . hvalati ahvAlIt . GawA0
517589:hvf¦ kuwilIkaraRe BvA0 pa0 saka0 aniw . hvarati ahvArzIt . jahvaratuH .
517592:hve¦ spardDAyAM Sabde ca aka0 AhvAnArTe maka0 BvA0 uBa0 yajA
; matches for "¦ *[a-zA-Z]+\(e\|O\|A[mM]\) " in buffer: vcp.txt
; These have a '0' (zero) in line. Probably verbs. 2295 cases.
51:अंश¦ विभाजने अद० चु० उभ० । अंशयति ते आंशिशत् त ।
212:अंस¦ विभाजने अद० चु० उभ० अंसयति ते आंसिसत् त ।
245:अंह¦ भासने अद० उभ० । अंहयति ते आञ्जिहत् त ।
281:अक¦ वक्रगतौ भ्वा० प० घटादि । अकति आकीत् । अकयति ।
726:अक्ष¦ व्याप्तौ संहतौ च भ्वा० प० वेट् । अक्षति अक्ष्णोति
1346:अग¦ वक्रगतौ भ्वादि० पर० घटादि । अगति आगीत् । अगयति ।
1382:अगद¦ नीरोगत्वे कण्ड्वा० पर० । अगद्यति आगद्यीत्--आगदीत् ।
3431:अघ¦ पापकरणे अदन्तचुरा० उभय० अक० । अघयति--ते ।
3657:अङ्क(न्क)¦ संख्याकरणे चिह्रयुक्तकरणे अदन्तचुरादि० उभ०
3867:अङ्ग¦ चिह्नयुक्तकरणे अदन्तचुरादि उभय० सकर्म्मकः सेट् ।
4886:अच¦ अविस्पष्टकथने गतौ च उभय० भ्वादि० सक० सेट् क्त्वा
4892:अच(अन्चु)¦ गतौ पूजायाञ्च प० सक० सेट् । तत्र अच
4917:अच¦ गतौ पूजायाम् इदित् उभ० सक० सेठ् क्त्वा वेट् ।
5361:अज¦ षतौ क्षेपणे च भ्वादि० पर० सक० सेट् । अजति ।
5366:अज¦ दीप्तौ इदित् चुरादि० उभय० सेट् अक० । अञ्जयति
6249:अट¦ गतौ भ्वादि० सक० पर० सेट् । अटति आटीत् ।
6254:अट¦ गगौ इदित् भ्वा० आत्म० सक० सेट् । आण्टते आण्टिष्ट ।
6278:अट्ट¦ अतिक्रमे बधे च भ्वादि० आत्म० सक० सेट् । अट्टते ।
6283:अट्ट¦ अनादरे चुरादि० उभय० सक० सेट् । अट्टयति ते!
6342:अठ¦ गतौ भ्वादि० पर० सक० सेट् । अठति । आठीत् ।
6345:अठ¦ गतौ इदित् आ० भ्वादि० सक० सेट् । अण्ठते ।
6349:अड¦ अद्यमे भ्वादि० पर० सक० सेट् । अडति आडीत् ।
6352:अड¦ व्याप्तौ स्वादि० पर० अक० सेट् । येद एवास्य प्रयोगः ।
6362:अण¦ शब्दे भ्वादि० पर० अक० सेट् । अणति । आणीत् ।
6365:अण¦ जीवने दिवा० आत्म० अक० सेट् । अण्यते आणिष्ट ।
6552:अत¦ वन्धने इदित् भ्वा० पर० सक० सेट् । अन्तति । आन्तीत्
6556:अत¦ बन्धने भ्वादि० पर० सक० सेट् । अतति । आतीत् ।
8278:अद¦ बन्धने भ्वा० पर० इदित् सक० सेट् । अन्दति आन्दीत् ।
8281:अद¦ भक्षणे च अदा० पर० सक० अनिट् । अत्ति अव-
11320:अन¦ जीवने अदा० पर० अक० सेट् । अनिति आनीत् । घञ्
11335:अन¦ जीवने दिवा० आत्म० अक० सेट् । अन्यते आनिष्ट ।
16827:अन्चु¦ गतौ अचिवत् ८२ पृ० दृश्यम् ।
16830:अन्ज¦ गतौ कान्तौ म्रक्षणे व्यक्तौ च रुधा० वर्त्तमाने क्त
18237:अ(आ)न्दोल¦ दोलने अद० चु० उभ० सक० सेट् ।
18246:अन्ध¦ दृष्टिविघाते अद० चु० उभ० धात्वर्थगृहीतकर्म्मकत्वा-
24508:अब¦ शब्दे इदित् भ्वादि० आत्म० सक० सेट् । अम्बते
29278:अभ्र¦ अतौ भ्वादि० पर० सक० सेट् । अभ्रति आभ्रीत् आनभ्र
29418:अम¦ रीगे चुरा० उभय० सेट् अक० पीडने सक० । अमयति-
29424:अम¦ गतौ भोजने भ्वादि० सक० शब्दे च अक० सेट् प० । अमति
30685:अम्ब¦ गतौ म्बादि० पर० सक० सेट् । अम्बति आम्बीत्
30728:अम्बर¦ आभरणे कण्ड्वा० । अम्बर्य्यति ।
31160:अम्भ¦ ध्वनौ भ्वा० आ० अक० सेट् । अम्भते आम्भिष्ट
31443:अय¦ गतौ भ्वा० आ० सक० सेट् । अयते आयिष्ट अयाम्बभूव
32050:अयशस्¦ विरोधे न० त० । यशोविरोधिनि अपवादे । अयशो-
34374:अर्घ¦ मूल्ये भ्वादि० पर० सक० सेट् । अर्घति आर्घीत् ।
34405:अर्च¦ पूजायाम् उभ० भ्वादि० सक० सेट् । अर्चति ते आर्चीत्
34416:अर्च¦ पूजायां चुरा० उभ० सक० सेट् । अर्चयति ते आर्चि-
34506:अर्ज¦ प्रतियत्ने भ्वादि० पर० सक० सेट् । अर्ज्जति, आर्ज्जीत्
34513:अर्ज्ज¦ संस्कारे चुरा० उभ० सक० सेट् । अर्ज्जयति ते आर्जि-
34701:अर्थ¦ याचने अद० चु० आत्म० द्विक० सेट् । अर्थयते आर्त्तिथत ।
35316:अर्द्द¦ पीडने भ्वादि० उभ० सक० सेट् । अर्द्दति ते आर्द्दीत्
35334:अर्द्द¦ बधे चुरा० उभय० सक० सेट् । अर्द्दयति ते आर्द्दि-
35887:अर्ब(र्व)¦ हिंसने भ्वादि० पर० सक० सेट् । अर्ब(र्व)ति
36179:अर्ह¦ योग्यत्वे भ्वा० पर० अक० सेट् । अर्हति आर्हीत् आनर्ह
36190:अर्ह¦ पूजने चुरा० उभ० सक० सेट् । अर्हयति ते आर्जिहत् त ।
40332:अवधीर¦ अवज्ञायाम् अद० चुरा० उभय० सक० सेट् । अवधीर-
41341:अवर¦ पूजयां कण्ड्वा० प० सक० सेट । अवर्य्यति पूजतयीत्यर्थः ।
44886:अश¦ भोजने क्र्यादि० पर० सक० सेट् । अश्नाति आशीत् ।
48730:अष¦ दीप्तौ अक० गतौ, ग्रहणे च सक० भ्वा० उभ० सेट् ।
49729:अस¦ दीप्तौ अक० ग्रहणे गतौ च सक० भ्वादि० उभ० सेट् । असति ते
49733:अस¦ विद्यमानतायाम् अदा० अक० पर० सेट् । अस्ति स्तः
49756:अस¦ क्षेपे दिवा० पर० सक० सेट् । अस्यति अस्येत् अस्यतु
52426:असु¦ उपतापे कण्ट्वा० यक् । असूयति आसूयीत्
54266:अह¦ गतौ आत्म० भ्वा० सक० इदित् सेट् । अंहते आंहिष्ट ।
54277:अह¦ दीप्तौ चुरा० इदित् उभ० अक० सेट् । अंहयति ते आञ्जिहत् त ।
54280:अह¦ व्याप्तौ स्वा० प० सक० सेट् । अह्नोति । आहीत् आह ।
60142:आछ¦ आयामे (दींर्घविस्तारे) इदित् भ्वादि० पर० सक०
66722:आधिमन्यव¦ अधिमन्यवे हितः अण् । ज्वराग्नौ हारा०
68487:आन्दोल¦ दोलने मुहुश्चालने अद० चुरा० उभयु० सक० सेट् ।
69035:आप¦ प्राप्तौ वा चुरा० उभ० पक्षे स्वादि० प० सक० अनिट् ।
84241:इ¦ गतौ भ्बादि० पर० सक० अनिट् । अयति ऐषीत् इयाय
84610:इख¦ गतौ भ्वादि० पर० सक० सेट् । इखति ऐखीत् ।
84614:इख¦ गतौ इदित् भ्वादि० पर० सक० सेट् । इङ्खति ऐङ्खीत् ।
84619:इग¦ गतौ इदित् भ्वादि० पर० सक० सेट् । इङ्गति ऐङ्गीत् ।
84630:इङ्¦ अध्ययने अधिपूर्व्व एव ङित् अदा० आत्म० सक० अनिट् ।
85179:इट¦ गतौ भ्वादि० पर० सक० सेट् । एटति ऐटीत् । इयेठ ईटतुः
85779:इद¦ ऐश्वर्य्ये इदित् भ्वा० पर० अक० सेट् । इन्दति ऐन्दीत्
86054:इन¦ गतौ तना० पर० सक० सेट् । निरुक्ते इन्वतीति बहुवचनान्त
88721:इन्ध¦ दोप्तौ रुधा० आ० अक० सेट् निष्ठायामनिढ् । वर्त्त-
88765:इन्व¦ गतौ भ्वा० निरु० । इनधातौ ९२८ पृष्ठे विवृतिः ।
90745:इल¦ शयने अक० गतौ क्षेपे च सक० तुदा० पर० सेट् । इलअति ।
90749:इल¦ क्षेपणे चुरा० उभ० सक० सेट् । एलयति ते ऐलिलत् त ।
90917:इव¦ व्याप्तौ प्रीणने च इदित् भ्वा० पर० सक० सेट् । इन्वति ऐन्वीत् । इन्वकाः ।
90945:इष¦ गतौ सर्पणे च दिवा० पर० सक० सेट् । १ इष्यति, ऐष्यत् ।
90967:इष¦ वाञ्छायाम् तुदा० पर० सक० सेट् वेट् क्त्वः । १ इच्छति,
90994:इष¦ ओभोक्ष्ण्ये क्र्यादि० पौनःपुन्ये पर० अक० सेट्
91005:इष¦ गतौ भ्वा० उभ० सक० सेट् । एषति ते । ऐषीत् ऐषिषट
91269:इषुध¦ शरधारणे कण्ड्वा प० अक० सेट् । इषुध्यति ऐषुध्यीत्
92687:ई¦ कान्तौ (इच्छायाम्) गतौ व्याप्तौ क्षेपे भोजने सक० गर्भ-
92694:ई¦ याचने द्विक्र० आत्मने० अदादि अनिट् निरु० ।
92700:ई¦ गतौ दिवा० सक० अनिट् आत्म० । ईयते ऐष्ट । ईतः
92704:ईक्ष¦ दर्शने पर्य्यालोचने च भ्वा० आत्म० सक० सेट् ।
92867:ईख¦ गतौ इदित् भ्वा० पर० सक० सेट् । ईङ्खति ऐङ्खीत् । ईङ्खाम्
92879:ईज¦ गतौ निन्दायाञ्च म्वा० आत्म० सक० सेट् । ईजते ऐजत
92884:ईज¦ गतौ निन्दने च इदित् भ्वा० आत्म० सक० सेट् । ईञ्जते
92896:ईड¦ स्तुतौ अदा० आत्म० सक० सेट् । ईड्वे ईडिषे ईडिध्वं
92999:ईर¦ गतौ प्रेरणे च चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् ।
93063:ईर्क्ष्य¦ ईर्ष्यायां परवृद्ध्यहिष्णुतायाम् भ्वा० पर० सक०
93103:ईर्ष्य¦ परगुणासहने भ्वा० पर० अक० सेट् । ईर्ष्यति ऐर्ष्यीत् ।
93173:ईश्¦ ऐश्वर्य्ये अदा० आत्म० सक० सेट् । १ ईष्टे, ईशिषे ईशिध्वे
96188:ईष¦ उञ्छे (उद्धृतशस्यक्षेत्रात्, कणश आदाने) तु० प० सक०
96194:ईष¦ दाने ईक्षणे, सर्पणे हिंसने च भ्वादि० आत्म० सक० सेट् ।
96259:ईह¦ चेष्टने भ्वादि० आत्म० अक० सेट् । ईहते ऐहिष्ट ऐहिढ्वम्
96302:उ-¦ शब्दे भ्वादि० अक० आ० अनिट् । अवते औष्ट । उवे ओता
96716:उख¦ गतौ भ्वादि० पर० सक० सेट् । ओखति औखीत् उवोख
96720:उख¦ गतौ इदित् भ्वादि० पर० सक० सेट् । उङ्खति औङ्खीत् ।
97058:उच¦ समवाये दि० पर० सक० सेट् । उच्यति इरित् औचत्,-
98030:उछ¦ उञ्छे (कणशआदाने) तुदा० इदित् पर० सक० सेट् ।
98036:उछ¦ बन्धे समापने च विरासे पा० तुदा० पर० सक० सेट् ।
98168:उज्झ¦ त्यागे तुदा० पर० सक० सेट् । उज्झति “औज्झीत्
98228:उठ¦ गतौ भ्वा० पर० सक० सेट् । ओठति ओठीत् । उवोठ ऊठतुः
98232:उड¦ संहतौ सौत्र० पर० अक० सेट् । ओडति औडीत् ।
104195:उदप¦ आघाते सौत्रः पर० सक० सेट् । उदपति । औदपीत् औदापीत् ।
108593:उध्रस¦ उञ्छे क्य्रा० पर० अक० सेट् । उध्रस्नाति औध्रासीत्
108598:उध्रस¦ उत्क्षेपे उञ्छे च (कणशआदाने) चु० सक० सेट् । उध्रसयति ते । औदिध्रसत् त
108601:उन्द¦ क्लेदने रुधा० पर० सक० सेट् । उनत्ति उन्तः उन्दन्ति उ-
123503:उब्ज¦ आर्जवे तुदा० पर० अक० सेट् । उब्जति औब्जीत् ।
123516:उभ(म्भ)¦ पूर्त्तौ तुदा० प० सक० सेट् । उभति औभीत् ।
123704:उर¦ गतौ सौ० पर० सक० सेट् । ओरति औरीत् उवोर ऊरतुः
123795:उरस्¦ बलार्थे कण्ड्वा० प० अक० सेट् । उरस्यति बलवान्भवतीत्य-
123991:उरुष्य¦ रक्षणे पर० सक० सेट् । उरुष्यति औरुष्यीत् । “उ-
124105:उ(ऊ)र्ज¦ जीवने वा चु० उभ० अक० पक्षे भ्वा० पर०
124122:उ(ऊ)र्द्द¦ दाने स्वादे सक० क्रीडायाम् अक० भ्वा० आत्म०
124130:उ(ऊ)र्व¦ हिंसायां भ्वा० पर० सक० सेट् । उ(ऊ)र्वति और्वीत् ।
124246:उल¦ दाहे (सौत्रः) पर० सक० सेट् । ओलति औलीत्
124256:उ(ओ)लड¦ उत्क्षेपे इदित् वा चुरा० उभ० पक्षे भ्वा० पर०
124953:उष¦ दाहे बधे च भ्वा० पर० सक० सेट् । ओषति औषीत् औषाम्
124964:उष¦ दाहे बधे च भ्वा० पर० सेट् उदित् सक० सेट् ।
124982:उषस्¦ प्रभातीभावे कण्ड्वा० पर० सक० सेट् । उषस्यति औ-
125522:उह¦ अर्दने भ्वादि० पर० सक० सेट् इरित् । ओहति औहत्,
125664:ऊन¦ परिहाणे अदन्तचुरा० उभ० सक० सेट् । ऊनयति ते
125722:ऊय¦ तन्तुसन्ताने भ्वा० ईदित् आत्म० सक० सेट् । ऊयते
125869:ऊर्ज्ज¦ बलाधाने जीवने वा अदन्तचु० पक्षे भ्वा० अक० तत्-
126017:ऊर्ण्णु¦ आच्छादने अदा० उभ० सक० सेट् । ऊर्ण्णौति ऊर्ण्णोति
126852:ऊह¦ वितर्के भ्वादि० आत्म० सक० सेट् । ऊहते औहिष्ट । ऊहां
127075:ऋ¦ गतौ भ्वा० पर० सक० अनिट । शिति ऋच्छादेशः । ऋच्छति
127087:ऋ¦ गतौ प्रापणे च जुहो० पर० सक० अनिट् । लडादौ शपो-
127110:ऋ¦ हिंसायां स्वा० पर० सक० अनिट् । ऋणोति । ऋणुयात
128221:ऋच्¦ स्तुतौ तुदा० पर० सक० सेट् । ऋचति आर्चीत् ।
128374:ऋच्छ¦ मोहे मूर्त्तौ (कठिनीभावे) अक० गमने सक० तुदा० पर०
128388:ऋज¦ गतौ ऊर्जने (बलाधाने) अर्ज्जुने च भ्वा० आत्म०
128392:ऋज¦ भर्ज्जने इदित् भ्वा० आ० सक० सेट् । ऋञ्जते
128539:ऋण¦ गतौ तना० उभ० सक० सेट् । अर्ण्णोति ऋणोति, ऋणुते
131119:ऋध¦ वृद्धौ दिवा० स्वा० च पर० अक० सेट् उदित् इरि-
131194:ऋन्फ(म्फ)¦ हिंसायां तुदा० मुचा० सक० पर० सेट् । ऋम्फति
131198:ऋफ¦ दाने हिंसायां निन्दायां युद्धेच सक० श्लाघायाम् अक०
131282:ऋश¦ हिंसायां गतौ च सौ० पर० सक० सेट् । अर्शति आर्शीत्
131311:ऋष¦ गतौ बधे च तुदा० पर० सक० सेट् । ऋषति आर्षीत् ।
132076:ॠ¦ गत्यां क्र्यादि० प्वादि० पर० सक० सेट् । प्वादि०
138423:एज¦ कम्पने भ्वा० आत्म० अक० सेट् । एजते ऐजिष्ट एजां-
138448:एज¦ दीप्तौ भ्वादि० पर० अक० सेट् । एजति ऐजीत् । एजाम्-
138468:एठ¦ बाधने भ्वादि० आत्म० अक० सेट् । एठते ऐठिष्ट रठाम्
138613:एध¦ वृद्धौ भ्यादि० आत्म० अक० सेट् । एधते ऐधिष्ट । एधाम्-
138974:एला¦ विलासे कण्ड्वा० प० अक० सेट् । एलायति ऐलायीत् ।
139093:एष्¦ गतौ भ्वा० आत्म० सक० सेट् । एषते ऐषिष्ट एषाम्
140231:ओख¦ शोषे सामर्थ्ये अक० भूषणे वारणे सक० भ्बा० पर०
140416:ओज¦ बले अद० चुरा० उभ० अक० सेट् । ओजय--ति--ते
140544:ओण¦ अपनयने अपसारणे ऋदित् भ्वादि० पर० सक० सेट् ।
141041:ओलज¦ उत्क्षेपे इदित् भ्वा० पर० सक० सेट् । ओलञ्जति
141045:ओलड¦ क्षेपे इदित् वा चुरा० उभ० पक्षे भ्वादि० पर० सक०
144671:कक¦ इच्छायाम् सक० गर्व्वेचापले च अक० भ्वा० आत्म० सेट् ।
144675:कक¦ गतौ भ्वा० इदित् आत्म० सक० सेट् । कङ्कते । अकङ्किष्ट चकङ्के प्रनिकङ्कते न णत्वम् ।
144870:कक्क¦ हासे भ्वा० पर० अक० सेट् । कक्कति । अकक्कीत् ।
144898:कक्ख¦ हासे भ्वादि० पर० अक० सेट् । कक्खति अकक्खेत् । चकक्ख ।
145094:कख¦ हासे भ्वा० पर० अक० सेट् एदित् घटादि वोपदेवः ।
145104:कग¦ क्रियामात्रे भ्वादि० पर० सक० अक० च सेट् एदित्
145323:कच¦ रवे भ्वा० पर० अक० सेट् । कचति अकचीत् अकाचीत्
145327:कच¦ बन्धे सक० दीप्तौ अक० भ्वादि० पर० इदित् सेट् । कञ्चति अकञ्चीत् कचञ्च ।
145330:कच¦ बन्धे सक० दीप्तौ अक० भ्वादि० आत्म० सेट् । कचते अक-
146058:कट¦ गतौ भ्वादि० पर० सक० मेट् । कटति अकटीत् अकाटीत् चकाट । प्रनिकटति न णत्वम् ।
146061:कट¦ गतौ भ्वादि० इदित् पर० सक० सेट् । कण्टति अक-
146065:कट¦ गतौ भ्वादि० पर० सक० सेट् । कटति अकटीत् अका-
146070:कट¦ वृतौ वर्षणे च भ्वादि० पर० सक० सेट् । कटति एदित्
146772:कठ¦ आध्याने (उत्कण्ठापूर्ब्बकस्मरणे) वा चुरा० उभ० पक्षे
146778:कठ¦ कृच्छ्रजीवने भ्वादि० पर० अक० सेट् । कठति अकठीत्-
146782:कठ¦ आध्याने (उत्कण्ठापूर्ब्बकस्मृतौ) इदित् भ्वा० कात्म० सक०
146877:कड¦ भक्षणे सक० मदे अक० तुदा० सेट् पर० । कडति अक-
146881:कड¦ दर्पे भ्वा० इदित् ञित्त्रात्, उभ० ङित्त्वात् अफलवत्कर्त्तर्य्यपि
146887:कड¦ रक्षणे भेदे (वितुषीकरणार्थव्यापारे) च (काँडान) चुरादि०
146947:कड्ड¦ कार्कश्ये भ्वा० पर० अक० सेट् । कड्डति अकड्डीत् ।
146951:कण¦ आर्त्तस्वरे भ्वा० पर० अक० सेट् । कणति अकाणीत्
146956:कण¦ गतौ भ्वा० पर० सक० सेट् । कणति अका(क)णीत् ।
146960:कण¦ निमीलने वा चुरा० पर० अक० सेट् । काणयति ते ।
147594:कण्डू¦ गात्रविघर्षणे गृहीतकर्मकत्वेन अक० घर्षणमात्रे
147872:कत्थ¦ श्लाघायाम् (आत्मगुणाविष्करणे) गृहीतकर्मकत्वात् अक०
147896:कत्र¦ शैथिल्ये अद० चुरा० उभ० अक० सेट् । कत्रयति ते
147906:कथ¦ बाक्यरचनायां अद० चुरा० उभ० सक० सेट् । कथ-
148351:कद¦ विह्वलीभावे दिवा० आत्म० अक० सेट् । कदयते
148627:कद्ड¦ कार्कश्ये अक० कड्डवत् दोपधत्वात् क्विप् कद् इति भेदः
148688:कन¦ प्रीतौ अक० गतौ सक० भ्वा० पर० सेट् । कनति अकनीत्-
149622:कप¦ चलने (सौत्रः) पर० अक० सेट् । कपति अका (क) पोत् चकाप प्रनिकपति न णत्वम् कप्रोलः ।
149625:कप¦ चलने भ्वादि० इदित् आत्म० अक० सेट् । कम्पते अक-
151927:कब¦ स्तुतौ वर्णेच भवा० सक० प० सेट् । कबति अकबिष्ट चकाब
152034:कम¦ वाञ्छायां भ्वा० आ० सक० सेट् । अतः स्वार्थे णिङ् आ-
152066:कम¦ वाञ्छायां चुरा० आ० सक० सेट् उदित् कविकल्पद्रुमः ।
152385:कम्ब¦ गतौ भ्वा० पर० सक० सेट् । कम्बति अकम्बीत् चकम्ब प्रनिकम्बति
153359:करताली¦ स्त्रौ करेण दीयमानस्तालो यत्र गौरा० ङीष् ।
154207:कर्क¦ हामे सौत्रः पर० अक० सेट् । कर्कति अककींत् । चकर्क प्रनिकर्कति ।
154628:कर्ण्ण¦ भेदने अदन्तचुरादि० उभ० सक० सेट् । कर्ण्णयति ते
156031:कर्त्त्र¦ शैथिल्यकरणे अद० चुरा० उभय० सक० शैथिल्ये अक० सेट्
156086:कर्द्द¦ कुत्सितरवे उदरशब्दे च भ्वा० पर० अक० सेट् । कर्द्दति अकर्द्दीत् चकर्द प्रनिकर्दति ।
156282:कर्ब¦ गतौ भ्वा० पर० सक० सेट् । कर्बति अकर्बीत् । चकर्ब ।
160267:कर्व¦ दर्पे भ्वा० प० अक० सेट् । कर्व्वति अकर्व्वीत् चकर्व
160507:कल¦ संख्यायां सक० शब्दे अक० भ्वा० आत्म० सेट् । कलते
160511:कल¦ गतौ संख्यायाञ्च अद० चुरा० उभय० सक० सेट् ।
160541:कल¦ नोदने प्रेरणे चुरा० उभय० सक० सेट् । कालयति ते
161902:कलाभृत्¦ कलां बिभर्त्ति भृ--क्विप् ६ त० । कलाधारके चन्द्रे
165006:कल्ल¦ कूजने अशब्दे च भ्वा० आत्म० अक० सेट् । कल्लते अक-
165027:कव¦ स्तुतौ वर्ण्णने च भ्वा० आत्म० सक० सेट् । कवते अकविष्ट ।
165496:कश¦ शब्दे अक० वोप० गतौ शासने च सक० पा० भ्वा० पर०
165821:कष¦ बधे भ्वा० पर० सक० सेट् बधोऽत्र निष्पीडनं
166042:कस¦ गतौ भ्वा० पर० सक० सेट् । कसति अकसीत्--अका-
166063:कस¦ शातने गतौ च अदा० इदित् आत्म० सक० सेट्
166068:कस¦ शातने गतौ च सक० अदा० आत्म० सेट् । शातन-
167369:काक्ष¦ काङ्क्षणे इदित् भ्वा० सक० सेट् । काड्क्षति
167506:काच¦ दीप्तौ अक० बन्धने सक० इदित् भ्वा० आत्म० सेट् ।
178241:काल¦ कालोपदेशे (इयत्तया कालनिश्चयार्थोप्रदेशे) अद०
182324:काश¦ दीप्तौ भ्वा० आत्म० अक० सेट् । काशते अकाशिष्ट, काशाम्बभूव
183683:कि¦ ज्ञाने जुहो० पर० सक० अनिट् । चिकेति अकैषीत् ।
183912:किट¦ गतौ सक० भये अक० भ्वा० पर० सेट् । केटति अकेटीत्
183984:कित¦ संशये रोगापनयने च चा० पर० सक० सेट् एतदर्थे स्वा-
183990:कित¦ ज्ञाने जुहो० पर० सक० सेट् वैदिकोऽयम् । चिकित्ति
184640:किरोडाट¦ धौर्त्त्ये आकृतिगणत्वात् कण्ड्वा० यक प० सेट्
184698:किल¦ शौक्ल्ये क्रीडायाञ्च तुदा० पर० अक० सेट् । किलति अके-
184702:किल¦ प्रेरणे चुरा० सक सेट् । केलयति ते अचीकिलत्” केलयाम् बभूवआस चकारचक्रे केलिः
184868:किष्क¦ बधे चुरा० आत्म० सक० सेट् । किष्कयते अचिकिष्कत
185104:कीट¦ बन्धे वर्णे च चुरा० उभ० सक० सेट् । कीटयति ते अची-
185354:कील¦ बन्धे भ्वादि० पर० सक० सेट् । कीलति अकीलीत् ।
185432:कु¦ शब्दे वर्णे च भ्वा० आत्म० अक० अनिट् कवते अकोष्ट
185436:कु¦ आर्त्तस्वरे तुदा० आत्म० अ० क० अनिट् । कुटादि । कुवते अकोष्ट चुकाव
185439:कु¦ शब्दे अदा० पर० अक० अनिट् । कौति अकौषीत् चुकाव
185462:कुक¦ आदाने भ्वा० आत्म० सक० सेट् । कोकते । अकोकिष्ट ।
185792:कुज¦ स्तेये भ्वा० पर० सक० सेट् । कोजति अकोजीत् चुकोज
186178:कुट¦ कौटिल्ये तुदा० पर० सक० सेट् कुटादि कुटति अकु-
186185:कुट¦ प्रतापने चुरा० आत्म० सक० सेट । कोटयते अचूकुटत ।
186188:कुट¦ वैकल्ये भ्वा० इदित् प० अक० सेट । कुण्टति अकुण्टीत् ।
186191:कुट¦ कुट्टने (कोटा) दिवा० अक० सेट् । कुट्यति अकोटीत्
186421:कुटुम्ब¦ धृतौ चुरा० आत्म० अक० सेट् । कुटम्बयते अचुकु
186459:कुट्ट¦ प्रतापने अद० चुरा० आत्म० सक० सेट् । कुट्टयते अचुकुट्टत ।
186702:कुठ¦ छेदने सौत्रः पर० सक० सेट् । कोठति अकोटीत् ।
186706:कुठ¦ वैकल्ये (गतिप्रतिघाते) आलस्ये अक० मोचने सक०
186779:कुड¦ वैकल्ये म्बा० इदित् पर० अक० सेट् । कुण्डति अकुण्डीत्
186783:कुड¦ दाहे भ्वा० इदित् आत्म० सक० सेट् । कुण्डते अकुण्डिष्ट प्रनिकुण्डते । कुण्डम् ।
186786:कुड¦ रक्षणे चुरा० इदित् उभ० सक० सेट् । कुण्डयति ते
186790:कुड¦ अदने सक० बाल्ये अक० तुदा० पर० सेट् कुटादि ।
186864:कुण¦ उपकरणे शब्दे च तुदा० पर० सक० सेट् । कुणति अको-
188380:कुत¦ आस्तरणे सौ० प० सक० सेट् । कोतति अकोतीत् । चुकोत ।
188494:कुत्स¦ निन्दने चुरा० आत्म० सक० सेट् । कुत्सयते अचुकुत्सत
188546:कुथ¦ क्लेशे (कॐथपाडा)इदित् भ्वोदि० अक० सेट् । कुन्यति अकुन्थीत् चुकुन्थ कुन्थ्यात्
188549:कुथ¦ पूतिगन्धे दिवा० पर० अक० प० सेट् । कुथ्यति अकोथीत् ।
188601:कुद¦ मिथ्योक्तौ चु० सक० उभ० सेट् । कोदयति ते । अचूकुदत् । धातुपाठः ।
188691:कुद्र¦ मिथ्योक्तौ इदित् चु० उभ० सक० सेट् । कुन्द्रयति अचुकु-
188801:कुन्च¦ वक्रणे अनादरे च भ्वा० पर० सक० सेट् । कुञ्चति अकु-
189121:कुन्थ¦ क्लेशे श्लेषे च क्र्यादि० प० अक० सेट् । कुथ्नाति अकु-
189206:कुप¦ आच्छादने इदित् वा चुरा० उभ० पक्षे भ्वादि० पर० सक०
189211:कुप¦ द्युतौ चुरा० उभ० अक० सेट् । कोपयति ते अचूकुपत् त ।
189217:कुप¦ रोषे दिवा० सक० प० सेट् । कुप्यति इरित् अकुपत्
189305:कुब¦ स्तृतौ (आच्छादने) इदित् वा चुरा० उभ० पक्षे भ्वा० पर०
189481:कुभ¦ उन्दने भ्वा० पर० सक० सेट् । कोभति अकोभीत् चुकोभ ।
189506:कुमार¦ केलौ अद० चुरा० उभ० अक० सेट् । कुमारयति ते
190042:कुमाल¦ केलौ अद० चुरा० उभ० अक० सेट् । कुमालयति ते
190919:कुर¦ शब्दे तुदा० पर० अक० सेट् । कुरति अकोरीत् । चुकोर
191442:कु(कू)र्द्द¦ क्रीडायां भ्वा० आत्म० अक० सेट् । कु(कू)र्द्वते
191490:कुल¦ बन्धे संहतौ च भ्वा० पर० अक० सेट् । कोलति अको-
193060:कुश¦ द्युतौ इदित् वा चुरा० पक्षे भ्वादि० पर० सक ० सेट् ।
193065:कुश¦ श्लेषे दि० पर० सक० सेट् । कुश्यति । अकुशत्--अको-
193929:कुष¦ निष्कर्षे क्र्यादि० पर० सक० सेट् । कुष्णाति अकोषीत् ।
193973:कुषुभ¦ क्षेपे कण्ड्वा० प० सक० सेट् । कुषुभ्यति अकुषु(भी)भ्यीत् ।
194414:कुस¦ श्लेषे दि० प० सक० सेट् । कुस्यति इरित् अकुसत्--अ-
194706:कुस्म¦ बुद्धिपूर्व्वकदर्शने चुरा० आत्म० सक० ईषद्धास्ये अक०
194710:कुह¦ विस्मायने अद० आत्म० सक० सेट् । कुहयते अचु
194873:कू¦ आर्तस्वरे तुदा० अक० सेट् कुटादि । कुवते अकुविष्ट चुकुवे ।
194876:कू¦ शब्दे क्र्यादि० उभ० अक० सेट् प्वादि० । कुनाति कुनीते
194899:कूज¦ अव्यक्तशब्दे भ्वा० प० अक० सेट् । कूजति अकूजीत् ।
194910:कूट¦ अपवादे दानाभावे च चुरा० आत्म० सक० सेट् । कूटयते
194914:कूट¦ दाहे मन्त्रणे प्रच्छादने च अट० चुरा० उभय० सक० सेट् ।
195021:कूड¦ घनीभावे अक० भक्षणे सक० पर० तुदादि० सेट् । कूडति
195028:कूण¦ आभाषे मन्त्रणे च अद० चुरा० उभ० सक० सेट् । कूण-
195033:कूण¦ सङ्कोचे चुरा० आत्म० अक० सेट् । कूणयते अचूकुणत । कूणितम् कूणिः प्रनिकूणयति
195052:कू(कु)प¦ दौर्बल्ये अद० चुरा० उभ० अक० सेट् । कू(कु)पय-
195426:कूल¦ आवृतौ भ्वा० पर० सक० सेट् । कूलति अकूलीत् चु-
195559:कृ¦ कृतौ भ्वा० उभ० सक० अनिट् कविकल्प० । करति ते
195563:कृ¦ कृतौ तना० उभ० सक० अनिट् । करोति कुरुते कुर्य्यात् ।
195836:कृ¦ बधे स्वादि उभ० सक० सेट् । कृणोति कृणुते अका-
196150:कृत¦ संशब्दे चुरा० उभ० सक० सेट् । कीर्तयति ते अचिकी-
196155:कृत¦ छेदे तुदा० पर० सक० सेट् मुचादि । कृन्तति अकर्त्तीत्
196164:कृत¦ वेष्टे रुधा० पर० सक० सेट् । कृणत्ति कृन्तः अकर्त्तीत् । चकर्त
197549:कृप¦ कल्पने (सम्प्रत्तौ) भ्वा० आत्म० लुङि लुटि ऌटि ऌङि च उभ०
197572:कृप¦ दौर्बल्ये अद० चुरा० उभ० अक० सेट् । कृपयति ते अचि-
197576:कृप¦ युतौ चित्रीकरणे वा चुरा० पक्षे भ्वा० पर० सेट् । कल्पयति ते कल्पति अचकल्पअचीकॢपत्--त अकल्पीत् ।
197872:कृव¦ कृतौ हिंसे च इदित् स्वा० प० सक० सेट् श्रौ कृ
197880:कृश¦ तनूकरणे दिवा० पर० सक० सेट् । कृश्यति इरित् अकृशत्
197972:कृष¦ विलेखने आकर्षणे च तुदा० आ० सक० अनिट् । कृषते ।
197977:कृष¦ विलेखने आकर्षणे च भ्वा० पर० सक० अनिट् । कर्षति
200762:कॄ¦ विक्षेपे तुदा० पर० सक० सेट् । किरति अकारीत् ।
200787:कॄ¦ हिंसने क्य्रादि० उभ० सक० सेट् । कृणाति अकारीत् ।
200791:कॄ¦ विज्ञाने चुरा० आत्म० सक० सेट् । कारयते अचीकरत ।
200794:कॄत¦ संशये सशब्दे चु० उभ० सक० सेट् । कीर्तयति--ते
200879:केत¦ मन्त्रणे निःश्रावणे (यथोचितभाषणे) च अद० चु० उ०
201770:केप¦ चालने भ्वा० आत्म० सक० सेट । केपते अकेपिष्ट ।
201902:केल¦ चालने भ्वा० पर० सक० सेट् । केलति अकेलीत् ।
201909:केला¦ विलासे कण्ड्वा० आ० अ० सेट् । केलायते अकेला-
201989:केव¦ सेवने भ्वा० आत्म० सक० सेट् । केवते अकेविष्ट, चिकेवे
203000:कै¦ शब्दे भ्वा० पर० अक० अनिट् । कायति अकासीत् । चकौ ।
205927:क्नथ¦ बधे वा० चु० उभ० पक्षे भ्वा० पर० सक० सेट् घटादि ।
205932:क्नस¦ दीप्तौ कौटिल्ये च दिवा० पर० अक० सेट् । क्रस्यति
205937:क्नस¦ दीप्तौ वा० चु० उभ० पक्षे भ्वा० अक० सेट् घटादि क्नस-
205953:क्नूय¦ दुर्गधे आर्द्रीमावे शब्दे च भ्वा० आत्म० अक० सेट् ।
205964:क्मर¦ कोटिल्ये मा० पर० अक० सेट् । क्मरति अक्मा(क्म)रीत् चक्मार ।
205976:क्रंश¦ प्रकाशने भ्वा० सक० सेट् क्रंशति अक्रंशीत् चक्रांश ।
206375:क्रथ¦ बधे भा० पर० सक० सेट् घटा० । क्रथति अक्रथीत्--अक्रा
206379:क्रथ¦ प्रतिहर्षे चु० उभय० सक० सेट् घटा० । क्राथयति--ते अ-
206398:क्रद¦ रोदने वैकल्ये अक० आह्वाने सक० भ्वा० पर० इदित्
206422:क्रद¦ वैकल्ये म्वा० आत्म० अक० सेट घटादि० । क्रदते अक्रदिष्ट
206430:क्रन्द¦ निरन्तरशब्दकरणे चुरा० अक० उभ० सेट् । प्रायेणाङ्-
206444:क्रप¦ कृपायाम् भ्वा० अक० आत्म० सेट् घटादि । क्रपते अक्र-
210157:क्री¦ क्रये (मूल्यदानेन द्रव्यग्रहणे) क्य्रा० उभ० सक० अनिट् ।
210217:क्रीड¦ खेलने भ्वा० पर० अक० सेट् । क्रीडति अक्रीडीत् ।
210476:क्रुड¦ निमज्जने घमीभावे च तु० कुटा० प० अक० सेट् ।
210480:क्रुथ¦ हिंसने क्य्रा० प० सक० सेट् चान्द्राः । क्रुथ्नाति अक्रो-
210484:क्रुध¦ कोपे दिवा० पर० अक० सोपसर्गः सक० अनिट् । क्रु-
210520:क्रुन्थ¦ क्लेशे श्लेषे च क्य्रा० पर० अक० सेट् हलायुधः ।
210533:क्रुश¦ रोदने अक० आह्वाने आक्रोशे च सक० भ्वा० प० अ-
210725:क्रोडपर्ण्णी¦ क्रोडे कण्टकमध्ये पर्ण्णं यस्याः गौरा० ङीष् ।
211144:क्लथ¦ बधे वा चुरा० उभ० पक्षे म्बा० प० सेट घटादि० । क्लथयति
211151:क्लद¦ रोदने अक० आह्वाने सक० इदित् भ्वा० पर० सेट् ।
211155:क्लद¦ वैकल्ये दि० आत्म० अक० सेट् घटादि० । क्लद्यते अक्लादष्ट
211159:क्लद¦ रोदने भ्वा० उभ० इदित् अक० सेट् । क्लन्दति ते अक्ल-
211165:क्लप¦ अव्यक्तवाक्ये चुरा० उभ० अक० सेट् घटा० । क्लपयति-
211169:क्लम¦ ग्लानौ दिवा० पर० अक० सेट् शमा० । क्लाम्यति अक्लमीत्
211177:क्लम¦ ग्लानौ भ्वा० पर० अक० सेट् । क्लमति इरित् अक्लमत्
211192:क्लव¦ भये दिवा० आत्म० अक० सेट् घटादि० । क्लंव्यते अक्ल-
211202:क्लिद¦ आर्द्रीभावे दिवा० पर० अक० वेट् । क्लिद्यति । इरित् ।
211216:क्लिद¦ रोदने इदित् भ्वा० उभ० अक० सेट् । क्लिन्दति ते अ-
211235:क्लिश¦ उपतापे दिवा० आ० अक० उपतप्तीकरणे सक० सेट्
211250:क्लिश¦ बाधने सक० क्र्या० ऊदित् वेट् । क्लिश्नाति अक्लेशीत् अक्लि-
211371:क्लीब(व)¦ वैकल्ये अप्रागल्भ्ये च भ्वा० आत्म० अक० सेट् ।
211544:कॢ¦ गतौ आ० भ्वा० सक०अनिट् । क्लवते अक्लोष्ट चुकॢवे
211775:क्वण¦ अव्यक्तशब्दे भ्वा० पर० अक० सेट् । क्वणति अक्वाणीत्-
211795:क्वथ¦ निष्पचने (क्वाथशब्दोक्तपाकभेदे) भ्वा० पर० सक० सेट् ।
211900:क्वेल¦ कम्पे अक० गतौ सक० प० सेट् कबि० । क्वेलति
211948:क्षज¦ कृच्छ्रजीवने इदित् चुरा० उभ० अक० सेट् । क्षञ्जयति
211952:क्षज¦ बधे भ्वा० आ० सक० सट् घटा० । क्षजते अक्षजिष्ट ।
211956:क्षज¦ गतौ दाने च भ्वा० आत्म० इदित् सक० सेट् । क्षञ्जते
211962:क्षण¦ वघे तना० उभ० सक० सेट् । क्षणोति क्षणुते । अक्ष
212528:क्षतोदर¦ क्षतजाते उदररोगभेदे उदरशब्दे ११५० पृ० विवृ-
212807:क्षद¦ संभूतौ पेषणे भक्षणे च सौ० आ० सक० सेट् । क्षदते
212831:क्षप¦ क्षपे अद० चुरा० उभ० सक० सेट् । क्षपयति ते अचिक्षपत्
212836:क्षप¦ सहने चुरा० इदित् उभ० सक० सेट् । क्षम्पयति ते
212891:क्षम¦ सहने भ्वादि० आत्म० सक० वेट् । क्षमते अक्षमिष्ट अक्षंस्त
212902:क्षम¦ सहने दिवा० पर० सक० सेट् शमादि० इरित् । क्षाम्यति
213234:क्षर¦ सञ्चलने भ्वा० पर० अक० सेट् । क्षरति अक्षारीत् । चक्षार
213340:क्षल¦ शोधने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । क्षाल-
213748:क्षि¦ क्षये अक० ऐश्वर्ये सक० भ्वा० पर० अनिट् । क्षयति अ-
213761:क्षि¦ हिंसायां स्वा० पर० सक० अनिट् । क्षिणोति, क्षिणुतः
213770:क्षि¦ वासे अक० गतौ सक० तु० प० अनिट् । क्षियति ।
213780:क्षिण¦ हिंसायां तना० उभ० सक० सेट् । क्षिणोति क्षिणुते
213940:क्षिप¦ प्रोरणे तुवा० उभ० सा० अनिट । क्षिपति--ते अक्षै-
213990:क्षिप¦ प्रेरणे दिवा० प० सक० अनिट् । क्षिपयति--ते अक्षे-
214109:क्षिव¦ निरसने भ्वा० पर० सक० सेट् । क्षेवति अक्षेवीत् ।
214114:क्षिव¦ निरसने दिवा० पर० सक० सेट् । क्षीव्यति अक्षेवीत्
214118:क्षी¦ हिंसायां भ्वा० उभ० सक० अनिट् । क्षयति ते अक्षेषीत्
214122:क्षीज¦ अव्यक्तशब्दे भ्वा० पर० अक० सेट् । क्षीजति अक्षीजित् चिक्षीज
214212:क्षीब(व)¦ मदे भ्वा० आत्म० अक० सेट् क्षीब(व)ति अक्षीबी-
214697:क्षीव¦ निरासे भ्वा० प० सक० सेट् । क्षीवति अक्षीवीत् चिक्षी-
214702:क्षु¦ क्षुतौ पु०(हाँचि) अदा० अक० सेट् । क्षौति क्षुतः क्षुवन्ति
214799:क्षुद¦ गतौ निघ० भ्वा० प० सक० सेट् । क्षोदति अक्षोदीत्
214804:क्षुद¦ पेषणे रुधा० उभ० सक० अनिट् इरित् । क्षुणस्ति च
215215:क्षुध्¦ बुभुक्षायां दिवा० पर० सक० अनिट् ऌदित् । क्षुध्यति
215286:क्षुप¦ मदे सौ० प० अक० सेट् । क्षोपति अक्षोपीत् चुक्षोप
215314:क्षुभ¦ सङ्कोचने भ्वा० आत्म० सक० हेट् ऌदित् । क्षोभते अक्षुभत्
215374:क्षुम्प¦ गतौ भ्वा० प० सक० सेट् । क्षुम्पति अक्षुम्पीत् चुक्षुम्प
215377:क्षुर¦ विलेखने तुदा० पर० सक० सेट् । क्षुरति अक्षोरीत् चु
217227:क्षेव¦ सेवने भ्वा० पर० सक० सेट् । क्षेवति अक्षेवीत् चिक्षेव ।
217230:क्षै¦ क्षये भ्वा० पर० अक० अनिट् । क्षायति अक्षासीत् चक्षौ ।
217456:क्ष्णु¦ तेजने अदा० पर० सक० सेट् । क्ष्णौति अक्ष्णावीत् ।
217489:क्ष्माय¦ विधूनने कम्पने भ्वा० आत्म० अक० सेट् । क्ष्मायते ।
217495:क्ष्मील¦ निमेषे भ्वा० पर० अक० सेट् । क्ष्मीलति अक्ष्मीलीत्
217499:क्ष्विड¦ स्नेहे भ्वा० आत्म० अक० मोक्षे सक० सेट् । क्ष्वेडते
217510:क्ष्विद¦ मोचने सक० स्नेहे अक० भ्वा० आ० सेट् । क्ष्वेदते
217515:क्ष्विद¦ कूजने दिवा० पर० अक० सेट् । क्ष्विद्यति । इरित्
217629:खक्ख¦ हासे भ्वा० पर० अक० सेट् । खक्खति अखक्खीत् ।
220871:खच¦ पूतौ उत्पत्तौ च अतिक्तान्तोत्पत्तौ सि० कौ० क्र्या०
220876:खच¦ बन्धने अद० चुरा० उभ० सक० सेट् । खचयति ते
220925:खज¦ मन्थे भ्वा० पर० सक० सेट् । खजति अखा(ख)जीत् घटा० णिचि ह्नस्वः खजयति । ०
220928:खज¦ पङ्गुतायां भ्वा० इदित् पर० अक० सेट् । खञ्जति अख-
221126:खट¦ काङ्क्षायां भ्वा० पर० सक० सेट् । खटति अखाटीत्--अख-
221163:खट्ट¦ वृतौ चुरा० उभ० सक० सेट् । खट्टयति ते अचखट्टत् त ।
221377:खड¦ मन्थने भञ्जने च भ्वा० आत्म० इदित् सक० सेट् । खण्डते
221381:खड¦ भेदने चुरा० उभ० सक० सेट् । खाडयति--त अचीखडत् त
221935:खन¦ विदारे भ्वा० उभ० सक० सेट् । खनति ते--अखानीत्--अख-
222069:खम्ब¦ गतौ भ्वा० पर० सक० सेट् । अम्बति अखम्बीत् चखम्ब ।
222291:खर्ज¦ व्ययायां भ्वा० अक० पर० सेट् । खर्ज्जति । अखर्ज्जीत् । चखर्ज्ज ।
222339:खर्द्द¦ दंशने भ्वा० पर० सक० सेट् । खर्द्दति अखर्द्दीत् । चखर्द्द ।
222359:खर्ब(र्व)¦ गतौ भ्वा० पर० सक० सेट् । ख(र्ब)र्वति अख-
222399:खल¦ चलने स्खलने च भ्वा० पर० अक० सेट् । खलति
222696:खष¦ बधे भ्वा० पर० सक० सेट् । खषति अखाषीत्--अख-
222999:खाद¦ भक्षणे भ्वा० पर० सक० सेट् । खादति अखादीत्
223180:खिट¦ भये भ्वा० पर० अक० सेट् । खेटति अखेटीत् ।
223184:खिद¦ परितापे तुदा० पर० अक० अनिट् मुचादि । खिन्दति
223188:खिद¦ दैन्ये दिवा० रुधा० च आत्म० अक० भीषायां सक०
223282:खुज¦ स्तेये भ्वा० पर० सक० सेट् । खोजति अखोजीत् ।
223290:खुड¦ खञ्जे इदित् भ्वादि० आत्म० अक० सेट् । खुण्डते अखु-
223294:खुड¦ भेदने चुरा० उभ० सक० सेट् । खोडयति--ते अचूखु-
223298:खुड¦ भेदे चुरा० इदित् उभ० सक० सेट् । खुण्डयति ते
223311:खुद¦ भेदने सक० पर० अनिट् । खोदति अखोदीत् चुखोद ।
223318:खुर¦ विलेखने तुदा० पर० सक० सेट् । खुरति अखोरीत् चुखोर खुरः ।
223360:खु(खू)र्द्द¦ क्रीडायां भ्वा० आ० अक० सेट् । खु(खू)र्द्दते अखु-
223416:खेट¦ भोजने अद० चु० उभ० सक० सेट् । खेटयति ते अ-
223460:खेड¦ भक्षणे अद० चु० उभ० सक० सेट् । खेडयति ते खचखेडत्
223484:खेल¦ चलने अक० गत्यां सक० भ्वा० पर० सेट् । खेलति अखे
223497:खेला¦ विलासे कण्ड्वा० प० अक० सेट् । खेलायति अखेलायीत्
223509:खेव¦ सेवने भ्वा० आ० सक० सेट् । खेवते अखेविष्ट ऋदित् अचि-
223519:खै¦ स्थैर्य्ये अक० खनने हिंसायाञ्च सक० भ्वा० पर० अनिट् । खायति अखासीत् चखौ ।
223534:खोट¦ गतिप्रतिघाते भ्वा० पर० अक० सेट् । खोटति अखोटीत् ।
223539:खोट¦ क्षेपे अद० चुरा० उभ० सक० सेट् । खोटयति ते अचुखोटत् त ।
223546:खोड¦ गतिप्रतिघाते भ्वा० पर० अक० सेट् । खोडति अखोडीत्
223550:खोड¦ क्षेपे अद० चु० उभ० सक० सेट् । खोडयति ते अचुखोडत् त
223561:खोर¦ गतिवैकल्ये भ्वा० पर० अक० सेट् । खोरति अखो-
223569:खोल¦ गतिवैकल्ये भ्वा० पर० अक० सेट् । खोलति अखो-
223587:ख्या¦ प्रसिद्धौ दीप्तौ अक० कथने प्रकाशने ज्ञाने च सक० अद०
223898:गग्घ¦ हासे भ्वा० पर० अक० सेट् । गग्घति अगग्षीत् जगग्ध ।
224745:गज¦ मदे स्वने च भ्वा० पर० अक० सेट् । भजति अगाजीत्
224749:गज¦ स्वने भ्वा० इदित् पर० अक० सेट् । गञ्जति अगञ्जीत् ।
224753:गज¦ खने चुरा० उभ० अक० सेट् । गजयति ते अजग जत् त ।
225212:गड¦ सेके भ्वा० पर० सक० सेट् । गडति अगाडीत्-
225216:गड¦ वदनैकदेशे (गण्डव्यापारे) इदित् भ्वा० पर० अक० सेट् ।
225298:गण¦ सख्याने अद० चु० उभ० सक० सेट् । गणयति ते अ-
226947:गद¦ मेघध्वनौ अद० चुरा० उभ० अक० सेट् । गदयति ते
226951:गद¦ व्यक्तभाषणे भ्वा० पर० सक० सेट् । गदति अगादीत्-
227149:गद्गद¦ वाक्स्खलने कण्ड्वा० पर० अक० सेट् । गद्गद्यति अग-
227232:गध¦ मिश्रीभावे निषण्टुः दिवा० पर० सेट् । गधयति
227276:गन्ध¦ अर्द्दने (हिंसायाम्) गत्यां भूषणे च चुरा० आ० सक० सेट् ।
228530:गम¦ गतौ भ्वा० पर० अनिट् । गच्छति ऌदित् अगमत् ज-
228692:गम्ब(न्ब)¦ गतौ भ्वा० पर० सक० सेट् । गम्बति अगम्बीत्
229775:गर्ज्ज¦ ऊर्ज्जाहेतुकशब्दे भ्वा० षर० अक० सेट् । गर्ज्जति ।
229804:गर्ज्ज¦ रवे चुरा० उभ० अक० सेट् । गर्ज्जयति ते अजग-
229877:गर्द्द¦ रवे वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट् । गर्द्द-
229992:गर्ब¦ गतौ भ्वा० पर० सक० सेट् । गर्बति अगर्बीत् जगर्ब ।
229995:गर्ब¦ दर्पे अद० चुरा० आत्म० अक० सेट् । गर्बयते अजगर्बत ।
231079:गर्व¦ महे भ्वा० पर० सक० सेट् । गर्वति अगर्वीत् । जगर्व ।
231099:गर्ह¦ निन्दायां वा चुरा० पक्षे भ्वा० आत्म० सक० सेट् । गर्हयते
231107:गर्ह¦ कुत्सायां भ्वा० आ० सक० सेट् । गर्हते अगर्हिष्ट
231128:गल¦ भक्षणे सक० स्राव (गला) अक० भ्वा० पर० सेट् । गलति अ-
231138:गल¦ क्षारणे (गालान) चुरा० आत्म० सक० सेट् । गालया
231334:गल्भ¦ धार्ष्ट्ये (प्रागल्भ्ये) भ्वा० आ० सक० सेट् । गल्भते
231368:गल्ह¦ कुत्सने भ्वा० आ० सक० सेट् । गलहते अगल्हिष्ट
231838:गह¦ गहने अद० चुरा० उभ० सेक० सेट् । गहयति ते अ-
231885:गा¦ गतौ सक० भ्वा० आ० अनिट् । गाते अगास्त जगे ।
231888:गा¦ स्तुतौ सक० जन्मनि अक० जुहो० वैदिकोऽयं धातुः सार्वधातुके
232087:गात्र¦ शैथिल्ये अद० चु० आत्म० अक० सेट् । गात्रयते अज-
232181:गाध¦ प्रतिष्ठायां अक० ग्रन्थने लिप्सायाञ्च सक० भ्वा० आत्म०
233598:गालोडि¦ गालोडितमाचष्टे ञि इतलोपः मुग्ध०
233625:गाह¦ विलोडने भ्वा० आत्म० सक० ऊदित् वेट् । गाहते
234408:गु¦ ध्वनौ अव्यक्तशब्दे भ्वा० आत्म० अक० अनिट् । गवते अ-
234415:गु¦ विष्ठोत्सर्गे तुदा० कुटा० पर० अक० अनिट् । गुवति अगुत
234546:गुज¦ ध्वनौ तुदा० कुटा० पर० अक० सेट् । गुजति अगुजिष्ट
234550:गुज¦ कूजने भ्वा० पर० अक० सेट् । जोजति अगोजीत् । जुगेज ।
234553:गुज¦ कूजने भ्वा० पर० सक० सेट् इदित् । गुञ्जति अगुञ्जीत्
234625:गुठ¦ वेष्टने चुरा० उभ० इदित् सक० सेट् । गुण्ठयति--ते
234633:गुड¦ वेष्टने रक्षणे चूर्णने च चुरा० उभ० इदित सक० सेट् ।
234638:गुड¦ रक्षणे व्याषात च तुदा० कटा० पर० सक० सेट् । गुडति । अगुडोत । जुगोड ।
234981:गुण¦ आमन्त्रणे आम्रेडने आवृत्ता इत्येकं अद० चु० उभ० सक०
235917:गुद¦ खेले भ्वा० आत्म० अक० सेट् । गोदते अगोदिष्ट ।
236003:गुद्र¦ मिथ्याकथने चुरा० उभ० सक० सेट् इदित् । गुन्द्रयति
236007:गुध¦ रोषणे क्य्रा० पर० सक० सेट् । गुध्नाति अगोधीत् ।
236011:गुध¦ क्रीडे भ्वा० आत्म० अक० सेट् । गोधते अगोधिष्ट । जुगुधे
236014:गुध¦ वेष्टने दिवा० पर० सक० सेट् । गुध्यति अगोधीत् ।
236039:गुन्फ¦ ग्रन्थे तु० प० सक० सेट् । गुम्फति अगुम्फीत् । जु-
236044:गुप¦ गोपने सक० आत्म० सेत् कुत्सने स्वार्थे सन् अनिट्
236056:गुप¦ रक्षणे भ्वा० सक० पर० वेट् स्वार्थे सार्वधातुके नित्य-
236067:गुप¦ व्याकुलत्वे दिवा० अक० पर० सेट् इरित् । गुप्यति
236071:गुप¦ भासने चुरा० उभ० अक० सेट् । गोपयति ते अजु-
236137:गुफ¦ ग्रन्थे तुदा० पर० सक० सेट् मुचा० । गुम्फति अगोफीत्
236144:गुम्फ¦ ग्रन्थने तुदा० पर० सक० सेट् । गुम्फति अगुम्फीत् ।
236161:गुर¦ बधे गत्याञ्च दिवा० आत्म० सक० सेट् । गूर्य्यते अगो-
236165:गुर¦ उद्यमे तुदा० कुटा० आत्म० अक० सेट् । गुरते अगुरिष्ट
237134:गु(गू)र्द्द¦ कूर्दने भ्वा० आत्म० अक० सेट् । गूर्दते अगू-
237139:गु(गू)र्द्द¦ निवासे कूर्दने च चुरा० उभ० अक० सेट् । गु-
237143:गुर्व¦ उद्यमे भ्वा० पर० अक० सेट् । गुर्वति अगुर्वोत् ।
237318:गुह¦ संवरणे भ्वा० उभ० सक० वेट् । गूहति ते अगूहीत्
237548:गू¦ विष्ठात्यागे तुदा० कुटा० पर० अक० सेट् । गुवति अगुवीत्
237674:गूर¦ उद्यमे चुरा० आत्म० अक० सेट् । गूरयते अजुगुरत । गूरणम्
237677:गूर¦ बधे गतौ च दिबा० आत्म० सक० सेट् । गूर्य्यते अगू-
237696:गूर्ह¦ स्तुतौ सक० चु० उभ० सेट् । गूर्द्दयति ते अजुगूर्द्दत् त ।
237707:गृ¦ सेके भ्वा० पर० सक० अनिट् । गरति अगार्षीत् । जगार ।
237710:गृज¦ ध्वनौ भ्वा० पर० अक० सेट् गर्जति । अगर्जीत्
237715:गृज¦ ध्वनौ भ्वा० पर० अक० सेट् इदित् । गृञ्जति अगृञ्जीत् ।
237785:गृध¦ लिप्सायां दिवा० पर० सक० सेट् । गृध्यति इरित् अगृ-
237925:गृष्ट्यादि¦ अपत्यार्थे ढक्प्रत्ययनिमित्ते पा० ग० सूत्रोक्ते शब्द-
237930:गृह¦ ग्रहणे अद० चु० आत्म० सक० सेट् । गृहयते अजगृहत गृहयालुः ।
241757:गॄ¦ विज्ञापने चुरा० आत्म० सक० सेट् । गारयते अजीगरत् ।
241760:गॄ¦ शब्दे क्र्यादि० पर० प्वादि० सक० सेट् । गृणाति अगारीत
241770:गॄ¦ निगरणे तु० पर० सक० सेट् । अस्य वा रस्य लत्वम्
241781:गेद¦ गतौ भ्वा० आत्म० सक० सेट् । गेदते अगेदिष्ट ऋदित् ।
241799:गेव¦ सेवने भ्वा० आ० सक० सेट् । गेवते अगेविष्ट । ऋदित् अजि-
241803:गेष¦ अन्वेषणे भ्वा० आत्म० सक० सेट् । गेषते अगेषिष्ठ । जिगेषे ऋदित् अजिगेषत् । गेष्णः ।
241870:गै¦ गाने भ्वा० पर० सक० अनिट् । गायति । अगासीत् । जगौ
243907:गोधा¦ कौटिल्ये कण्ड्वादेराकृतिगणः नामधातुः पर० अक०
244790:गोम¦ लेपने अद० चुरा० उभ० सक० सेट । गोमयति--ते अजुगोमत् त ।
245981:गोष्ट¦ संघाते भ्वा० आत्म० अक० सेट् । गोष्टते अगोष्टिष्ट । जुगाष्टे ।
247460:ग्रथ¦ कुटिलीकरणे आत्म० इदित् सक० सेट् । ग्रन्थते अग्र-
247494:ग्रन्थ¦ संदर्भे वा चु० उभ० पक्षे क्य्रा० प० सक० सेट् । ग्रन्थयति-
247664:ग्रस¦ भक्षणे भ्वा० आत्म० सक० सेट् । ग्रसते अग्रसिष्ट
247674:ग्रस¦ भक्षणे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् । ग्रास
247728:ग्रह¦ हस्तव्यापारभेदे स्वीकारे ज्ञाने च क्र्या० उभ० सक० सेट् ।
247873:ग्रह¦ आदाने वा चुरा० उभ० पक्षे भ्वा० पर० सक० वेट् ।
250539:ग्रुच¦ चौर्य्ये गतौ च भ्वा० पर० सक० सेट् । ग्रोचति इरित्
250587:ग्लस¦ भक्षणे भ्वा० आत्म० सक० सेट् । ग्लसते अग्लसिष्ट ।
250594:ग्लह¦ आदाने वा चुरा० उभ० पक्षे भ्वा० सक० वेट् । ग्लाह
250643:ग्लुच¦ चौर्य्ये गतौ च भ्वा० पर० सक० सेट् । ग्लोचति
250656:ग्लुन्च¦ चौर्य्ये गतौ च भ्वा० पर० सक० सेट् । ग्लुञ्चति इरित्
250661:ग्लेप¦ दैन्ये अक० गतौ चाले च सक० भ्रा० आ० सेट् ।
250665:ग्लेव¦ सेवने भ्वा० आ० सक० सेट् । ग्लेवते अग्लेविष्ट ।
250669:ग्लेष¦ अन्वेषणे भ्वा० आ० सक० सेट् । ग्लेषते अग्लेमिष्ट
250673:ग्लै¦ क्लमे हर्षक्षये च भ्वा० पर० अक० अनिट् । ग्लायति
250720:घग्ध¦ हसने भ्वा० पर० अक० सेट् । घग्धति अघग्धीत् । जघग्ध ।
250723:घट¦ चेष्टायां भ्वा० आत्म० अक० सेट् घटादि । घटते अघ-
250745:घट¦ हिंसे सक० संघाते अक० चु० उभ० सेट् । घाटयति--ते
250756:घट¦ शब्दकरणे चुरा० उभ० अक० सेट् इदित् । घण्टयति
251280:घट्ट¦ चालने भ्वा० आत्म० सक० सेट् । वट्टते अघट्टिष्ट ।
251284:घट्ट¦ चालने चुरा० उभ० सक० सेट् । घट्टयति--ते अज-
251326:घण¦ दीप्तौ तना० उभ० अक० सेट् । घणोति घणुते । अघा-
251798:घम्ब¦ गतौ भ्वा० पर० सक० सेट् । घम्बति अघम्बीत् । जघम्ब
251847:घर्ब¦ गतौ भ्वा० पर० सक० सेट् । घर्बति अघर्बीत् । जघर्ब
251951:घष(स)¦ क्षरणे भ्वा० आत्म० अक० सेट् इदित् । घंष(स)ते
251955:घस¦ भक्षणे भ्वा० पर० सक० अनिट् । घसति । ऌदित्
252417:घिण¦ ग्रहणे भ्वा० आ० सक० सेट् इदित् । धिणते अघिस्मिष्ट
252421:घु¦ ध्वनौ भ्वा० आत्म० अक० अनिट् । घवते अघोष्ट । जुधुले ।
252442:घुट¦ आवर्त्तने (घाँटा) भ्वा० आत्म० सक० सेट् । घोटते
252446:घुट¦ प्रतिघाते तु० कुटा० पर० सक० सेट् । घुटति अघुटीत् जुघोट ।
252460:घुड¦ व्याघाते तु० कु० पर० सक० सेट् । घुडति अघुडीत् जुघोड ।
252463:घुण¦ भ्रमणे भ्वा० आ० अक० सेट् । घोणते अघोणिष्ट ।
252467:घुण¦ भ्रमणे तु० प० अक० सेट् । घुणति अघोणीत् जुघोण ।
252470:घुण¦ ग्रहणे भ्वा० आ० इदित् सक० सेट् । घुणते अघोण्णिष्ट
252511:घुर¦ ध्वनौ भीमभवने च तु० पर० अक० सेट् । धुरति अघो-
252554:घुष¦ कान्तौ कक० कृतौ स० भ्वा० आत्म० सेट् इदित् ।
252558:घुष¦ बधे भ्वा० पर० सक० सेट् । घोषति इरित् अघुषत्
252562:घुष¦ खतौ आविष्करणे च वा चु० उभ० पक्षे भ्वा० पर०
252615:घूर¦ हिंसायां सक० जीर्णतायाम् अक० दि० आत्म० सेट् ।
252621:घूर्ण्ण¦ भ्रमणे अक० तु० उभ० सेट् । घूर्णति ते । अचू-
252671:घृ¦ सेके भ्वा० पर० सक० अगिट् । घरति अघार्षीत् । जघार
252674:घृ¦ सेके छादने च चु० उभ० सक० मेट् । घारयति ते अजी-
252681:घृ¦ भासे अक० सेके सक० जु० पर० अनिट् । जिघर्त्ति अ-
252689:घृण¦ दीप्तौ तना० उभ० अक० सेट् । घर्णोति वृणोति घर्णुते
252696:घृण¦ ग्रहणे भ्वा० आत्म० सक० सेट् इदित् । घृण्णते अघृ-
253109:घृष¦ संघर्षे स्पर्द्धायाञ्च सक० पर० सेट् । घर्षोमर्द्दनम् (घषा)
253359:घ्रा¦ गन्धग्रहणे अक० घ्राणजप्रत्यक्षे सक० भ्वा० प० अनिट् ।
253442:ङु¦ ध्वनौ भ्वा० आत्म० अक० अतिट् । ङवते अङविष्ट ।
253543:चक¦ भ्रान्तौ सौ० पर० अक० सेट् वदित् । चङ्कति अचङ्कीत् ।
253547:चक¦ प्रतिघाते तृप्तौ च भ्वा० आ० अक० सेट् । चकते
253555:चकास¦ दीप्तौ अदा० जक्षा० पर० अक० सट् । चकास्ति
253584:चक्क¦ आर्त्तौ चुरा० उभ० सक० सेट् । चक्कयति ते अचचक्कत् त ।
256512:चक्ष¦ कथने त्यागे च अदा० आत्म० सक० सेट् । चष्टे । अख्यत्
256901:चघ¦ धातने स्वादि० पर० सक० सेट् । चघ्नोति अचघीत् अचाघीत् चचाघ ।
257013:चट¦ भेदे भ्वा० पर० सक० सेट् । चटति अचटीत्--अचाटीत् ।
257017:चट¦ बधे भेदे च चु० उभ० सक० सेट् । चाटयति ते अचीचटत् त
257080:चड¦ कोपे भ्वा० आत्म० अक० सेट् इदित् । चण्डते अचण्डिष्ट ।
257084:चड¦ कोपे चुरा० उभ० अक० सेट् इदित् । चण्डयति ते अचचण्डत् त ।
257087:चण¦ शब्दे भ्वा० पर० सक० सेट् । चणति अचाणीत्--अचणीत्
257091:चण¦ गतौ हिंसे च भ्वा० पर० सक० सेट् वा घटा० मित् ।
257096:चण¦ दाने भ्वा० पर० अक० सेट् घटा० । चणति अचणीत्-
258223:चत¦ याचने भ्वा० उभ० द्वि० सेट् । चतति ते एदित् अच-
260057:चद¦ याचने भ्वा० द्विक० उभ० सेट् । चदति ते एदित् अच-
260061:चद¦ आह्लादे दीप्तौ च भ्वा० अक० प० सेट् इदित् । चन्दति
260069:चन¦ हिंमे भ्वा० प० सक० सेट् । चनति अचनीत्--अचा-
260073:चन¦ शब्दे तु० प्र० अक० सेट् । चनति अचा (च) नीत्
261210:चप¦ चूर्णीकरणे चु० उभ० सक० सेट् घटा० । चपययि--ते
261214:चप¦ सान्त्वने भ्वा० पर० सक० सेट् । चपति अचापीत--अच-
261218:चप¦ गतौ पु० उभ० सक० सेट् । इदित् । अम्पयति ते अचचम्पत् त
261290:चम¦ अदने भ्वा० प० सक० सेट् । चमति आचामति । वि-
261300:चम¦ भक्षे स्वादि० वैदिकः प० सक० सेट् । चम्नोति उदित्
261510:चम्ब¦ गतौ भ्वा० पर० सक० सेट् । चम्बति अचम्बोत् । चचम्ब
261520:चय¦ गतौ भ्वा० आ० सक० सेट् । चयते अचयिष्ट चेये ।
261546:चर¦ गतौ भ्वा० पर० सक० सेट् । चरति अचारीत् ।
261650:चर¦ संशये असंशये च चुरा० उभ० सक० सेट् । चारयतिते
262009:चर्च¦ अध्ययने चुरा० उभ० सक० सेट् । चर्चयति--ते अचच-
262013:चर्च¦ उक्तौ भर्त्सने च तु० पर० सक० सेट् । चर्चति अचर्च्चीत् ।
262074:चर्ब¦ गतौ भक्षणे च भ्वा० पर० सक० सेट् । चर्बति अचर्बीत् । चचर्ब ।
262375:चर्व¦ भक्षणे दन्तैश्चूर्णने (चिवान) या चुरा० उभ० पक्षे भ्वा०
262431:चल¦ गतौ भ्वा० पर० सक० सेट् । चलति अचालीत् । चचाल ।
262452:चल¦ विलासे तु० प० अ० सेट् । चलति अचालीत् चचाल ।
262455:चल¦ मृतौ पोषणे चु० सक० उभ० सेट् । चालयति ते
262595:चष¦ भक्षे भ्वा० उभ० सक० सेट् । चषति ते अचषीत्
262599:चष¦ बधे भ्वा० प० सक० सेट् । चषति अच--(चा)षीत् ।
262644:चह¦ कल्के (प्रतारणे) भ्वा० पर० सक० सेट् । चहति
262648:चह¦ कल्के (प्रतारणे) अद० चुरा० उभ० सक० शेट् ।
262654:चह¦ कल्के प्रतारणे चुरा० उभ० सक० सेट् घटा० चहयति
263679:चाय¦ निशाने (चाक्षुषज्ञाने) पूजने च सक० उभ० वट् ।
264313:चि¦ आकर्षणेनादाने विमागपूर्व्वकादाने च उभ० द्विक० खा०
264323:चि¦ चयने विमागपूर्वकादाने भ्वा० उभ० अनिट् । चयति ते स्वादिवत्
264326:चि¦ चयने विमागपूर्वकादाने वा० चु० उभ० पक्षे भ्वा० द्विक०
264653:चिक्क¦ पीडने चु० उम० सक० सेट् । चिक्कयति ते अचि-
264774:चिट¦ प्रेषणे भ्वा० पर० सक० सेट् । चेटति अचेटीत् । चिचेट--चेटः चेटी ।
264777:चिट¦ प्रेषणे चु० उभ० सक० सेट् । चेटयति ते अचीचिटत् त
264795:चित¦ ज्ञाने भ्वा० पर० सक० सेट् । चेतति अचेतीत् ।
264803:चित¦ ज्ञाने चु० आत्म० सक० सेट् । चेतयति ते अचीचितत् त
264812:चित¦ स्मृतौ चु० उभ० सक० सेट् इदित् । चिन्तयति ते
266915:चिरि¦ हिंसे स्वादि० पर० सक० सेट् । चिरिणोति अचिरायीत् । वैदिकोऽयम् ।
266953:चिल¦ वासे आच्छादने तु० पर० अक० सेट् । चिलति अचेलीत् । चिचेल ।
266971:चिल्ल¦ शैथिल्ये भावकृतौ च भ्वा० पर० अक० सेट् । चिल्लति अचिल्लोत् । चिचिल्ल ।
267041:चिह्न¦ लक्षणे अ० चु० उभ० सक० सट् । चिह्नयति ते अचि-
267070:चीक¦ मर्षणे वा चु० उभ० पक्ष भ्वा० पर० सक० सेट् । ची-
267136:चीभ¦ प्रशंसायां भ्वा० आत्म० सक० सेट् । चीभते अचीभिष्ट ।
267215:चीव¦ ग्रहणे संवृतौ च भ्वा० उभ० सक० सेट् । चीवति ते
267220:चीव¦ दीप्तौ चुरा० उभ० सक० सेट् । चीवयति ते अचीचिवत् त
267234:चुक्क¦ पीडने चु० उभ० सक० सेट् । चुक्कयति ते अचुचुक्कत् त ।
267325:चुच्य¦ स्नाने मन्थने पीडने सुरादिसन्धाने च भ्वा० पर० सक०
267342:चुट¦ अल्पीभावे भ्वा० पर० अक० सेट् । चोटति अचोटीत्
267346:चुट¦ अल्पीभावे भ्वा० पर० अक० सेट् इदित् । चुण्टति अचुण्टीत् । चुचुण्ट ।
267349:चुट¦ छेदने चुरा० उभ० सक० सेट् इदित् । चुण्टयति--ते
267353:चुट¦ छेदने वा चु० उभ० पक्षे तुदा० कुटा० पर० सक०
267358:चुट्ट¦ अल्पीभावे चुरा० उभ० अक० सेट् । चुट्टयति--ते अचु-
267362:चुड¦ छेदने चुरा० उम० सक० सेट् सदित् । चुण्डयति--ते अचुचुण्डत्--त ।
267366:चुड¦ अल्पीभावे भ्वा० पर० अक० सेट् इदित् । चुण्डति
267370:चुड्ड(द्ड)¦ कृतौ हावे च भ्वा० पर० सक० सेट् । चुड्डति
267374:चुण¦ छेदने तु० कु० पर० सक० सेट् । चुणति अचुणीत्
267383:चुत¦ क्षरणे भ्वा० प० अक० सेट् । चोतति इरित् अचुतत्
267390:चुद¦ नोदने चु० उ० सक० सेट् । चोदयति--ते अचूचूदत्--त
267398:चुप¦ मन्दगतौ भ्वा० पर० सक० सेट् । चोपति अचोपीत् ।
267413:चुब¦ चुम्बने मुखसंयोगभेदे वा चु० उभ० पक्षे भ्वा० पर-
267455:चुर¦ स्तेये (परद्रव्यापहरणे) वा चु० उभ० पक्षे भ्वा०
267464:चुरण¦ चौर्य्ये कण्डा० पर० सक० सेट् ॥ चुरण्यति अचुरण्यीत् ।
267480:चुल¦ समुच्छ्रये वाचुरा० उभ० सक० सेट् । चोलयति--ते अचूचुलत् त पा०
267504:चुलु(न्प)म्प¦ लौल्ये भ्वा० पर० अक० सेट् । चुलुम्पति
267785:चूण¦ सङ्कोचे चुरा० उभ० सक० सेट् । चूणयति ते अचुचूणत् त ।
267795:चूर¦ दाहे दिवा० आत्म० सक० सेट् । चूर्य्यते अचूरिष्ट ।
267802:चूर्ण्ण¦ पेषे चु० उभ० सक० सेट् । चूर्णयति--ते अचु
267909:चूष¦ पाने (चोषा) भ्वा० पर० सक० सेट् । चूषति । अचू-
267923:चृत¦ हिंसे ग्रन्थने च तुदा० सक० सेट् । चृतति अचर्तीत्
267927:चृत(प)¦ संदीपने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
268191:चेल¦ लौल्ये अक० गतौ सक० भ्वा० प० सेट् । चेलति अचेलीत्
268238:चेल्ल¦ चालने गतौ च भ्वा० पर० सक० सेट् । चेल्लति अचे-
268242:चेष्ट¦ ईहायां भ्वा० आ० सक० सेट् । चेष्टते अचेष्टिष्ट ।
269127:च्यु¦ गतौ भ्वा० आत्स० सक० अनिट् । च्यवते अच्योष्ट ।
269136:च्यु¦ सहने सक० हसने अक० चु० उभ० सेट् । च्यावयति
269140:च्युत¦ क्षरणे भ्वा० पर० अक० सेट् । च्योतात इरित् अ-
269162:च्युस¦ हानौ हसने चु० उभ० अक० सेट् । च्योसयति ते
269414:छद¦ संवृतौ अद० चु० उभ० सक० सेट् । छदयति ते अचिच्छदत् त
269417:छद¦ संवृतौ वा चु० पक्षे भ्वा० उभ० सक० सेट् । छाद-
269427:छद¦ संवृतौ चु० उभ० सक० सेट् इदित् पाणि० । छन्द-
269727:छप¦ गतौ वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
269731:छम¦ भक्षणे भ्वा० पर० सक० सेट् । छमति अच्छमीत् ।
269738:छर्द्द¦ वमने चरा० उभ० सक० सेट् । छर्दयति ते अचच्छर्दत्
269930:छष¦ बधे भ्वा० उभ० सक० सेट् । छषति ते अच्छा(च्छ)षीत्
271296:छिद¦ द्वैधीकरणे रुधा० उभ० सक० अनिट् । छिनत्ति छिन्ते
271343:छिद्र¦ भेदने अद० चुरा० उभ० सल० सेट् । छिद्रयति ते
271479:छुट¦ छेदने वा चुरा० उभ० पक्षे तु० कुटा० पर० सक० सेट् ।
271483:छुड¦ छादने तु० कु० पर० सक० सेट् । छुडति अच्छुडीत्
271487:छुड¦ पिधाने भ्वा० प० सक० सेट् । छोडति अच्छोडीत् चु च्छोड ।
271494:छुप¦ स्पर्शे तु० पर० सक० अनिट् । छुपति अच्छापसीत् चुच्छोप ।
271507:छुर¦ छेदे भ्वा० पर० सक० मेट् । छोरति अच्छोरीत् । चुच्छोर
271510:छुर¦ लेपने तु० कु० पर० सक० सेट् । छरति अच्छुरीत् ।
271545:छृद¦ सन्दीपने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
271550:छृद¦ देवने दौप्तौ च अक० वसने सक० रुधा० उभ० सेट् ।
271555:छृप¦ याचने द्विक० शब्दे अक० वा चुरा० उभ० पक्षे भ्वा०
271569:छेद¦ छेदने अद० चु० उभ० सक० सेट् । छेदयति ते अचि-
271681:छो¦ छेदने दि० पर० सक० अनिट् । छ्यति अच्छात् अच्छा-
271704:छ्यु¦ गतौ भ्वा० आत्म० सक० अनिट् । छ्यवते अच्छ्योष्ट
271747:जक्ष¦ भक्षे मक० हासे अक० जक्षा० स्वपादि० प० सेट् ।
271760:जक्ष¦ दाने भ्वा० इदित् आ० सक० सेट् । इदित्करणसामथ्यास
272649:जज¦ युद्धे भ्वा० पर० अक० सेट् । जजति अजाजीत्--अजजीत् जजाज जेजतुः
272652:जज¦ युद्धे भ्वा० प० अक सेट् इदित् । जञ्जति अजञ्जीत्
272657:जज्झ¦ शब्दकरणे भ्वा० अक० सेट् निरु० । जज्झति
272684:जट¦ संहतौ भ्वा० पर० अक० सेट् । जटति अजाटीत्-
273134:जन¦ जनने जुहो० पर० अक० सेट् घटा० । जजन्ति ।
273140:जन¦ जनने दि० आ० अक० सेट् जायते अजनि अजनिष्ट ।
274339:जप¦ उच्चारणे वाचि च भ्वा० पर० सक० सेट् । जपति
275249:जभ¦ मैथुने भ्वा० पर० सक० सेट् । जभति अजम्भीत् ।
275255:जभ¦ मैथुने भ्वा० पर० अक० सेट् इदित् । जम्भति
275260:जभ¦ जृम्भे चुरा० उभ० सक० इदित् । जम्भयति ते अज-
275265:जभ¦ जृम्भे आ० भ्वा० आत्म० सेट् । जभते अजम्भिष्ट जजम्भे जेभे ।
275268:जम¦ भक्षे भ्वा० पर० पर० सक० सेट् । जमति अजमीत् उदित्
276968:जर्च(र्छ)¦ उक्तौ तु० प० सक० सेट् । जर्च (र्छ)ति अज-
276972:जर्ज¦ उक्तौ भर्त्सने च तु० प० सक० सेट् । जर्जति अजर्जीत् जजर्ज जर्जरः ।
276996:जर्झ¦ उक्तौ भर्त्सने च तु० पर० सक० सेट् । जर्झति
277024:जर्त्स¦ भर्त्सने उक्तौ रक्षणे च भ्वा० पर० सक० सेट् । जर्त्सति अजर्त्सीत् । जजर्त्स ।
277041:जल¦ आच्छादादने चुरा० उभ० सक० सेट् । जालयति ते
277045:जल¦ तीक्ष्णीभवने जीवनोपयोगिक्रियायां च अक० भ्वा० पर० सेट् ।
278803:जल्प¦ वाग्विशेषे उक्तौ च भ्वा० पर० सक० सेट् । जल्पति अजल्पीत् ।
278962:जष¦ बधे भ्वा० उम० सक० सेट् । जषति ते अजाषीत्--अज-
278966:जस¦ मोक्षणे दिवा० पर० सक० सेट् । जस्यति इरित् अज-
278971:जस¦ बधे अनादरे च चुरा० उभ० सक० सेट् । जासयति ते अजीजसत् व ।
278977:जस¦ गतौ निघण्टुः भ्वा० पर० सक० सेट् । जसति अजा-
278981:जस¦ रक्षणे चु० उभ० सक० सेट् इदित् । जंसयति ते अज
279210:जागृ¦ निद्राभावे अदा० पर० अक० सेट् जक्षा० । जागर्त्ति
282527:जिम¦ भक्षे भ्वा० पर० सक० सेट् । जेमति अजेभात् । उदित्
282532:जिरि¦ हिंसायां स्वा० पर० सक० सेट् । जिरिणोति अजिरा-
282543:जिव¦ प्रीणने भ्वा० पर० सक० सेट् इदित् । जिन्वति अजि-
282567:जिष¦ सेके भ्वा० पर० सक० सेट् । जेषति अजेषीत् ।
283019:जीव¦ प्राणने असुधारणे भ्वा० अक० प० सेट् । जीवति अजीवीत्
284424:जु¦ गतौ सौ० आत्म० सक० अनिट् । जवते । अजोष्ट ।
284429:जुग¦ त्यागे भ्वा० पर० सक० सेट् इदित् । जुङ्गति । अजुङ्गीत्
284490:जुड¦ प्रेरणे चु० उभ० सक० सेट् । जीडयति ते अजूजुडत् त ।
284493:जुड¦ बन्धे (जोडादेअओया) । तुदा० कुटा०पर० सेट् । जुडति
284498:जुड¦ गतौ तु० पर० सक० सेट् । जुडति अतोडीत् । जुजोट । धञि जोडः ।
284501:जुत¦ दीप्तौ भ्वा० आत्म० अक० सेट् । जोतते अजोतिष्ट ।
284505:जुन¦ गतौ तु० पर० सक० सेट् । जुनति अजोनात् । जुजोन ।
284518:जुल¦ पेषणे चु० उभ० सक० सेट् । जोलयति ते अजूजुलत् त
284525:जुष¦ तृतौ अक० तर्के सक० वा चु० उभ०षक्षे भ्वा० पर० सेट् ।
284529:जुष¦ हर्षे अक० सेवायां सक० तुदा० आ० सेट् । जुषते
284623:जू¦ गतौ सौत्र० सक० प० सेट् । जवति अजावीत् जुजाव । जूतः ।
284655:जूर¦ वयोहानौ अक० बधे सक० दिवा० आत्म० सेट् । जूर्य्यते
284687:जूष¦ बधे भ्वा० उभ० सक० सेट् । जूषति ते अजूषीत् अजूषिष्ट
284697:जृ¦ न्थक्कारे भ्वा० पर० सक० अनिट् । जरति अजार्षीत् ।
284701:जृभ¦ जृम्भे (हाइतोला) गात्रशैथिल्ये च भ्वा० आत्म० अक०
284707:जृभ¦ जृम्भणे भ्वा० आ० अक० सेट् । जृभते अजृभिष्ट
284787:जॄ¦ जरायां दिवा० पर० अक० सेट् जीर्य्यति इरित् ।
284794:जॄ¦ जरायां वा चुरा० उभ० पक्षे क्य्रादि० प्वादि० अक० सेट् ।
284881:जेष¦ गतौ भ्वा० आत्म० सक० सेट् । जेषते अजेषिष्ट ऋदित्
284886:जेह¦ यत्ने भ्वा० आत्म० अक० सेट् । जेहते अजेहिष्ट ।
284897:जै¦ क्षये भ्वा० पर० अक० अनिट् । जयति । अजासीत् । अओदित् जानः ।
285254:ज्ञा¦ बोधे क्य्रा० प्र० सक० अनिट् । जानाति अज्ञासीत् ।
285313:ज्ञा¦ ज्ञपधात्वर्थे चुरा० उभ० सक० सेट् घटा० । ज्ञपयति ते अजिज्ञपत् त ।
285316:ज्ञा¦ प्रेरणे चुरा० उभ० सक० सेट् । ज्ञापयति ते अजिज्ञपत् त ।
286142:ज्या¦ जरायां क्य्रा० प्वा० पर० अक० अनिट् । जिनाति अ-
286180:ज्यु¦ गतौ न्धा० आत्म० सक० अनिट् । ज्यवते अज्योष्ट
286184:ज्युत¦ दीप्तौ भ्वा० पर० सक० सेट् । ज्योतति इरित् । अज्युतत् अज्योतीत् । जुज्योत ।
286187:ज्युत¦ दीप्त्तौ भ्वा० आत्म० अक० सेट् । ज्योतते अज्योतिष्ट ।
286370:ज्यो¦ नियते उपनये व्रतोपदेशे ब्र भ्वा० आत्म० सक० अनिट् ।
286689:ज्रि¦ अभिभवे भ्वा० पर० सक० अनिट् । ज्रयति अज्रौषीत् ।
286696:ज्री¦ वयोहानौ वा चुरा० उभ० पक्षे क्य्रा० प्वा० प० अक०
286700:ज्वर¦ रोगे भ्वा० पर० अक० सेट् । ज्वरति अज्वारीत् ।
288034:ज्वल¦ दीप्तौ चलने च भ्वा० पर० अक० सेट् । ज्वलति
288192:झट¦ संहतौ भ्वा० पर० अक० सेट् । झटति अझाटीत्--अझ-
288224:झम¦ भक्षे भ्वा० पर० सक० सेट् । झमति अझमीत् । ज-
288253:झर्च¦ उक्तौ भर्त्सने च तुदा० पर० सक० सेट् । झर्चति
288257:झर्च्छ¦ उक्तौ भर्त्सनेच तुदा० प्रर० सक० सेट् । झर्छति
288261:झर्झ¦ उक्तौ भर्त्सने च तुदा० पर० सक० सेट् । झर्झति अझर्झोत् । जझर्झ ।
288335:झष¦ बधे भ्वा० पर० सक० सेट् । झषति अझाषीत् अझषीत् । जझाष झषः ।
288338:झष¦ ग्रहणे पिधाने च भ्वा० उभ० सक० सेट् । झषति-
288493:झृ¦ वयोहानौ दिवा० पर० अक० सेट् । झीर्य्यति अझारीत् जझार झरः ।
288499:झ्यु¦ गतौ भ्वा० आत्म० सक० अनिट् । झ्यवते अझ्योष्ट । जुझ्युवे ।
288564:टक¦ बन्धे चु० उभ० सक० सेट् इदित् । टङ्कयति--ते अटट-
288687:टल¦ विप्लवे (टला) भ्वा०--पर० अक० सेट् । टलति अटा-
288718:टिक¦ गतौ भ्वा० आ० सक० सेट् । टेकते अटेकिष्ट टिटिके ।
288742:टिप¦ नोदने चुरा० उभ० सक० सेट् । टेपयति--ते अटीटिपत्--त ।
288757:टीक¦ गतौ भ्वा० आत्म० सक० सेट् । टीकते अटीकिष्ट । ऋदित् । अटिटीकत् त ।
288790:ट्वल¦ विप्लवे भ्वा० पर० अक० सेट् । ट्वलति अट्वालीत् ज्वला० ट्वलः ट्वालः ।
288879:डप¦ संघाते (राशीकरणे) चु० आत्म०अक० सक० सेट् । डाप-
288889:डब¦ लोकने चुरा० उभ० सक० सेट् । डम्बयति अडडम्बवत्
288893:डभ¦ संधे चुरा० इदित् उभ० सेट् । डम्भयति ते अडडम्भत् त ।
289026:डिप¦ संहतौ बा चुरा० उभ० पक्षे भ्वा० आत्म० अक० सेट् ।
289030:डिप¦ प्रेरणे वा चु० उभ० पक्षे तुदा० पर० सक० सेट् ।
289035:डिप¦ संहतौ वा चुरा० उभ० पक्षे भ्वा० आत्म० अक० सेट् इदित् ।
289039:डिब¦ संघे प्रेरणे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्
289043:डिभ¦ हिंसे संहतौ वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् ।
289047:डिम¦ हिंसने सौ० पर० सक० सेट् । डेसति अडेमीत् ।
289088:डी¦ नभोगतौ (ओडा) भ्वा० आ० अक० सेट् । डयते अडयिष्ट
289171:ड्वल¦ मिश्नीकरणे चु० उभ० सक० सेट् । ड्वालयति ते अडि-
289249:ढुण्ढ¦ अन्वेषणे भ्वा० सक० पर० सेट् । ढुण्टति अढुण्ढीत् ।
289288:ढौक¦ प्रेरणे गत्याञ्च भ्वा० आत्म० सक० सेट् । ढौकते
289324:णख¦ गतौ भ्वा० पर० सक० सेट् । णोपदेशत्वात् सति निमित्ते
289336:णट¦ नटकृत्ये भ्वा० पर० अक० सेट् । नटति प्रणटति अनाटीत्-
289347:णद¦ अव्यक्तशब्दे भ्वा० पर० अक० सेट् । नदति प्रणदति
289371:णद¦ भाषे चु० उभ० सक्० सेट् । नादयति ते प्रणादयति
289375:णभ¦ हिंसे भ्वा० आत्म० सक० सेट् । नभते प्रणभते ल्तृदित्
289383:णभ¦ हिंसे दिवा० क्य्रा० च पर० सक० सेट् । नभ्यति
289387:णम¦ शब्दे अक० नतौ सक० भ्वा० पर० अनिट् । नमति
289464:णय¦ गतौ रक्षणे च भ्वा० पर० सक० सेट् । नयति प्रणयति अनयीत् । ननाय नेयतुः ।
289467:णर्द्द¦ शब्दे भ्वा० पर० अक० सेट् । नर्द्दति अनर्द्दीत । ननर्द्द
289476:णल¦ बन्धे भ्वा० पर० सक० सेट् । नलति प्रणलति ।
289480:णश¦ अदर्शने ध्वंसे च दिवा० पर० अक० सेट् । नश्यति प्रणश्यति
289491:णस¦ कौटिल्ये भ्वा० आत्म० अक० सेट् । नसते प्रण-
289495:णह¦ बन्धने दिवा० उभ० सक० अनिट् । नह्यति--ते प्रणह्य-
289540:णास¦ ध्वनौ भ्वा० आत्म० अक० सेट् । नासते प्रणासते
289544:णिक्ष¦ चुम्बने भ्वा० पर० सक० सेट् । निक्षति प्रणिक्षति ।
289555:णिज¦ शोधने अदा० आत्म० सक० सेट् इदित् । निङ्क्ते
289564:णिज¦ शोधने सक० शुद्धौ अक० जु० उभ० अनिट् । नेनेक्ति
289639:णिद¦ सन्निधाने अक० निन्दने सक० भ्वा० उभ० सेट् ।
289643:णिद¦ कुत्सने भ्वा० पर० सक० सेट् इदित् । निन्दति प्रणि-
289652:णिल¦ दुर्बोधे तुदा० पर० सक० सेट् । निलति प्रणिलति ।
289656:णिव¦ सेके भ्वा० पर० सक० सेट् । इदित् । निन्वति ।
289660:णिश¦ समाधौ भ्वा० पर० सक० सेट् । नेशति प्रणेशति अनेशित् निनेश ।
289663:णिष¦ सेके भ्वा० पर० सक० सेट् । नेषति प्रणेषति अणेषीत् ।
289667:णिस¦ चुम्बने अदा० आत्म० सक० सेट् इदित् । {??} प्रणिंस्ते
289676:णी¦ प्रापणे भ्वा० उभ० द्विक० अनिट् । नयति प्रणयति
289810:णील¦ नीलताकरणे भ्वा० पर० सक० सेट् । नीलति प्रणी-
289814:णीव¦ स्थौल्ये भ्वा० पर० सक० सेट् । नीवति प्रणीवति
289818:णु¦ स्तुतौ अदा० पर० सक० वेट् । नौति प्रणौति अनावीत्-
289832:णु¦ गतौ भ्वा० आत्म० सक० अमोट् निघण्टुः । गवते नवते
289841:णुद¦ प्रेरणे तुदा० उभ० सक० अनिट् । नुदति--ते प्रणुदति
289875:णू¦ स्तुतौ तु० कु० सक० प० सेट् । नुवति प्रणुवति अनुवीत् नुनाव
289884:णेद¦ सन्निधाने उभ सक० सेट् । नेदति--ते प्रनेदति--ते ।
289888:णेष¦ गतौ भ्वा० आत्म० सेट् । नेषते प्रणेषते । अनेषिष्ट
289952:तक¦ हासे अक० सहने सक० भ्वा० पर० सेट् । तकति
289958:तक¦ दौस्थ्ये कृच्छ्रजीवने पा० इदित् प० भ्वा० सेट् । तङ्कति अतङ्गीत् ततङ्क तङ्का आतङ्का ।
290088:तक्ष¦ कार्श्ये तनूकरणे (चाँचा छोला) व्यापारे वा भ्वा०
290203:तग¦ स्खलने कम्पे च अक० गतौ सक० भ्वा० सक० सेट्
290263:तट¦ उच्छ्राये भ्वा० पर० सक० सेट् । तटति अताटीत्--अतटीत् । तताट तेटतुः । तटम् ।
290266:तट¦ आहतौ चु० उभ० सक० सेट् । ताटयति--ते अतीतटत् त ।
290342:तड¦ दीप्तौ अक० आहतौ सक० चु० उभ० सेट् । ताडयति
290349:तड¦ आहतौ भ्वा० आत्म० सक० सेट् इदित् । तण्डते अत-
291244:तत्र¦ धारणे चु० आत्म० सक० सेट् इदित् । तन्त्रयते
291248:तत्र¦ कुटुम्बधारणे भ्वा० प० अक० सेट् चान्द्राः । तन्त्रति
291627:तद्र¦ अवसादे मोहे च सौ० पर० अक० सेट् इदित् । तन्द्रति
291657:तन¦ विस्तृतौ तना० उभ० सक० सेट् । तनोति तनुते अतानीत्
291693:तन¦ उपकारे श्रद्धायां आघाते च वा० चुरा० उभ० पक्षे भ्वा०
291998:तन्च¦ गतौ भ्वा० पर० सक० सेट् । तञ्चति अतञ्चीत् । ततञ्च
292002:तन्च¦ सङ्कोचे रुधा० पर० सक० सेट् । पाणिनीयगणे अन्ज
292016:तन्ज¦ सङ्कोचे रुधा० पर० सक० । पाणिनीयगणे (तन्चू)
292021:तन्तस्¦ दुःखे कण्ड्वा० अक० पर० सेट् । तन्तस्यति अतन्तस्यीत् अतन्तसीत् ।
292758:तप¦ उपतापे सक० ऐश्वर्य्ये अक० दि० आ० अनिट् । तप्यते अतप्त ।
292768:तप¦ दाहे चु० उभ० सक० सेट् । तपयति-ते अतीतपत्-त ।
292777:तप¦ दाहे भ्वा० उभ० सक० सेट् । ज्वलने निरु० तपति--ते
293438:तम¦ खेदे अक० इच्छायां षक० दिवा० शभा० पर० सेट् ।
293862:तम्ब¦ गतौ भ्वा० पर० सक० सेट् । तम्बति अतम्बीत् । ततम्ब
293878:तय¦ गतौ रक्षणे च भ्वा० आ० सक० सेट् । तयते अतयिष्टतेये ।
294962:तर्क¦ दीप्तौ अक० आकाङ्क्षायाञ्च वितर्के सक० चुरा० उभ० सेट् ।
295321:तर्ज¦ भर्त्सने भ्वा० पर० सक० सेट् । तर्जति अतर्जीत् ततर्ज ।
295324:तर्ज¦ भर्त्सने चुरा० आ० सक० सेट् । तर्जयते अततर्जत । तर्जा
295364:तर्द्द¦ हिंसायां भ्वा० पर० सक० सेट् । तर्दति अतर्द्दीत् ।
295707:तर्ब¦ गतौ भ्वा० पर० सक० सेट् । तर्बति अतर्बीत् । ततर्ब ।
295751:तल¦ प्रतिष्ठायां वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट् ।
296015:तस¦ अलङ्कारे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्
296022:तस¦ उत्क्षेपे दिवा० पर० सक० सेट् । तस्यति इरित्
297273:ताय¦ पालने विस्तारे च भ्वा० आत्म० सक० सेट् । तायते
297368:तारकादि¦ संजातार्थे इतच् प्रत्ययनिमित्ते पा० गण सू०
298410:तिक¦ गतौ भ्वा० आत्म० सक० सेट् । तेकते अतेकिष्ट ऋदित्
298414:तिक¦ आस्कन्दे बधे च भ्वा० पर० सक० सेट् । तिक्लोति अतेकीत् । तितेक ।
298615:तिग¦ हिंसायाम् आस्कन्दे च भ्वा० पर० सक० सेट् । तिन्नोति
298648:तिघ¦ घातने भ्वा० पर० सक० सेट् । तिघ्नोति अतेधीत् । तितेघ ।
298659:तिज¦ क्षान्तौ क्षमायां स्वार्थे सन् निशाने न सन् भ्वा० आत्म०
299599:तिप¦ रक्षणे भ्वा० आत्म० सक० सेट् । तेपते अतेपिष्ट अतिप्त ।
299603:तिम¦ आर्द्रीमावे भ्वा० पर० अक० सेट् । तेमति अतेमीत् । तितेम ।
299606:तिम¦ आर्द्रीकरणे दिवा० पर० सक० सेट् । तिम्यति अतेमीत् ।
299813:तिल¦ गतौ भ्वा० पर० सक० सेट् । तेलति अतेलीत् । तितेल ।
299816:तिल¦ स्नेहे तु० पर० अक० अनिट् । तिलति अतेलीत् ।
299820:तिल¦ स्नेहे चुरा० उभ० अक० सेट् । तेलयति ते अतीतिलत् त ।
300172:तिल्ल¦ गतौ भ्वा० पर० सक० सेट् । तिल्लते अतिल्लीत् । तितिल्ल ।
300256:तीक¦ गतौ भ्वा० पर० सक० सेट् । तीकते अतीकिष्ट तितीके
300391:तीम¦ क्लेदने दिवा० पर० अक० सेट् । तीम्यति अतीमीत् । तितीम ।
300394:तीर¦ पारगतौ कर्म्मसमाप्तौ च अद० चुरा० उभ० अक० सेट् ।
301325:तीव¦ स्थौल्ये भ्वा० पर० अक० सेट् । तीवति अतीवीत् । तितीव ।
301401:तु¦ वृत्तौ (वृद्धौ पा०) अक० हिंसायां पूर्त्तौ च सक० अदा० पर०
301673:तुज¦ दीप्तौ चुरा० उभ० अक० सेट् इदित् । तुञ्जयति--ते अतु-
301677:तुज¦ प्रापणे हिंसायाञ्च भ्वा० पर० सक० बले अक० सेट्
301684:तुज¦ हिसायां भ्वा० पर० सक० सेट् । तोजति अतोजीत् ।
301705:तुड¦ भेदे तु० कुटा० पर० सक० सेट् । तुडति अतुडीत् तुतोड ।
301708:तुड¦ निष्पीडने भ्वा० आ० सक० सेट् इदित् । तुण्डते अतु-
301712:तुड¦ द्विधाकरणे भ्वा० पर० सक० सेट् । तोडति अतोडीत्
301719:तुड्ड¦ अनादरे भ्वा० पर० सक० सेट् । तुड्डति अतुड्डीत् ।
301725:तुण¦ कुटिलीकरणे तु० पर० सक० सेट् । तुणति अतोणीत् ।
301797:तुत्थ¦ स्तुतौ अद० चु० उभ० सक० सेट् । तुत्थयर्ति ते अतुतुत्थत्--त ।
301839:तुद¦ व्यथने तुदा० उभ० मक० अनिट् । तुदति ते अतौत्सीत् ।
301909:तुन्प¦ बवे भ्वा० सक० पर० सेट् । तम्पति अतुम्पीत् । तुतुम्प तुतुम्पतुः तुतुम्पिथ ।
301912:तुन्प¦ बधे सक० क्लेशे अक० तु० पर० सेट् । तुपति--तुम्पति
301916:तुन्फ¦ बधे भ्वा० पर० सक० सेट् । तुम्फति अतम्फीत् ।
301920:तुन्फ¦ बधे सक० क्लेशे अक० तुदा० पर० सेट् । तुफति तु-
301925:तुप¦ बधे भ्वा० पर० सक० सेट् । तोपति अतोपीत् । तुतोप ।
301928:तुप¦ बधे सक० क्लेशे अक० तुदा० मुचादि० पर० सेट् । तुम्पति
301932:तुप¦ अर्द्दने चुरा० उभ० सक० सेट् इदित् । तुम्पयति ते
301936:तुफ¦ बधे सक० क्लेशे अक० तु० मुचा० पर० सेट् । तुम्फति अतोफीत् । तुतोफ ।
301939:तुफ¦ बधे भ्वा० पर० सक० सेट् । तोफति अतोफीत् । तुतोफ ।
301942:तुब¦ अर्द्दने वा चुरा० उभ० सक० पक्षे भ्वा० पर०
301947:तुभ¦ हिंसे भ्वा० आत्म० ऌङि उभ० सक० सेट् । तोभते । ऌदित् । अतुभत् अतोमिष्ट । तुतुभे ।
301950:तुभ¦ हिंसायां दिवा० क्य्रा० च पर० सक० सेट् । तुभ्यति
301955:तुम¦ प्रेरणे आहनने च तुम्रशब्दे माधवः । सक० भ्वा०
302031:तुर¦ त्वरणे जुहो० पर० अक० सेट् । तुतोर्त्ति अतोरीत् ।
302126:तुरण¦ त्वरायां कण्ड्वा० पर० अक० सेट् । तुरण्यति अतुरणी(ण्यी)त् ।
302189:तुरीय¦ गतौ भ्वा० सक० सेट् गतिकर्म्मसु निघण्ठुः । तुरीयति अतुरीयीत् ।
302274:तुर्व¦ हिंसायां भ्वा० पर० सक० सेट् । तूर्वति अतूर्वीत् । तुतुर्वतुः
302315:तुल¦ उन्माने वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् ।
303069:तुश¦ बधे भ्वा० आ० सक० सेट् । तोशते अतोशिष्ट तुतुशे ।
303078:तुष¦ तोषे आनन्दभेदे दि० ष० ऌदित् अक० सेट् । तुष्यति
303283:तुस¦ ध्वनौ भ्वा० पर० सक० सेट् । तोसति अतोसीत् ।
303294:तुह¦ अर्द्दने बधे भ्वा० पर० सक० सेट् । तोहति । इरित्
303328:तूड¦ अनादरे भ्वा० पर० सक० सेट् । तूडयति अतूडीत् ।
303332:तूण¦ सङ्कोचे अद० चुरा० उभ० सक० सेट् । तूणयति ते ।
303336:तूण¦ सङ्कोचे चु० उभ० सक० सेट् । तूणयति ते अतूतुणत् त ।
303339:तूण¦ पूरणे चु० आ० सक० सेट् । तूणयते, अतूतुणत् त ।
303529:तूल¦ पूरणे चुरा० आ० सक० सेट् । तूलयते अतूतुलत ।
303532:तूल¦ इयत्तापरिच्छेदे निष्काशने भ्वा० पर० सक० सेट् ।
303607:तूष¦ तुष्टौ भ्वा० पर० सक० सेट् । तूषति अतूषीत् । तुतूष ।
303657:तृक्ष¦ गतौ भ्वा० पर० सक० सेट् । तृक्षति अतृक्षीत् ततृक्ष ।
303686:तृण¦ भक्षे तना० उभ० सक० सेट् । तृणोति तर्णोति तृणुते-
304085:तृद¦ हिंसायां भ्वा० प० सक० सेट् । तर्द्दति अतर्दीत् ततर्द्द । प्रतर्द्दनः ।
304088:तृद¦ अनादरे रु० उभ० सक० सेट् । तृणत्ति तृन्ते । इरित् अत-
304102:तृन्प(म्प)¦ प्रीणने तु० पर० सक० सेट् । तृपति तृम्पति अ-
304106:तृन्फ(म्फ)¦ प्रीणने तु० प० सक० सेट् । तृफति तृम्फति
304110:तृन्ह¦ हिंसे त० प० सक० सेट् क्ता वेट् । तृंहति ऌदित्
304114:तृप¦ प्रीणने स्वा० पर० सक० सेट् । तृप्नोति अतर्पीत् । ततर्प ।
304117:तृप¦ सन्दीपने प्रीणने च वा चुरा० उभ० पक्षे भ्वा० पर०
304122:तृप¦ प्रीणने दि० पर० सक० वेट् इरित् । तृप्यति अतर्पीत् अत्रा-
304126:तृप¦ प्रीणने तु० पर० सक० सेट् । तृपति अतर्पीत् ।
304166:तृफ¦ प्रीणने तुदा० पर० सक० सेट् । तृफति अतर्फीत् ।
304184:तृष¦ तृष्णायां दिवा० पर० सक० सेट् । तृष्यति इरित् अतृषत्
304315:तृह¦ हिंसे तु० पर० सक० वेट् । तृहति अतर्हीत् अतृक्षत् ।
304318:तृह¦ हिंसे वा चु० उ० पक्षे रुधा० पर० सक० वेट् ।
304323:तॄ¦ तरणे प्लवने अभिभवे च भ्वा० प० सक० सेट् । तरति अ-
304359:तेज¦ निशाने पालने च भ्वा० पर० सक० सेट् । तेजति अतेजीत् । तितेज ।
304480:तेजोनाथ¦ तीर्थभेदे शिवपु० दृश्यम् ।
304555:तेव¦ क्रीडने भ्वा० आ० अक० सेट् । तेवते अतेविष्ट । तितेवे । ऋदित् अतितेवत् त ।
304957:तोड¦ अनादरे भ्वा० पर० सक० सेट् । तोडति अतोडीत् । ऋदित् । णिच् अतुतोडत् त ।
305380:त्यज¦ हानौ दाने च भ्वा० सक० पर० अनिट् । त्यजति
305514:त्रक¦ गतौ भ्वा० आत्म० सक० सेट् । त्रकते अत्रकिष्ट । तत्रके ।
305517:त्रख¦ गतौ भ्वा० पर० सक० सेट् धातुपाठः । त्रखति अत्र-
305521:त्रख¦ गतौ भ्वा० पर० सक० सेट् इदित् धातुपाठः । त्रङ्खति अत्रङ्खीत् । तत्रङ्ख ।
305524:त्रग¦ गतौ भ्वा० पर० सक० सेट् इदित् । त्रङ्गति अत्रङ्गीत् ।
305532:त्रद¦ चेष्टायां भ्वा० पर० अक० सेट् इदित् । त्रन्दति अत्र-
305536:त्रप¦ लज्जायां भ्वा० आ० अक० वेट् । त्रपते अत्रपिष्ट अत्रप्त
305719:त्रस¦ गतौ ग्रहे निषेधे च चुरा० उभ० सक० सेट् । त्रसयति
305723:त्रस¦ भासे बा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट्
305727:त्रस¦ भये वा दिबा० पक्षे भ्वा० पर० अक० सेट् । त्रसति अत्रा-
305780:त्रा¦ पालने अदा० आ० सक० अनिट् क्रमदीश्वरः । त्राते
308771:त्रुट¦ छेदने वा दिवा० पक्षे तुदा० कु० पर० अक० सेट् । त्रुट्यति
308780:त्रुट¦ छेदने चुरा० आ० सक० सेट् । त्रोटयते अतुत्रुटत ।
308817:त्रुन्प(म्प)¦ बधे भ्वा० पर० सक० सेट् । त्रुम्पति अत्रुम्पीत् ।
308822:त्रुन्फ(म्फ)¦ बधे म्बा० पर० सक० सेट् । त्रुम्फति अत्रु-
308827:त्रुप(फ)¦ बधे भ्वा० पर० सक० सेट् । त्रोप(फ)ति अत्रोपी(फी)त् । तुत्रोप (फ)
308915:त्रै¦ प्रालने भ्वा० आ० सक० अनिट् । त्रायते अत्रास्त । त्राणः
309332:त्रौक¦ गत्यां चुरा० आ० सक० सेट् । त्रौकयते ऋदित्
309778:त्वक्ष¦ तनूकरणे भ्वा० पर० सक० सेट् त्वक्षति अत्वक्षीत् । “त्वष्टा
309818:त्वग¦ गतौ भ्वा० सक० पर० सेट् ईदित् । त्वङ्गति अत्वङ्गीत्
309852:त्वच¦ संवरणे तु० पर० सक० सेट् । त्वचति अत्वाचीत् अत्वचीत् । तत्वाच । त्वक् ।
309922:त्वन्च¦ गतौ भ्वा० पर० सक० सेट् । त्वञ्चति अत्वञ्चीत् ।
309926:त्वन्च¦ सङ्कोचे रुधा० पर० सक० वेट् । त्वनक्ति अत्वा-
309957:त्वर¦ वेगे भ्वा० आत्म० अक० सेट् । त्वरते अत्वरिष्ट ।
309973:त्वरायस्¦ त्वरणे कण्ड्वा० आकृतिगणः पर० अक० सेट् ।
310086:त्विष¦ दीप्तौ भ्वा० उभ० अक० अनिट् । त्विषति ते । अत्वि-
310129:त्सर¦ छद्मगतौ भ्वा० पर० सक० सेट् । त्सरति त्सारीत् ।
310187:थर्व्व¦ चरणे भ्वा० पर० सर्क सेट् । थर्वति अथर्वीत् ।
310194:थुड¦ संवृतौ तु० कु० पर० सक० सेट् । थुडति अथुडीत् ।
310211:थुर्व्व¦ बधे भ्वा० पर० सक० सेट् । थूर्वति अथूर्वीत् । तुथूर्व ।
310397:दक्ष¦ वृद्धौ शीघ्रार्थे च भ्वा० आत्म० अक० सेट् । दक्षते अद-
310402:दक्ष¦ हन्त्यर्धे (गतौ बधे च) भ्वा० आत्म० सक० सेट् । दक्षते
311637:दघ¦ त्यागे पालने च भ्वा० पर० सक० सेट् इदित् । दङ्घति
311641:दघ¦ घातने स्वा० पर० सक० सेट् दघ्नोति अदाघीत्--अद-
311648:दण्ड¦ दण्डपातने दमने च अद० चुरा० उभ० सक० सेट् । दण्डयति
314833:दद¦ दाने धृतौ च भ्वा० आ० सक० सेट । ददते अददिष्ट
314874:दध¦ दाने धारणे च आ० भ्वा० सक० सेट् । दधते अदधिष्ट ।
315835:दन्भ¦ दम्भे स्वा० पर० अक० सेट् । दम्नोति अदम्भीत् ।
315840:दन्भ¦ संघाते चुरा० आत्म० अक० सेट् । दम्भयते अददम्भत ।
315849:दभ¦ प्रेरणे चु० उभ० सक० सेट् इदित् । दम्भयति ते अदद-
315862:दम¦ शमे दण्डे च दिवा० शमा० अक० सेट् । दाम्यति
316075:दय¦ गतौ बधे, दाने पालने च भ्वा० आत्म० सक० सेट् ।
316226:दरिद्रा¦ दुर्गतौ अदा० स्वपा० पर० अक० सेट् । दरि-
316694:दल¦ भेदे भ्वा--पर० अक० भेदने सक० सेट् । दलति अदालीत्
316702:दल¦ भेदने चुरा० उभ० सक० सेट् । दालयति--ते अदीदलत् त ।
316805:दव¦ गतौ भ्वा० पर० सक० सेट् इदित् । दन्वति अदन्वीत् ।
316840:दश¦ दीप्तौ चु० उभ० अक० सेट् इदित् । दंशयति--ते अददंशत्--त ।
316843:दश¦ दंशने चुरा० आत्म० सक० सेट् इदित् । दंशयते अददंशत
319499:दस¦ उत्क्षेपे उपक्षपे च अपक्षये अक० दि० पर० सक० सेट् ।
319507:दस¦ दर्शने दंशने च चु० आ० सक० सेट् इदित् । दंस-
319585:दह¦ दीप्तौ अक० दाहे सक० चु० उभ० सेट् इदित् । दंहयति
319589:दह¦ दाहे भस्मीकरश्चे सक० भ्वा० प० अनिट् । दहति अधाक्षीत्
319683:दा¦ दाने भ्वा० पर० सक० सेट् ण इत् । यच्छति प्रणियच्छति
319689:दा¦ दाने जुहो० उभ० सक० सेट् । ददाति दत्ते प्रणिददाति ।
319776:दा¦ लवने अदा० प० सक० अनिट् पित् तेन न घुसंज्ञा ।
320141:दान¦ आर्जये ऋजूकरणे सक० उभ० भ्वा० स्वार्थे सन् ।
322500:दाय¦ दाने भ्वा० आत्म० सक० सेट् । दायते अदायिष्ट अदा-
323895:दाश(स)¦ हिंसने स्वा० पर० सक० सेट् । दाश्नो(स्नो)ति
323902:दाश¦ दाने चु० उभ० सक० सेट् । दाशति--ते ऋदित् अदिदा-
323907:दाश¦ दाने भ्वा० उभ० सक० सेट् । दाशति ते अदाशीत् अदा-
326124:दिन्भ¦ सघाते चु० आत्म० अक० सेट् । दिग्भयते अदिदिम्भत
326132:दिभ¦ नीदने चु० उभ० सक० सेट् इदित् । दिम्भयति--ते अदिदिम्भत्--त ।
326135:दिम्प¦ संघाते चुरा० उभ० सक० सेट् । दिम्पयति ते अदिदि-
326168:दिव¦ प्रीतौ भ्वा० पर० सक० सेट् इदित् । दिन्वति अदिन्वीत् ।
326171:दिव¦ जिगोषायां क्रीडायां च अक० पणे व्यवहारे इच्छायां
326193:दिव¦ कूजने चु० आत्म० सक० सेट् । देवयते अदिदेवत ।
326196:दिव¦ अर्द्दे चु० उभ० सक० सेट् । देवयति ते अदीदिवत् त ।
327258:दिश¦ दाने आज्ञापने कथने च तु० उभ० सक० अनिट् । दिशति
327517:दिह¦ लेपने अदा० उभ० सक० अनिट् । देग्धि दिग्धे अधि-
327531:दी¦ क्षये दि० आत्म० अक० अनिट् । दीयते अदास्त । दिग्ये
327538:दीक्ष¦ मौण्ड्ये यागे उपनयने नियमब्रतयोरादेशे च भ्वा०
327905:दीधी¦ देवने दीप्तौ च अदा० जक्षा० आत्म० अक० सेट् ।
327932:दीप¦ दीप्तौ दि० आत्म० अक० सेट् । दीप्यते अदीपि--अदीपिष्ट ।
329076:दु¦ गतौ भ्वा० पर० अक० अनिट् । दवति अदौषीत् केचित्तु
329082:दु¦ उपतापे स्वा० प० सक० सेट् । उपतापःपीडनम् । दुनोति-
329095:दुःख¦ दुःखकरणे कण्ड्रा० पर० अक० सेट् । दुःख्यति अदुः-
329099:दुःख¦ तत्क्रियायाम् अद--चु० उभ० अक० सेट् । दुःखयति ते अदुदुःखत् त ।
329861:दुध¦ हिंसने प्रेरर्ण च भ्वा० पर० सक० सेट् । दोधति अदोधीत्
331837:दुर्व¦ बधे भ्वा० पर० सक० सेट् । दूर्वति अदूर्वीत् । ईदित् । दूर्त्तः
332142:दुल¦ उत्क्षेपे (दोलान) चुरा० उभ० सक० सेट् । दोलयति ते
332162:दुवस्¦ परिचरणे उपतापे च कण्ड्वा० नाम० यक् पर० सक०
332274:दुष¦ वैकृते दिवा० पर० अक० अनिट् । दुष्यति इरित् अदुषत्
332715:दुह¦ बधे भ्वा० पर० सक० सेट् । दोहति इरित् अदोहीत् अदुहत् । दुद्रोह दुहितः ।
332845:दू¦ खेदे दिवा० आत्म० अक० सेट् । दूयते अदविष्ट । दुदुवे । ओ-
333365:दृ¦ आदरे तु० आ० सक० अनिट् । द्रियते अदृत । अयमाङ्
333373:दृ¦ बधे स्वादि० पर० सक० अनिट् । दृणोति अदार्षीत् ददार
334271:दृन्फ¦ क्लेशे तु० प० अक० सेट् । दृफति दृम्फति अदृम्फीत् ।
334285:दृप¦ बाधने तु० पर० सक० सेट् । दृपति अदर्पीत् । ददर्प । कन्दर्पः
334288:दृप¦ सन्दीपने वा चुरा० उम० पक्षे भ्वा० पर० सक० सेट् । दर्प-
334292:दृप¦ हर्षे गर्वे च अक० दिवा० वेट् दृप्यति “दृप्यद्दानयदूयमा-
334309:दृफ¦ क्लेशे तुदा० मुचादि० अक० पर० सेट् । दृम्फति अद-
334317:दृभ¦ ग्रथने वा चुरा० उभ० पक्षे तु० पर० सक० सेट् । दर्भयति
334323:दृभ¦ भये वा चुरा० उभ० पक्षे भ्वा० पर० अक० सेट् । दर्भयति--ते
334339:दृश¦ वाक्षुषज्ञाने भ्वा० पर० सक० अनिट् । पश्यति इरित्
334781:दृह¦ वृद्धौ भ्वा० पर० अक० सेट् । दर्हति अदर्हीत् ददर्ह । अय-
334789:दॄ¦ भये भ्वा० पर० सक० सेट् । दरति अदारीत् घटा० णिच्
334793:दॄ¦ विदारे दिवा० पर० सक० सेट् । दीर्यति अदारीत् । ददार
334797:दॄ¦ विदारे क्य्रा० प्वा० पर० अक० सेट् । दृणाति अदारीत् दरीता दरिता । दीर्णः । भगन्दरः
334800:दे¦ पालने भ्वा० आत्म० सक० अनिट् । दयते अदास्त ददे
334811:देव¦ देवने भ्वा० आत्म० अक० सेट् । देवते अदेविष्ट । अ-
341774:दै¦ शोधने भ्वा० पर० सक० शुद्धौ अक० अनिट् पित् तेन न
342398:दो¦ छेदे दिवा० पर० सक० अनिट् । द्यति अदात् दितः दितिः ।
343420:द्यु¦ अभिसर्पणे अदा० पर० सक० अनिट् । द्यौति अद्यौषीत् ।
343467:द्युत¦ दीप्तौ भ्वा० अक० आत्म० सेट् । द्योतते ॡदित्त्वात् अङि
343735:द्यै¦ न्यक्करणे भ्वा० सक० अनिट् । द्यायति अद्यासीत् दद्यौ
343828:द्रम¦ गतौ भ्वा० पर० सक० सेट् । द्रमति अद्रमीत् द्रद्राम “वान
343864:द्रवत्¦ उपभोगे अक० पर० सेट् द्रवस् इत्यत्र गणरत्ने कण्ड्वा०
343904:द्रवस्¦ उपभोगे कण्ड्वा० पर० सेट् । द्रवस्यति अद्रवस्यीत् ।
344449:द्रा¦ स्वप्ने पलायने अदा० अक० अनिट् । द्राति अद्रासीत् ।
344467:द्राक्ष¦ काङ्क्षायां भ्वा० पर० सक० सेट् इदित् । द्राङ्क्षति अद्रा-
344495:द्राख¦ शोषणे सक० अलमर्थे अक० भ्वा० पर० सेट् । द्राखति
344500:द्राघ¦ आयासे शक्ता भ्रमे च भ्वा० पर० अक० सेट् । द्राघति
344526:द्राड¦ विभेदे भ्वा० आ० सक० सेट् । द्राडते अद्नाडिष्ट । दद्राडे
344598:द्राह¦ जागरे भ्वा० आत्म० अक० सेट् । द्राहते अद्राहिष्ट
344606:द्रु¦ गतौ भ्वा० पर० सक० अनिट् । द्रवति स्वार्थे चङ् अदु-
344620:द्रु¦ अनुतापे स्वा० पर० सक० अनिट् । द्रुणोति अद्रौषीत् ।
344650:द्रुड¦ मज्जने तु० कु० पर० सक० सेट् । द्रुडति अद्रोडीत् । दुद्रोड । द्रुडः ।
344653:द्रुण¦ कुटिलीभवने तु० पर० अक० सेट् कुटादि । द्रुणति
344977:द्रुम्म¦ गतौ भ्वा० पर० सक० सेट् निघण्टुः । द्रुम्मति अद्रु-
344987:द्रुह¦ अनिष्टचिन्तने दिवा० पर० सक० वेट् । द्रुह्यति अद्रोहीत्-
345044:द्रू¦ गतौ बधे च स्वा० क्य्रा० च उ० सक० सेट् । द्रूणोति द्रूणुते
345058:द्रेक¦ स्वने उत्साहे च भ्वा० आत्म० अक० सेट् । द्रेकते अद्रे-
346902:द्वारयन्त्रं¦ द्वारे स्थितं यन्त्रम् । (ताला) (कुलुप) ख्याते पदार्थे हेमच० ।
348628:द्विष¦ वैरे अदा० उभ० सक० अनिट् । द्वेष्टि द्विष्टे--अद्विषन्-
349459:धक्क¦ नाशने चुरा० उभ० सक० सेट् । धक्कयति--ते अदधक्कत्--त ।
349509:धण¦ शब्दे भ्वा० प० अक० सेट् । धणति अधाणीत् अधणीत् । दधाण ।
349515:धन¦ धान्योत्पादने जुहो० पर० सेट् । दधन्ति अधानीत्
349520:धन¦ शब्दे भ्वा० पर० अक० सेट् । धनति अधानीत् अधनीत् ।
350402:धन्व¦ गतौ सौ० भ्वा० प० सक० सेट् । धन्वति अधन्वीत् दधन्व ।
350559:धम¦ ध्माने सौ० पर० सक० सेट् । धमति अधमीत् दधाम ।
352464:धव¦ गतौ भ्वा० प० सक० सेट् इदित् । धन्वति अधन्वीत् ।
352542:धा¦ धारणे पोषणे दाने च जुहो० उभ० सक० अनिट् ।
354577:धाव¦ जवे शुद्धौ अक० शुद्धीकरणे संमार्जने च सक० भ्वा०
354627:धि¦ धृतौ तु० पर० सक० अनिट् । धियति अधैषीत् । दिधाय ।
354644:धिक्ष¦ सन्दीपने सक० क्लेशे जीवने अक० भ्वा० आत्म० सेट् ।
354700:धिव¦ प्रीणने गतौ च सक० स्वा० पर० सेट् इदित्
354707:धिष¦ रवे जु० पर० अक० सेट् । दिधेष्टि अधेषीत् दिधेष ।
354761:धी¦ अनादरे आराधने च दिवा० आत्म० सक० अनिट् ।
354786:धीक्ष¦ दीक्षार्थे भ्वा० आत्म० सक० सेट् । धीक्षते अधीक्षिष्ट दिधीक्षे
354820:धीर¦ अवज्ञायाम् नित्यमवपूर्वकोऽयम् अवधीरवत् तच्छब्दे ४२७ पृ० दृश्यम् ।
354968:धु¦ कम्पने अक० चालने सक० स्वादि० उभ० अनिट् । धुनोति धुनुते
354989:धुक्ष¦ सन्दीप्तौ क्लेशे जीवने च अक० आत्म० । धुक्षते अधु-
355141:धुर्व¦ हिंसे भ्वा० पर० सक० सेट् । धूर्वति अधूर्वीत् । दुधूर्व ।
355166:धू¦ कम्पने भ्वा० उभ० सक० वेट् । धवति ते अधावीत् अधौषीत्
355171:धू¦ कम्पने वा० चुरा० उभ० पक्षे तुदा० कु० पर० सक० सेट् ।
355178:धू¦ कम्पने स्वा० क्य्रादि० प्वादिश्च उभ० सक० वेट् । धूनोति
355295:धूप¦ दीप्तौ चुरा० उभ० अक० दीपने सक० सेट् । धूपयति--ते
355300:धूप¦ तापे अक० तापने सक० भ्वा० पर० सेट् । धूपायति
355926:धूर¦ बधे गतौ च दि० आ० सक० पेट् । धूर्य्यते अधूरिष्ट ।
356045:धूश(ष)(स)¦ शोभने चुरा० उभ० सक० सेट् । धूश(ष)(स)यति
356088:धृ¦ स्थितौ अक० धृतौ सक० उभ० भ्वा० अनिट् । धरति ते अधार्षीत्
356093:धृ¦ पतने भ्वा० आत्म० अत० अनिट् । धरते अधृत । दध्रे धर्मा धरिष्यते ।
356097:धृ¦ स्थितौ अक० धारणे सक० तुदा० आत्म० अनिट् । ध्रियते
356107:धृ¦ धारणे चुरा० उभ० सक० सेट् । धारयति ते अदीधरत्-
356115:धृज¦ गतौ भ्वा० पर० सक० सेट् इदित् । धृञ्जति अधृञ्जीत् ।
356306:धृष¦ संहतौ अक० हिंसे सक० भ्वा० पर० सेट् । धर्षति
356312:धृष¦ प्रागल्भ्ये स्वा० पर० अक० सेट् । धृष्णोति अधर्षीत् ।
356324:धृष¦ सामर्थ्यबन्धने चुरा० आत्म० अक० सेट् । धर्षयते अ-
356329:धृष¦ क्रोधे अभिभवे च वा चु० उभ० पक्षे भ्वा० प० सक० सेट् ।
356482:धे¦ पाने भ्वा० प० सक० अनिट् टित् । धयति अदधत्
356715:धोर¦ गतौ सक०चातुर्य्ये अक० भ्वा० पर० सेट । धोरति अधो-
356864:ध्मा¦ अग्निसंयुतौ दीर्घश्वासहेतुके शब्दभेदे अक० तादृशशब्देन
356878:ध्मा(ध्वा)क्ष¦ आकाङ्क्षे सक० धोररवे अक० भ्वा० पर० सेट्
357164:ध्यै¦ चिन्तने भ्वा० पर० सक० अनिट् । ध्यायति अध्यासीत् ।
357173:ध्रज¦ गतौ भ्वा० पर० सक० सेट् । ध्रजति अध्राजीत् अध्र-
357186:ध्रण¦ ध्वाने भ्वा० पर० अक० सेट् । ध्रणति अध्रणीत् अध्राणीत् दध्राण ।
357193:ध्र(ध्रा)¦ गतौ निघण्टुः । भ्वा० पर० सक० सेट् ध्रा अनिट् ।
357200:ध्राक्ष¦ काङ्क्षे घोररवे च भ्वा० पर० सक० सेट् इदित् ।
357210:ध्राख¦ शोधने अलमर्थे च भ्वा० पर० सक० सेट् । ध्राखति
357215:ध्राघ¦ शक्तौ भ्वा० आत्म० अक० सेट् । द्राघते अद्राघिष्ट ।
357225:ध्राड¦ विभेदे भ्वा० आत्म० सक० सेट् । ध्राडते अध्राडिष्ट ।
357232:ध्रिज¦ गतौ भ्वा० पर० सक० सेट् । ध्रेजति अध्रेजीत् दिध्रेज
357242:ध्रु¦ गतौ भ्वा० प० अनिट् निघण्टुः । ध्रुवति अध्रौषीत्
357497:ध्रेक¦ उत्साहे शब्दे च भ्वा० आत्म० अक० सेट् । ध्रेकते अध्रे-
357501:ध्रै¦ तृप्तौ भ्वा० पर० अक० अनिट् । ध्रायति अध्रासीत् । दध्रौ
357549:ध्वज¦ गतौ भ्वा० पर० सक० सेट् । ध्वजति अध्वजीत् अध्वाजीत्
357753:ध्वण¦ ध्वाने भ्वा० अक० पर० सेट् । ध्वणति अध्वाणीत्
357757:ध्वन¦ रवे भ्वा० पर० अक० सेट् । ध्वनति अध्वानीत् अध्व-
357761:ध्वन¦ शब्दे अद० चु० उभ० सक० सेट् । ध्वनयति अदिध्वनत्
357917:ध्वन्स¦ गतौ सक० भ्रंशे नाशे अधःपतने च अक० भ्वा० आत्म०
358024:ध्वृ¦ कौटिन्ये भ्वा० पर० अक० अनिट् । ध्वरति अध्वार्षीत् दध्वार
358166:नक्क¦ नाशने चुरा० उभ० सक० सेट् । नक्कयति ते अननक्कत्
358393:नक्ष¦ गतौ भ्वा० पर० सक० सेट् निघण्टुः । नक्षति अनक्षी
358926:नख¦ सर्पणे भ्वा० पर० सक० सेट् । नखति अनखीत् अनाखीत्
359495:नज¦ ब्रीडायां भ्वा० आ० अक० सेट् । नजते अनजिष्ट ।
360439:नट¦ भ्रंशे त्विषि चु० उभ० अक० सेट् । नाटयति ते अनीननटत् त न णत्वम् ।
360507:नड¦ भ्रंशे चुरा० उभ० अक० सेट् । नाडयति ते अनीनडत् त ।
360763:नद¦ अर्चायाम् निघण्टुः स्तुतौ निरु० । भ्वा० पर० सक० सेट् ।
360768:नद¦ सन्तोषे भ्वा० पर० सक० सेट् इदित् । नन्दति अनन्दीत्
361689:नभ¦ हिंसायां निघण्टुः भ्वा० आत्म० सक० सेट् । नमते अन-
362118:नम्ब¦ गतौ भ्वा० पर० सक० सेट् । नम्यति अनम्बीत् ननम्ब
362134:नय¦ गतौ भ्वा० आत्म० सक० सेट् । नयते अनयिष्ट । नेये
363133:नर्द्द¦ शब्दे अक० गतौ सक० भ्वा० पर० सेट् । नर्द्दति अन-
363154:नर्ब¦ गतौ भ्वा० पर० सक० सेट् । नर्बति अनर्वीत् ननर्ब ।
365495:नस¦ गतौ भ्वा० आत्म० सक० सेट् वेदनिघण्टुः । नसते अन-
365501:नस¦ व्याप्तौ भ्वा० पर० सक० सेट् निघण्टुः नशदित्यत्र
367744:नाथ¦ दवे (उपतापे) प० आशिषि आत्म० ऐश्येऽर्थने च पर०
367861:नाध¦ नाथार्थे भ्वा० आ० सक० सेट् । नाधते अनाधिष्ट ननाधे
375890:निश्वाससंहिता¦ शिवप्रणीते पाशुपते शास्त्रभेदे “एव०
376221:निष्क¦ माने चु० आत्म० सक० सेट् । १ निष्कयते अनिनिष्कत ।
378488:नुड¦ बधे तु० कु० पर० सक० सेट् । नुडति अनुडीत् । नुनोड अणोपदेशत्वात् न णत्यं प्रनुडति ।
378526:नृ¦ नये भ्वा० प० अक० अनिट् । नरति अनार्षीत् मनार
378578:नृत¦ नर्त्तने दिवा० प० अक० सेट् । नृत्यति अनर्त्तीत् न-
379152:नॄ¦ नीतौ क्र्यादि० प्वादि० पर० सक० सेट् । नृणाति अना-
379158:नॄ¦ नये भ्वा० पर० सक० सेट् । नरति अनारीत् । घटा० णिच् नरयति । न णत्वम् ।
379436:नेद¦ गतौ भ्रा० प० सक० सेट् । गतिकर्मसु निघण्टुः ।
380415:न्यङ्क्वादि¦ कुत्वनिमित्ते शब्दगणभेदे सच पा० ग० सू० उक्तो यथा
382270:पक्ष¦ परिग्रहे अद० चु० उभ० सक० सेट् । पक्षयति ते अपपक्षत् त ।
382273:पक्ष¦ परिग्रहे चु० उभ० सक० सेट् अयं भ्यादिश्च पर०
382696:पच¦ पाके भ्वा० उभ० सक० अनिट् । पचति ते । अपाक्षीत् अपक्त
382708:पच¦ व्यक्तीकारे भ्वा० आत्म० अनिट् । पचते अपक्त पेचे ।
382711:पच¦ विस्तारे चु० उ० सक० सेट् इदित् । पञ्चयति ते अप-
382798:पज¦ आवरणे भ्वा० पर० सक० सेट् इदित् । पञ्जति अपञ्जीत् पपञ्ज ।
384402:पञ्चावट¦ वरस्कटे बालोपवीते हारा० ।
384535:पट¦ गतौ भ्वा० पर० सक० सेट् । पटति । अपाटीत् अपटीत् ।
384539:पट¦ दीप्तौ चु० उभ० अक० सेट् । पाटयति ते अपीपटत् त ।
384543:पट¦ वेष्टने अद० चु० उभ० सक० सेट् । पटयति ते अपपटत् त
384875:पठ¦ लिखिताक्षरवाचने भ्वा० पर० सक० सेट् । पठति अपाठीत्
384891:पड¦ गतौ भ्वा० आ० सक० सेट् इदित् । पण्डते अपण्डिष्ट
384907:पण¦ व्यवहारे (क्रयविक्रयादौ)स्तुतौ च भ्वा० आ० सक० सेट् ।
384957:पण(न)स्य¦ अर्चने निघ० भ्वा० पर० सेट् । पण(न)स्यति
385099:पत¦ गतौ अद० चु० उम० सक०, ऐश्ये अक० सेट् । पत-
385103:पत¦ ऐश्ये दि० आ० अक० सेट् । पत्यते अपतिष्ट । पेते
385106:पत¦ गतौ भ्वा० पर० सक०, ऐश्ये अक० ज्वला० सेट् । पत-
386837:पथ¦ गतौ भ्वा० पर० सक० सेट् । पथति एदित् अपथीत् ।
386841:पथ¦ गतौ वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् । पन्थ-
386941:पद¦ स्थैर्ये भ्वा० पर० सक० सेट् । पदति अपादीत् अपदीत् अपादीत् । पपाद पेदतुः ।
386944:पद¦ गतौ दि० आ० सक० अनिट् । पद्यते अपादि पेदे पन्नः
386960:पद¦ गतौ अद० चु० आत्म० सक० सेट् । पदयते अपपदत ।
387699:पन¦ स्तुतौ भ्वा० आत्म० सक० सेट स्वार्थे आय वा तत्र आत्म० ।
387831:पम्पस्¦ दुःखे कृच्छ्रीभावे कण्ड्वा० प० अक० सेट् । पम्पस्यति
387841:पम्ब¦ गतौ भ्वा० प० सक० सेट् । पम्बति अपम्बीत् पपम्ब ।
387844:पय¦ गतौ भ्वा० आत्म० सक० सेट् । पयते अपयिष्ठ ।
387866:पयस्य¦ प्रसृतौ (परिमाणविशेषे) कण्ड्वा० अक० सेट् । पयस्यति
391091:पर्ण¦ हरितीकरणे अ० चु० उभ० सक० सेट् । पर्णयति--ते अप
391556:पर्द्द¦ अपानवायुक्रियायां भ्वा० आत्म० अक० सेट् । पर्द्दते अपर्द्दिष्ट पपर्द्दे ।
391563:पर्प¦ गतौ स्वा पर० सक० सेट् । पर्पति अपपीत् पपर्प ।
391608:पर्ब¦ गतौ भ्वा० पर० स सेट् । पर्तति अपर्वीत् पपर्ब ।
391884:पर्व¦ पूर्त्तौ भ्वा० पर० सक० सेट् । पर्वति अपर्वीत् । पपर्व ।
392171:पर्ष¦ स्नेहे भ्वा० आत्म० सक० सेट् । पर्षते अपर्षिष्ठ पप
392186:पल¦ गतौ भ्वा० पर सक० सेट् । पलति अपालीत् पपाल
392191:पल¦ रक्षणे चुरा० उभ० सक० सेट् । पालयति ते अपीपलत्-
392466:पल्युल¦ छेदने पूतौ च अद० चुरा० उभ० सक० सेट् । पल्युलयति ते अषपल्युलत् त ।
392469:पल्यूल¦ छेदने पवित्रताकरणे च अद० चुरा० उभ० सक० सेट् ।
392473:पल्ल¦ गतौ भ्वा० पर० सक० सेट् । पल्लति अपल्लीत् अपल्ल ।
392812:पश(ष--स)¦ बाधे विहतौ भ्वा० उभ०० सक० सेट् । पश(ष)-
392823:पश(ष--स)¦ बन्धे चुरा० उभ० सक० सेट् । पाश(ष)सयति ते
393383:पस¦ नाशने चु० उभ० सक० सेट् इदित् । पंसयति ते अपपंसत् त
393410:पा¦ पाने भ्वा० पर० सक० अनिट् । शिति पिवादेशः पिवति
393416:पा¦ रक्षणे अदा० पर० सक० सेट् । पाति अपासीत् पपौ ।
396348:पार¦ कर्मसमाप्तौ अद० चु० उभ० सक० सेट् । पारयति ते अप-
397373:पाल¦ रक्षणे चु० उभ० सक० सेट् । पालयति ते अपीपलत् त ।
397474:पालीवत¦ काण्डरोप्ये वृक्षभेदे वृ० सं० ५४ अ० ।
397831:पि¦ गतौ तु० सक० पर० अनिट् । पियति । अपैषीत् । पिपाय ।
397992:पिच्च¦ छेदे चु० उभ० सक० सेट् । पिच्चयति ते अपिपिच्चत् त ।
398008:पिच्छ¦ बाधे तु० पर० सक० सेट । पिच्छति अपिच्छीत् पिपिच्छ
398060:पिज¦ दीप्तौ वासे बले (सामर्थ्ये) च अक० हिंसायां दाने च
398123:पिट¦ संहतौ ध्वनौ च भ्वा० पर० अक० सेट् । पेटति अपेटीत् पिपेट ।
398179:पिट्ट¦ कुटनभेदे (पेटा) कुट्टनेनाधःप्रवेशने चु० उभ० सक० सेट् ।
398187:पिठ¦ क्लेशे अक० वधे सक० भ्वा० पर० सेट् । पेठति अपेठीत् पिपेठ ।
398200:पिड¦ राशीकरणे भ्वा० आत्म० सक० सेट् इदित् । पिण्डते
399359:पिव¦ सेचने भ्वा० पर० सक० सेट् इदित् । पिन्वति अपिन्वीत् ।
399363:पिश¦ अवयये समूहस्यांशभावे अक० दीपनायां सक० तुदा०
399445:पिष¦ चूर्णने रु० पर० सक० अनिढ् । पिनष्टि ऌदित् अपिषत्
399537:पिस¦ गतौ भ्वा० पर० सक० सेट् । पेसति अपेसीत् पिपेस ऋदित् अपिपेसत्--त ।
399540:पिस¦ दीप्तौ वा चु० उभ० पक्षे भ्वा० पर० अक० सेट् इदित् ।
399556:पी¦ पागे दि० सक० आत्म० अनिट् । पीयते अपेष्ट । ल्यप्
399962:पीड¦ बधे विलोडने च चु० उभ० सक० सेट् । पीडयति ते ऋदित्
400268:पीपर¦ याच्ञायां भ्वा० सक० पर० सेट् । पीपरति निघण्ठुः ।
400274:पीय¦ प्रीणने सौ० पर० सक० सेट् । पीयति अपीयीत् पि-
400303:पील¦ रोधे भ्वा० पर० सक० सेट् । पोलति अपीलीत् पिपील ।
400362:पीव¦ स्थौल्ये भ्वा० पर० अक० सेट् । पीवति अपीवीत् पिपीव ।
400458:पुंस¦ मर्दे चु० उभ० सक० सेट् । पुंसयति ते अपुपुंसत् त ।
400645:पुच्छ¦ प्रसादे भ्वा० पर० अक० सेट् । पुच्छति अपुच्छीत् पुपुच्छ
400693:पुट¦ दीप्तौ अक० चूर्णने सक० चुरा० उभ० सट् । पोटयति--ते पुषोट ।
400696:पुट¦ श्लेषे तु० कु० पर० सक० सेट् । पुटात अपुटीत् पुपोट ।
400699:पुट¦ संसर्गे अद० चु० उभ० सक० सेट् । पुटयति ते अपुपुटत् त ।
400814:पुट्ट¦ अनादरे चु० उभ० सक० सेट् । पुट्टयति--ते अपुपुट्टत्--त ।
400817:पुड¦ मर्दने भ्वा० पर० सक० सेट् इदित् । पुण्डति अपुण्डीत् ।
400820:पुण¦ धर्माचरणे तु० पर० सक० सेट् । पुणति अपोणीत् पुपोण ।
401300:पुत्त¦ गतौ सौ० भ्वा० पर० सक० सेट् । पुत्तति अपुत्तीत् पुपुत्त ।
401746:पुथ¦ हिंसे दि० पर० सक० सेट् । पुथ्यति अपोथीत् । पुपोथ ।
401749:पुथ¦ वधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित् । पुन्थति अ
401753:पुथ¦ दीप्तौ चु० उम० सक० सेट् । पोथयति ते अपूपुथत्--त ।
402016:पुर¦ अग्रगतौ तु० पर० सक० सेट् । पुरति अपोरीत् ।
402485:पुराण¦ आख्याने कण्ड्वादेराकृतिगणत्वात् यक् पर० सक०
403645:पुर्व¦ निवासे भ्वा० प० सक० सेट् । पूर्वति अपूर्वीत् ओष्ठ्योपधोऽयमित्यन्ये
403648:पुर्व¦ पूर्वणे भ्वा० प० सक० सेट । पूर्वति अपूर्वीत् अन्तःस्थो-
403652:पुल¦ महत्त्वे भ्वा० प० सक० सेट् । पोलति ते अपोलीत् ।
403656:पुल¦ उद्धृतौ चु० उभ० सक० सेट् । पोलयति ते अपूपुलत् त
403765:पुष¦ पुष्टौ दिवा० पर० अक० अनिट् । पुष्यति ऌदित् अपुषत्
403771:पुष¦ पुष्टौ अक० पोषणे सक० क्य्रा० प० सेट् । पुष्णाति अपोषीत्
403774:पुष¦ पुष्टौ भ्वा० पर० अक० सेट् । पोषति अपोषीत् ।
403777:पुष¦ धृतौ चु० उभ० सक० सेट् । पोषयति ते अपूपुषत् त ।
404048:पुष्प¦ विकाशे दि० पर० अक० सेट् । पुष्प्यति अपुष्पीत् । पुपुष्प
404875:पुस¦ मर्द्दे व्यूसे हानौ च चुरा० उभ० सक० सेट् । पोसयति
404879:पुस्त¦ बन्धे अनादरे च चु० उभ० सक० सेट् । पुस्तयति ते अपुपुस्तत् त ।
404946:पू¦ शोधे दि० आत्म० सक० सेट् । पूयते अपविष्ट । पुपुवे पूत ।
404949:पू¦ शोधे भ्वा० आ० सक० सेट् । पवते अपविष्ट । पुपुवे पूत०
404953:पू¦ शोधे क्य्रादि० प्वा० उभ० सक० सेट् । पुनाति पुनीते अपावीत्
404981:पूज¦ पूजने चु० उभ० सक० सेट् । पूजयति ते अपूपुजत् त ।
405088:पूण¦ राशीकरणे चु० उभ० सक० सेट् । पूणयति ते अपूपुणत् त
405188:पूतिकेश्वरतीर्थ¦ तीर्थभेदे शिवपु० ।
405299:पूय¦ दुर्गन्धे अक० भेदने विशरणे च सक० दिवा० आत्म० सेट् ।
405338:पूर¦ पूर्त्तौ प्रीणने च दिवा० आत्म० सक० सेट् । पूर्य्यते अपूरि-
405342:पूर¦ पूर्त्तौ प्रीणने चु० उभ० सक० सेट् । पूरयति अपूपुरत् त । पूरितः ।
405540:पूर्णकोशा¦ ओमधिभेदे वृ० स० ४८४० ।
406142:पूर्धि¦ याच्ञायां भ्वा० प० सक० सेट् निघण्टुः । पूर्धयति अपूर्धायीत् ।
406145:पूर्व¦ निमन्त्रणे सक० निवासे अक० चु० उभ० सेट् । पूर्बयति
406152:पूर्व¦ निवासे अक० निमन्त्रणे सक० भ्वा० प० सेट । अन्त्य-
406781:पूल¦ संहतौ (राशीकरणे) वा चु० उभ० पक्षे भ्वा० पर० सक०
406806:पूष¦ वृद्धौ अक० भ्वा० पर० सेट् । पूषति अपूषीत् । पुपूष ।
406854:पृ¦ व्यापारे तु० आत्म० अक० अनिट् प्रायेणायम् व्याङ्पूर्वः ।
406859:पृ¦ प्रीतौ अक० प्रीणने सक० स्वा० षर० अनिट् । पृणोति अपार्षीत् । पपार ।
406862:पृ¦ पालने पूरणे च जुहो० पर० सक० अनिट् वा दीर्धे सेट् ।
406867:पृ¦ पर्त्तौ चु० उभ० सक० सेट् । पारयति ते--अपीपरत्--त ।
406891:पृच¦ सम्पर्के अदा० आत्म० अक० सेट् । पृक्ते अपर्चिष्ट । पपुचे ईदित् । पृक्णः ।
406894:पृच¦ संयमने सक० सम्पर्के अक० चु० उभ० पक्षे भ्वा० पर० सेट् ।
406909:पृड¦ हर्षे तु० पर० अक० सेट् । पृडति । अपर्डिष्ट पपृडे ।
406912:पृण¦ तर्पणे तु० पर० सक० सेट । पृणति अपर्णीत् । पपर्ण ।
406939:पृथ¦ प्रक्षेपे चुरा० उभ० सक० सेट् । पार्थयति--ते अपीपृथत् त
407352:पृष¦ सेके भ्वा० आ० सक० सेट् । पर्षते अपर्षिष्ट । पपृषे ।
407625:पॄ¦ पालने पूर्त्तौ च क्य्रा० भ्वा० पर० सक० सेट् श्नाप्रत्यये परे
407630:पृ¦ पूर्त्तौ च्र० उम० सक० सेट् । पारयति-ते अपीपरत् त ।
407676:पेण¦ गतौ पेषे च सक० श्लेषे अक० भ्वा० पर० सेट् । पेणति
407724:पेल¦ कम्पे अक० गतौ सक० भ्वा० पर० सेट् । पेलति अपेलीत् ।
407740:पेव¦ सेवने भ्वा० सक० आत्म० सेट् । पेवते अषेविष्ट । ऋदित्
407783:पेष¦ सेवने निश्चये च भ्वा० आ० सक० सेट् । पेषते अषेषिष्ट
407802:पेस¦ गतौ भ्वा० पर० सक० सेट् । पेसति अषेसीत् पिषेसे ।
407812:पै¦ शोषे भ्वा० पर० सक० अनिट् । पायति अपासीत् पपौ ।
408515:प्याय¦ वृद्धौ भ्वा० आ० अक० सेट् । प्यायते, अप्यायि--अप्यायिष्ट
408526:प्युष¦ उत्सर्गे चु० उभ० सक० सेट् । प्योषयति ते । अपुप्युषत् त-
408529:प्युष¦ विभागे दाहे च दि० पर० सक० सेट् । प्युष्यते इरित्
408533:प्युस¦ विभागे दिवा० पर० सक० सेट् । प्युस्यते इरित् अप्युसत् अप्योसीत् पुष्योस ।
408536:प्यै¦ वृद्धौ भ्वा० आ० अक० अनिट् । प्यायते अप्यास्त ।
409377:प्रच्छ¦ जिज्ञासायां तु० पर० द्विक० अनिट् । पृच्छति अप्राक्षीत् ।
411165:प्रतिर¦ जठरे चिरकालावस्थाने ऋ० ८ । ४८ । १० ।
411806:प्रतिसाम¦ वीप्सायाम् अव्ययी० अच् समा० । प्रत्ये कसामनि
413070:प्रथ¦ ख्यातौ भ्वा० आ० अक० सेट् । प्रथते अप्रयिष्ट घाटा० णिच्
413074:प्रथ¦ ख्यातौ अक० विक्षेएपे सक० चुरा० उभ० सेट् घटा० । प्रथयतिते अपप्रशत् त ।
413808:प्रभातीर्थ¦ तीर्थभेदे शिवपु० ।
414353:प्रमुचु¦ ऋषिभेदे भा० अनु० १५० अ० ।
415911:प्रस¦ प्रसवे ततौ च सक० दिबा० आ० सेट् । प्रस्यते अप्रसिष्ट ।
416827:प्रा¦ पूर्त्तौ अदा० प० सक० अनिट् । प्राति अप्रालीत् पप्रौ
417148:प्राचीनयोगिनीपुत्र¦ यजुर्वेदवंश्यस्थे ऋषिभेदे शत० ब्रा०
419755:प्री¦ तर्पणे भ्वा० उभ० सक० अनिट् । प्रयति ते अप्तैपीत् अप्रैष्ट
419760:प्री¦ प्रीतौ कान्तौ (इच्छायाम्) सक० दिवा० आत्म० अनिट् ।
419764:प्री¦ तर्पणे सक० कान्तौ तृप्तौ अक० क्र्या० उभ० अनिट् । प्री-
419769:प्री¦ तर्पणे सक० चु० उभ० अनिट् । प्राययति ते अपिप्रयत्--ते । अबापि नुक् प्रीणयतीत्येके ।
419828:प्रु¦ सर्पणे म्बा० आत्म० सक० अनिट् । प्रवते अप्रोष्ट पुप्रुवे ।
419831:प्रुट¦ मर्दने भ्वा० पर० सक० सेट् । प्रोटति अप्रोटीत् पुप्रोट ।
419835:प्रुष¦ भस्मीकरणे भ्वा० पर० सक० सेट् । प्रोषति अप्रोषीत्
419839:प्रुष¦ सेके पूर्त्तौ च सक० स्नेहे अक० क्र्या० पर० सेट् । प्रु-
419883:प्रेङ्खोल¦ दोलने अद० चुरा० उभ० सक० सेट् । प्रोङ्खोलयति ते
420565:प्रेष¦ गतौ भ्वा० पर० सक० सेट् । प्रेषति अप्रेषीत् । ऋदित्
420700:प्रोथ¦ परिपूर्णतायाम् सामर्थ्ये च भ्वा० उभ० अक० मेट् । प्रो-
420770:प्रौढमनोरमा¦ प्रौढानां प्रगल्भानां मनोरमयति रम०
420785:प्लक्ष¦ भक्षणे भ्वा० उभ० सक० सेट् । प्लक्षति ते अप्लक्षीत् अप्ल-
420949:प्लिह¦ गतौ भ्वा० पर० सक० सेट् । प्लेहति अप्लेहीत् पिप्लेह ।
420978:प्ली¦ गतौ क्र्या० पर० सक० अनिट् । प्लीनाति अप्लैषीत् ।
420998:प्लु¦ सर्पणे उत्प्लुत्य गतौ च भ्वा० आत्म० सक० अनिट् । प्लवते
421128:प्लुष¦ दाहे भ्वा० पर० सक० सेट् । प्लोषति अप्लोषीत् । पुप्लोष
421132:प्लुष¦ दाहे दिवा० पर० सक० सेट् । प्लुष्यति ऌदित् अप्लुषत् ।
421136:प्लुष¦ सेके पूर्त्तौ च सक० स्नेहे अक० क्र्या० पर० सेट् ।
421149:प्लुस¦ दाहे विभागे च दिवा० पर० सक० सेट् । प्लुस्यति इरित्
421156:प्लेव¦ सेवने भ्वा० आत्म० सक० सेट् । प्लेवते अप्लेविष्ट । पिप्लेवे
421171:प्सा¦ भक्षणे अदा० पर० सक० अनिट् । प्साति अप्सासीत् ।
421425:फक्क¦ असदाचारे मन्दगतौ च भ्वा० पर० अक० सेट् । फक्कति
421470:फण¦ अनायासेनोत्पत्तौ भ्वा० पर० सक० सेट् फणति अफा-
421474:फण¦ गतौ भ्वा० पर० सक० सेट् । फणति अफाणीत् अफणीत्
421593:फर्ब¦ गतौ भ्वा० पर० सक० सेट् । फर्बति अफर्बीत पफर्ब ।
421602:फल¦ भेदने म्बा० पर० सक सेट् । फलति अफालीत् पफाल
421608:फल¦ निष्पत्तौ भ्वा० पर० अक० सेट् । फलति अफालीत् ।
421612:फल¦ गतौ भ्वा० पर० सक० सेट् । फलति अफालीत् । ज्वला०
422039:फल्गुलुका¦ बायुकाणस्थे देशभेदे वृ० सं० १४ अ० ।
422223:फुल्ल¦ विकाशे भ्वा० पर० अक० सेट् । फिल्लति अफुल्लीत् पुफुल्ल ।
422308:फेल¦ गतौ भ्वा० पर० सक० सेट् । फेलति अफेलत् पिफेल ।
422366:बठ¦ वृद्धौ सामर्थ्ये च भ्वा० पर० सक० सेट् । बठति अबठीत्
422392:बण¦ शब्दे भ्वा० पर० सक० सेट् । बणति अबाणीत्--अबणीत् बेणतुः
422424:बद¦ स्थैर्य्ये निश्चलभबले भ्वा० पर० सक० सेट् । बदति
422428:बद¦ भाषणे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । वादयति
422554:बध¦ संयमने चु० उ० सक० सेट् । बाधयति--ते अबीबधत्--त ।
422557:बध¦ निन्दायां बन्धने च भ्वादि० आत्म० सक० सेट् । बीभत्सते
422626:बन¦ याचने तना० आत्म० द्विक० सेट् । बनुते अबनिष्ठ । बेने
422630:बन्ध¦ बन्धने क्य्रा० पर० सक० अनिट् । बध्नाति अभान्त् सीत् बबन्ध बध्यते ।
422642:बन्ध¦ संयमगे चुराः० उभ० सक० सेट् । बन्धयति ते अबबन्धत् त
422786:बम्ब¦ नतौ भ्वा० पर० सक० सेट् । बम्बति अबम्बीत् बबम्ब ।
422807:बर्ब¦ गतौ भ्वा० पर० सक० सेट् । बर्बति अबर्बीत् बबर्ब ।
422820:बर्ह¦ दाने बधे स्तृतौ बाचि च भ्वा० आ० सक० सेट् । बर्हते
422890:बल¦ दाने बधे निरूपणे च भ्वा० उभ० सक० सेट् । बलति--ते
422894:बल¦ जीवने चु० उभ० अक० सेट् । मित् घटा० । बलयति--ते अबीबलत् त ।
422897:बल¦ निरूपणे चु० आत्म० सक० सेट् । बालयते अबीबलत ।
423355:बल्ह¦ स्तृतौ दाने, यधे, च सक० याचने द्विक० भ्वा० आत्म०
423373:ब(व)ह¦ वृद्धौ भ्वा० आत्म० अक० सेट् इदित् । बं(व)हते
423915:बाध¦ विहतौ भ्वादि० आत्म० सक० सेट् । बाधते अबालिष्ट ।
424339:बा(वा)ह¦ प्रयत्ने भ्वादि० आत्म० अक० सेट् । बा(वा)हते
424508:बि(वि)ट¦ आक्रोशे भ्वा० पर० सक० सेट् । बे(वे)टति अबे(वे)टीत्
424518:बिद¦ अवयवे भ्वा० पर० सक० सेट् इदिद् । बिन्दति अबिन्दीत्
424595:बिल¦ भेदने वा चुरा० उभ० पक्षे तु० पर० सक० सेट् । बेलयति
424805:बिस¦ क्षेपे दि० पर० सक० सेठ् । बिस्यति । इरित् अबिसत् अबेसीत् बिबेस ।
424913:बुट¦ हिसायां चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् । बोटयति
424917:बुड¦ त्यागे संवरणे च तु० कुट्० सक० सेट् । बुडति अबुडीत् बुबोड
424924:बुद¦ निशामने (आलोचने) भ्वा० उ० सक० सेट् । बोदति ते । इरित् अबुदत्--अबोदोत् अबोदिष्ट । उदित्क्त्वा वेट् ।
425515:बुध¦ ज्ञापने भ्वा० प० सक० अनिट् । बोधति अभौत्सीत्
425519:बुध¦ ज्ञाने भ्वा० उभ० सक० सेट् । बोधति ते । इरित अबुधत्०
425524:बुध¦ ज्ञाने दि० आ० सक० अनिट् । बुध्यते अबोधि अबोधिष्ट ।
425687:बुन्ध¦ निशामने भ्व० उभ० सक० सेट् । बुन्धति ते इरित्
425692:बुन्ध¦ बन्धे चु० उभ० सक० सेट् । बुन्धयति ते अबुवुन्धत् त ।
425712:बुल¦ मज्जने चु० उभ० अक० सेट् । बोकयति ते अबुबुसत् ।
425730:बुस¦ उत्सर्गे दि० पर० सक० सेत् । बुस्यति । इरित् अबुसत् अबोसीत् बुबीस
425733:बुस्त¦ आदरे अतादरे च चु० उभ० सक० सेट् । बुस्तयति ते
425753:बृ(वृ)ह¦ वृद्धौ भ्वादि० पर० अक० सेट् ब(व)र्हति अब(व)-
426094:बॄ¦ वृत्यां भृतौ च क्य्रा० प्वा० पर० सक० सेट् । बृ(वॄ)णाति अवा-
426107:बे(वे)ह¦ प्रयत्ने भ्वा० आत्म० सक० सेट् । बे(वे)हते
426266:ब्य(व्य)ध¦ ताडने दिवा० पर० सक० अनिट् बि(वि)व्यति
426271:ब्युष¦ उत्सर्गे विभागे च चु० उभ० सक० सेट् । व्याषयति--ते अबुव्युषत् त ।
426274:ब्र(व्र)ण¦ शब्दे भ्वा० पर० अक० सेट् । (ब्र)व्रणति । अब्र(ब्र)-
426578:ब्र(व्र)ह्मदत्त¦ इक्षाकुवंश्ये नृपभेदे २ त० । २ हिरण्यगर्भेण
428581:ब्रू¦ कथने अदा० उभ० द्विक० सेट् । ब्रवीति आह ब्रूते । अवा-
429700:भक्ष¦ अदने चु० उभ० सक० सेट् । भक्षयति--ते अबभक्षत्--त
430176:भज¦ भागे पृथक्करणे सेवायाञ्च भ्वा० उभ० सक० अनिट् ।
430180:भज¦ पाके दाने च चु० उ० सक० सेट् । भाजयति--ते अबीभजत्त
430183:भज¦ दीप्तौ चु० उभ० सक० सेट् इदित् । भाजयति--ते अबीभजत्--त
430216:भट¦ भृतौ कर्ममूल्यग्रहणे भ्वा० पर० सक० मेट् भटति । अभा
430222:भट¦ भाषणे भ्वा० पर० सक० सेट् । भटति अभा(भ)टीत् ।
430309:भड¦ परिमाषणे भ्वा० आ० सक० सेट् इदित् । भण्डते अभण्डिष्ट बमण्डे ।
430312:भड¦ कल्याणभाषणे चु० उ० सक० सेट् इदित् । भण्डयति--ते
430328:भण¦ कथने भ्वा० पर० द्विक० सेट् । भणति । अभाणीत्--अभ-
430400:भद¦ शुभकथने प्रीतौ च भ्वा० आ० अक० सेट् इदित् ।
430404:भद¦ कल्याणकरणे चु० उ० अक० सेट् इदित् । भन्दयति--ते अबभन्दत्--त ।
430930:भन¦ अर्चने भ्वा० प० सक० सेट् निघण्टुः । भनति अभा(भ)नीत बभान ।
430933:भन्द¦ अर्चने दीप्तौ च भ्वा० आ० सक० सेट् निघण्टुः ।
431284:भर्त्स¦ अधिक्षेपे चुरा० उभ० सक० सेट् । भर्त्सयति ते अबभर्त्सत् त ।
431296:भर्भ¦ हिंसायां भ्वा० पर० सक० सेट् । भर्भति अभर्भीत् ।
431309:भर्व¦ हिंसायां भ्वा० पर० सक० सेट् । भर्वति अभर्वीत । भोजने
431313:भल¦ बधे दाने निरूपणे च भ्वा० आ० सक० सेट् । भलते अभलिष्ट बभले ।
431316:भल¦ निरूपणे चु० आ० सक० सेट् । भालयते अबोभलत ।
431329:भल्ल¦ दाने बधे निरूपणे च भ्वा० प० सक० सेट् । भल्लति अभल्लीत् ।
431646:भष¦ कुक्कुरशब्दे भ्वा० पर० सक० सेट् । भषति अभषीत्--अभाषीत्
431659:भस¦ दीप्तौ अक० भर्त्सने सक० जु० पर० सेट् । बभस्ति । अभा-
431663:भस¦ भक्षणे प० सक० सेट् निघण्टुः । भसति अभा(भ)सीत् बभास ।
431797:भा¦ दीप्तौ अदा० पर० अक० अनिट् । भाति अभासीत् बभौ ।
432202:भाम¦ क्रोधे भ्वा० आत्म० अक० सेट् । भामते अभामिष्ट बभामे ।
433632:भास¦ दीप्तौ भ्वा० आत्म० सेक० सेट् । भासते अभासिष्ट । चङि
433745:भिक्ष¦ लोभे लाभायोक्तौ सक० याचने द्विक० क्लेशे अक०
433903:भिद¦ द्विधाकरणे विशेषकरणे च रुधा० उभ० सक० अनिटू ।
433908:भिद¦ अंशकरणे भ्वा० पर० सक० सेट् इदित् । भिन्दति अभिन्दीत्
434053:भिल¦ भेदने वा चु० उ० पक्षे तु० पर० सक० सेट् । भेलयति--ते
434080:भिष¦ रोगप्रतीकारे सौ० पर० सक० सेट् । भेषति अभेषीत् ।
434095:भिषज्¦ चिकित्सायां कण्ड्वा० ष० सक० सेट् । भिषज्यति अभि-
434121:भी¦ भवे जु० पर० अक० अनिट् । विभेति अभैषीत् बिभयामब०
434126:भी¦ भये अक० भरणे सक० क्य्रादि० वा वा० पर० अनिट
434452:भुज¦ भोटने तु० प० सक० अनिट । भुजति अभौक्षीत् । क्त
434456:भुज¦ भक्षणे भोगे च आ० पालने पर० सक० रुधा० अनिट् ।
434631:भुड¦ भरणे करणे च भ्वा० आ० सक० सेट् इदित् । भुण्डते
434644:भुरज¦ प्राप्तौ भ्वा० आ० सक० सेट् । भुरजते “मुरजन्त पद्धाः”
434666:भुर्व¦ अदने भ्वा० सक० सेट् । भूर्वति अभूर्वीत् “भुर्वतिरत्तिकर्मा”
434782:भू¦ प्राप्तौ चु० आ० सक० सेट् । भावयत अबीभवत ।
434785:भू¦ प्राप्तौ भ्वा० उ० सक० सेट् । भवति--ते अभूत् अभविष्ट ।
434788:भू¦ शुद्धौ अक० चिन्तने मिश्रणे च सक० चुरा० उभ० सेट् ।
434792:भू¦ सत्तायां भ्वा० पर० अक० सेट् । भवति अभूत् बभूव । “भवते
436417:भूष¦ मण्डने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
436514:भृ¦ भरणे भ्वा० उभ० सक० अनिट् । भरति--ते अभार्षीत् बभार बभ्रे ।
436517:भृ¦ धारणे पोषणे च जु० उभ० सक० अनिट् । बिभर्त्ति बिभृते
436720:भृज¦ भर्जने (भाजा) पाकभेदे भ्वा० आत्म० सक० सेट् । भर्जते
436728:भृणीय¦ क्रोधे भा० आत्म० सक० सेट् निघण्टुः । भृणीयते ।
437066:भृश¦ अधःपतने दि० पर० अक० सेट् । भृश्यति इरित् अभृशत्
437105:भॄ¦ भर्जने भर्त्सने भरणे च क्य्रादि० प्वा० पर० सक० सेट् । भृ-
437231:भेष¦ भये भ्वा० उभ० अक० सेट् । भेषति ते अभेषीत् अभेषिष्ट ।
437892:भ्यस¦ भये भ्वा० आ० अक० सेट् । भ्यसते अभ्यसिष्ट ।
437914:भ्र(भ्ल)क्ष¦ अदने भ्वा० उ० सक० सेट् वा रस्य लः धातुपाठः ।
437924:भ्रण¦ शब्दे भ्वा० पर० सक० सेट् । भ्रणति अभ्राणीत् अभ्रणीत्
437928:भ्रन्श¦ अधःपतने दिवा० अक० सेट् । भ्रश्यति इरित् अभ्रशत् अभ्रंशीत् भ्रश्यत ।
437931:भ्रन्श¦ अधःपाते अक० सेट् । भ्रंशति ऋदित् अभ्रशत् ।
437938:भ्रम¦ चलने भ्वा० पर० अक० सेट् । भ्रमति कौटिल्ये इरित् ।
437942:भ्रम¦ चलने दिवा० पर० सक० सेट् शमा० । भ्राम्यति अभ्रमीत् ।
438041:भ्रश¦ अधःपतने दि० पर० सक० सेट् । भ्रश्यति अभ्राशीत्
438054:भ्रस्ज¦ पाके तु० उ० सक० अनिट् । भृज्जति आर्द्धधातुके
438059:भ्राज¦ दीप्तौ भ्वा० आत्म० अक० सेट् । भ्राजते अभ्राजिष्टं फणा०
438207:भ्राशं¦ भासे भ्वा० आ० अक० सेट् । भ्राशते भ्राश्यते अभ्राशिष्ट ।
438224:भ्रास¦ दीप्तौ दिवा० आ० अक० सेट् । भ्रास्यते अभ्रासिष्ट ।
438227:भ्रास¦ दीप्तौ भ्वा० आ० अक० सेट् । भ्रास्यते अभ्रासिष्ट कणा०
438231:भ्री¦ भवे अक० भरणे सक० क्य्रा० वा प्त्वा० पर० अनिट् ।
438235:भ्रुड¦ संवरणे सक० संघाते अक० तु० कु० पर० सेट् । भ्रु-
438250:भ्रूण¦ आशायां विशङ्कायाञ्च चु० आत्म० सक० सेट् । भ्रूणयते
438279:भ्रेज¦ भासे भ्वा० आत्म० अस० सेट् । भ्रेजते अम्रेजिष्ट । ऋदित्
438284:भ्रे(भ्ले)ष¦ पतने चलने च अक० भ्वा० उभ० सेट् । भ्रे(भ्ले)षति
438298:भ्लक्ष¦ भक्षणे भ्वा० उभ० सक० सेट् । भ्लक्षति ते अभ्लक्षीत्
438302:भ्लाश¦ दीप्तौ वा दिवा० पक्षे भ्वा० आ० अक० सेट् । भ्लाश्यते
438339:मक¦ भूषणे गतौ च भ्वा० आ० सक० सेट् इदित् । मङ्कते अमङ्किष्ट ममङ्के ।
438449:मक्क¦ गतौ भ्वा० आ० सक० सेट् । मक्कते अमक्किष्ट ममक्के ।
438466:मक्ष¦ रोधे संघाते च भ्वा० पर० अक० सेट् । मक्षति अमक्षीत् ।
438488:मख¦ सर्पणे भ्वा० पर० सक० सेट् । मखति अमाखीत् अमखीत्
438492:मख¦ सर्पणे भ्वा० पर० सक० सेट् इदित् । मङ्खति अमङ्खीत् मङ्ख्यते ।
438517:मग¦ सर्पणे भ्वा० पर० सक० सेट् इदित् । मङ्गति अमङ्गीत् ।
438544:मगध्य¦ परिवेष्टने कण्ड्वा० प० सक० सेट् । मगध्यति अमग-
438562:मघ¦ कैतवे द्यूतक्रीडादौ अक० गतौ निन्दायां आरम्भे च
438566:मघ¦ भूषणे भ्वा० पर० सक० सेट् इदित् । मङ्घति अमङ्घीत् ।
438747:मच¦ दम्भे शाठ्ये च अक० भ्वा० आ० सेट् । मचते अमचिष्ट मेचे ।
438750:मच¦ उच्चताकरणे धारणे पूजायां च सक० दीप्तौ अक० भ्वा०
438935:मट¦ सादे भ्वा० प० सक० सेट् । मटति अमटीत् अमाटीत् मेटतुः
438945:मठ¦ वासे अक० मर्दने सक० भ्वा० पर० सेट् । मठति अमठीतमाठीत् मेठतुः ।
438948:मठ¦ आध्याने आ० सक० सेट् इदित् । मण्ठते अमण्ठिष्ट ।
438962:मड¦ मोदे चु० उभ० अक० सेट् इदित् । भण्डयति--ते अमम-
438966:मड¦ भूषणे चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् । मण्ड-
438987:मण¦ अव्यक्तशब्दे भ्वा० प० अक० सेट् । मणति अमाणीत् अभणीत् मेणतुः ।
439580:मत्र¦ गुप्तभाषणे चु० आ० सक० सेट् इदित् । मन्त्रयते अममन्त्रत ।
439905:मथ¦ विलोडने भ्वा० पर० सक० सेट् । मथति पदित् अमथीत्
439909:मथ¦ बधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित् । मन्थति अम-
439932:मद¦ हर्षे दिवा० पर० अक० सेट् शमा० । माद्यति इरित् अम-
439938:मद¦ गर्वे दैन्ये च भ्वा० पर० अक० सेट् । मदति अमादीत्--अमदीत् घटा० मदयति ।
439941:मद¦ तर्षणे चु० आ० सक० सेट् । मादयते । अमीमदत ।
439944:मद¦ जाड्ये स्वप्ने मदे आमोदे स्तुतौ दीप्तौ च यथायथं अक०
440989:मन¦ पूजायां सक० गर्वे अक० भ्वा० पर० सेट् । मनति
440993:मन¦ गर्वे अक० चु० आ० सेट् । मानयते अमीमनत् ।
440996:मन¦ बोधे तना० आ० सक० सेट् । मनुते अमनिष्ट मेने ।
440999:मन¦ बोधे दि० आ० सक० अनिट् । मन्यते । अमंस्त मेने ।
441002:मन¦ धृतौ अद० चु० उ० सक० सेट् । मनयति ते अममनत् त ।
441155:मन्ज¦ मार्जने सक० ध्वनौ अक० भ्वा० पर० सेट् । मञ्जति
441188:मन्थ¦ क्लेशे अक० विलोडने सक० भ्वा० पर० सेट् । मन्थति
441192:मन्थ¦ विलोडे क्य्रा० पर० द्विक० सेष्ट् । मथ्नाति अमन्थीत् । मथ्यते ।
441317:मभ्र¦ गतौ भ्वा० पर० सक० सेट् । मभ्रति अमभ्रीत् ।
441332:मय¦ गतौ भ्वा० आ० सक० सेट् । मयते अमयिष्ट ।
441517:मर्क¦ गतौ सौ० पर० सक० सेट् । मर्कति अमर्कीत् ममर्क ।
441561:मर्च¦ ग्रहणे चु० उभ० सक० केट् । मर्चयति--ते अममर्चत्--त
441582:मर्ब¦ गतौ भ्वा० पर० सक० सेट् । मर्बति अमर्बीत् ममर्ब!
441619:मर्व¦ पूर्त्तौ भ्वा० पर० सक० सेट् । मर्वति अमर्वीत् ममर्व ।
441622:मल¦ धृतौ भ्वा० आ० अक० सेट् । मलते अमलिष्ट ।
441706:मल्ल¦ धृतौ भ्वा० आ० अक० सेट् । भल्लते अमल्लिष्ट ममल्ले ।
441750:मव¦ बन्धे भ्वा० पर० सक० सेट् । मवति अमवीत् अमाकीत् ।
441753:मव्य¦ बन्धे भ्वा० पर० सक० सेट् । मव्यति अमव्यीत् ।
441756:मश¦ ध्वनौ अक० कोपे सक० भ्वा० पर० सेट् । मशति
441778:मष¦ बधे भ्वा० पर० सक० सेट् । मषति अमषीत् अमाषीत् ।
441781:मस¦ परिणामे अक० परिमाणे सक० दि० पर० सेट् । मस्यति
441840:मस्क¦ गतौ भ्वा० पर० सक० सेट् । मस्कति अमस्किष्ट ।
441854:मस्ज¦ स्नाने तु० पर० अक० अनिट् । मज्जति अमा-
441877:मह¦ पूजायां भ्वा० पर० सक० सेट् । भहति अमहीत् मेहतुः ।
441880:मह¦ वृद्धौ भ्वा० आ० अक० सेट् इदित् । भहते अमंहिष्ट ।
441883:मह¦ पूजने अद० चु० उभ० सक० सेट् । महयति--ते अम-
442774:मा¦ शब्दे अक० माने सक० जु० आ० अनिट् । मिमीते अमित ममे ।
442777:मा¦ माने अदा० प० सक० अनिट् । माति अमासीत् ।
442780:मा¦ माने दि० ङित् आ० सक० अनिट् । मायते अमास्त ।
442869:माक्ष¦ स्पृहायां भ्वा० पर० सक० सेट् इदित् । माङ्क्षति अमा-
443081:माथ¦ बधे सक० क्लेशे अक० भ्वा० प० सेट् इदित् । मान्यति अमान्वीत्
443171:मान¦ विचारे भ्वा० सक० सेट स्वार्थे सन् नेट् । मीमांसते
443175:मान¦ अर्च्चे वा चु० उ० पक्षे भ्वा० पर० सक० सेट् ।
443379:मार्ग¦ संस्कारे सर्पणे च चुरा० उम० सक० सेट् । मार्गयति अममार्गत् त ।
443382:मार्ग¦ अन्वेषणे वा चु० उभ० पक्षे भ्वा० प० सक० सेट् । मार्ग-
443416:मार्ज्ज¦ मार्जने सक० ध्वनौ अक० चुरा० उभ० सेट् । मार्ज-
443667:माह¦ माने भ्वा० उम० सक० सेट् । माहति ते अमाहीत्
443709:मि¦ क्षेपे स्वा० उभ० सक० अनिट् । मिनोति मिनुते अमा-
443716:मिच्छ¦ बाधे तुदा० पर० सक० सेट् । मिच्छति अमिच्छीत् ।
443750:मिथ¦ बधे मेधायाञ्च सक० भ्वा० उभ० सेट् । मेथति--ते
443800:मिद¦ बाधे मेधायाञ्च भ्वा० उ० सक० सेट् । मेदति--ते अमेदीत् ऋदित् चङि न ह्रस्वः ।
443803:मिद¦ स्नेहे भ्वा० आ० लुङि प० अक० सेट् । मेदते इरित्
443807:मिद¦ स्नेहे वा चु० उभ० पक्षे भ्वा० अक० सेट् इदित् । मिन्द-
443811:मिद¦ स्नेहे दि० पर० सक० सेट् । मेद्यति--ते इरित्
443815:मिद¦ स्नेहे चु० उम० सक० सेट्’ मेदयति--ते अमीमिदत्--त
443826:मिल¦ श्लेषे तु० उभ० सक० सेट् । मिलति अमेलीत् अमेलिष्ट
443830:मिव¦ सेके भ्वा० पर० सक० सेट् इदित । मिन्वति अमिन्वीत् ।
443833:मिश¦ ध्वनौ अक० कोपे सक० भ्वा० पर० सेट् । मेशति
443879:मिष¦ सेचने भ्वा० पर० सक० सेट् । मेषति अमेषीत् । उदित् क्त्वा वेट् ।
443882:मिष¦ पराभिभवेच्छायाम् तु० पर० सक० नेट् । मिषति
443897:मिह¦ सेचने भ्वा० पर० सक० अनिट् । मेहति अमिक्षत् ।
443914:मी¦ बधे दि० आ० सक० अनिट् । मीयते अमेष्ट ।
443917:मी¦ बधे क्य्रा० उ० सक० सेट् । मीनाति मीनीते अमासीत्
443921:मी¦ गत्यां मत्याञ्च बा चु० उभ० पक्षे भ्वा० पर० सक० अनिट् ।
443949:मीम¦ शब्दे अक० गतौ सक० भ्वा० पर० सेट् । मीमति
443965:मील¦ निमेषे भ्वा० पर० अक० सेट् । मीलति अमीलीत् ।
443977:मीव¦ स्थूलीभवने भ्वा० पर० अक० सेट् । भीवति अमीवीत् ।
444209:मुच¦ दम्भे शाठ्ये भ्वा० आत्म० सक० सेट् । मोचते अमोचिष्ट
444213:मुच¦ त्यागे चुरा० उ० सक० सेठ् । मोचयति ते अमूमुचत्--त
444216:मुच¦ त्यागे तु० मुचादि० उभ० सक० अनिट् । मुञ्चति--ते
444225:मुज¦ ध्वनौ अक० मार्ज्जने सक० वा चुरा० पक्षे भ्वा० पर०
444243:मुट¦ मर्दने भ्वा० पर० सक० सेट् इदित् । मुण्टति अमुण्टीत् । मुण्ट्यते ।
444246:मुट¦ क्षोदे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । मोद-
444250:मुठ¦ क्षोदने आक्षेपे च तु० कु० पर० सक० सेट् । मुटति
444254:मुठ¦ पलायने भ्वा० आ० अक० सेट् इदित् । मुण्ठते अमुण्ठिष्ट ।
444257:मुड¦ केशादिच्छेदे मर्दने च भ्वा० पर० सक० सेट् इदित् ।
444261:मुड¦ मज्जने भ्वा० आ० अक० सेट् इदित् । मुण्डते अमुण्डिष्ट ।
444264:मुण¦ प्रतिज्ञाने तु० पर० सक० सेट् । मुणति अमोणीत् ।
444308:मुद¦ समार्ज्जने चु० उ० सक० सेट् । मोदयति ते अमूमुदत् त
444311:मुद¦ हर्षे भ्वा० आ० अक० सेट् । मोदते अमोदिष्ट । मुमुदे ।
444408:मुन्थ¦ गत्यां भ्वा० पर० सक० सेट् क्त्वा वेट् । मुन्यति अमुन्यीत्
444430:मुर¦ वेष्टने तु० पर० सक० सेट् । मुरति अमीरीत् ।
444456:मुर्च्छ¦ मोहे वृद्धौ च भ्वा० पर० सक० सेट् । मूर्च्छति
444464:मुर्व¦ बन्धे भ्वा० पर० सक० सेट् । भूर्वति अमूर्वीत् निष्ठापामनिट् मूर्णः ।
444467:मुल¦ रोपणे चु० उभ० सक० सेट् । मोलयति ते अमूमुलत् त ।
444482:मुष¦ छेदने दिवा० पर० सक० सेट् । मुष्यति इरित् अमुषत्-
444486:मुष¦ लुण्टने क्य्रा० पर० द्विक० सेट् । मुष्णाति अमोषीत् ।
444530:मुस¦ खण्डने दि० पर० सक० सेट् । मुस्यति इरित् अमुसत् आभोसीत् पुषादिरयमित्यन्ये ।
444544:मुस्त¦ संहतौ चु० उभ० सक० सेट् । मुस्तयति ते अमुमुस्तत् त ।
444555:मुह¦ मोहे वैचित्त्ये दि० उभ० अक० सेट् मुह्यति ऌदित्
444571:मू¦ बन्धे भ्वा० आ० सक० सेट् । मवते अमविष्ट मुमुवे ।
444584:मूत्र¦ खावे अद० चु० उभ० अक० सेट् । मूत्रयति ते अमुमूत्रत् त
444673:मूल¦ प्रतिष्ठायां भ्वा० उभ० अक० सेट् । मूलति ते अमूलीत् अमूलिष्ट ।
444676:मूल¦ रोपणे चुरा० उभ० सक० सेट् । मूलयति ते अमूमुलत् त ।
444765:मूष¦ लुण्ठने भ्वा० पर० सक० सेट् । मूषति अमूषीत् । मुमूष
444797:मृ¦ मृतौ तु० सार्वधातुवे लुङि आशीर्लिङि च आ० अन्यत्र
444805:मृक्ष¦ संघाते भ्वा० प० अक० सेट् । मृक्षति अमृक्षीत् ।
444808:मृग¦ अन्वेषणे याचने च अद० चु० आ० सक० सेट् मृगयते
444812:मृग¦ अन्वेषणे दिवा० पर० सक० सेट् । मृग्यति अमर्गीत् ।
444990:मृज¦ शोधने भूषणे च वा चु० उभ० पक्षे अदा० सक० वेट् ।
444998:मृड¦ तोषणे क्र्या० तु० च पर० सक० सेट् । मृड्णाति
445005:मृण¦ हिंसे तु० प० सक० सेट् । मृणति अमर्णीत् ।
445103:मृद¦ क्षोदे क्र्य० प० सक० सेट् । मृद्गाति अमर्द्दीत् ममर्द ।
445178:मृध¦ आर्द्रीभावे भ्वा० उभ० सक० सेट् चदित् क्त्वा वेद ।
445182:मृश¦ स्पर्शने प्रणिधाने च तु० पर० सक० अनिट् । मृशति
445186:मृष¦ क्षमायाम् अद० चु० उभ० सक० सेट् । मृषयति ते अमी-
445190:मृष¦ क्षान्तौ अद० भ्वा० उभ० सक० सेट् । मृषति ते अमृषीत् अमृषिष्ट ।
445193:मृष¦ सेचने भ्वा० पर० सक० सेट् । मर्षति अमर्षीत् उदित् क्त्वा
445198:मृष¦ क्षमायां चु० उभ० सक० सेट् । मर्षयति ते अमीमृषत् त
445202:मृष¦ क्षमायां भ्वा० उभ० सक० सेट् । मर्षति ते अमर्षीत् अमृषिष्ट उदित् क्ता वेट् ।
445205:मृष¦ क्षमायां चु० पक्षे दिवा० च उभ० सक० सेट् । मृष्यति ते ।
445230:मॄ¦ बधे क्या० प्वा० प० सक० सेट् । मृणाति अमारीत् ।
445233:मे¦ प्रतीदाने भ्व० आत्म० सक० अनिट् । मयते अमास्त ।
445335:मेट(ड)¦ उन्मादे भ्वा० पर० सक० सेट् ऋदित् चङि न
445349:मेथ¦ बधे मेधायाञ्च सक० सङ्गे अक० भ्वा० उभ० सेट् ।
445363:मेद¦ बधे मेधायाञ्च सक० भ्वा० उभ० सेट् । मेदति ते
445454:मेप¦ गतौ भ्वा० आ० सक० सेट् । मेपते अमेपिष्ट । अदित्
445487:मेव¦ सेवने भ्वा० आ० सक० सेट् । मेवते अमेविष्ट । पदित् चङि न ह्रस्वः ।
445592:मोक्ष¦ क्षेपे वा चु० उम० पक्षे भ्वा० पर० सक० सेट् ।
445781:म्रा¦ अभ्यासे भ्वा० पर० सक० सेट् । मनति अम्नासीत् मम्नौ ।
445784:म्रक्ष¦ संयोजने स्नेहने च चु० उभ० सक० सेट् । म्रक्षयति ते
445788:म्रक्ष¦ संघाते अक० संयोजने सक० भ्वा० पर० सेट् । म्रक्षति अम्रक्षीत् ।
445795:म्रद¦ क्षोदे भ्वा० आ० सक० सेट् । म्रदते अम्रदिष्ट । घटा०
445806:म्रुच¦ गतौ भ्वा० पर० सक० सेट् । म्रोचति इरित् अम्रुचत्
445814:म्रेट(ड)¦ उन्मादे भ्वा० पर० सक० सेट् । म्रेट(ड)ति
445831:म्लुच¦ गतौ भ्वा० पर० सक० सेट् । म्लोचति । इरित् अम्लु चत्
445838:म्लेच्छ¦ अपशब्दे वा चु० उभ० पक्षे भ्वा० पर० अक०
445876:म्लेट(ड)¦ उन्मादे भ्वा० पर० सक० सेट् । म्लेट(ड) ति
445880:म्लेव¦ सेवने भ्वा० आ० सक० सेट् । म्लेवते अम्लेविष्ट ।
445884:म्लै¦ कान्तिक्षये भ्वा० पर० सक० अनिट् । म्लायति म्लासीत् मम्लौ म्लानः म्रानिः ।
445942:यक्ष¦ पूजायां चु० आ० सक० मेट् । यक्षयते अययक्षत ।
446252:यत¦ ताडने उपस्करे च चु० स० सेट् । यातयति । अयी-
446256:यत¦ यत्ने भ्वा० आत्म० अक० सेट् । यतते अयतिष्ट
446306:यत्र¦ सङ्कोचने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
446566:यभ¦ मैथुने भ्वा० पर० सक० अनिट् । यमति अया(य)सीत् ।
446569:यम¦ उपरतौ भ्वा० पर० सक० अनिट् यच्छति अयंसीत्
446574:यम¦ परिवेषणे चु० उ० सक० सेट् वा घटा० । यमयति
446901:यस¦ यत्ने दिवा० पक्षे भ्वा० वा श्यन् पर० अक० सेट् । यस्यति
446912:या¦ गतौ अदा० पर० सक० अनिट् । याति अयासीत् ययौ
446920:याच¦ याचने भ्वा० उभ० द्विक० सेट् । याचति ते अयाचीत्
447197:यु¦ मिश्रणे अमिश्रणे च अदा० पर० सक० सेट् । यौति अयावीत् ।
447200:यु¦ बन्धे क्र्या० उभ० सक० अनिट् । युनाति युनीते अयौषीत्
447231:युग¦ वर्जने भ्वा० पर० सक० सेट् इदित् । युङ्गति अयुङ्गीत् ।
447291:युच्छ¦ प्रमादे भ्वा० पर० सक० सेट् । युच्छति अयुच्छीत् ।
447294:युज¦ युतौ रु० उ० सक० अनिट् । युनक्ति युङ्क्ते इरित्
447310:युज¦ निन्दायां चु० आ० सक० सेट् । योजयते अयूयुजत ।
447313:युज¦ समाधौ दि० आत्म० अनिट् । युज्यते । युयुजे ।
447316:युज¦ बन्धने युतौ च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
447329:युत¦ दीप्तौ भ्वा० आ० अक० सेट् । योतते । अयोतिष्ट । ऋ-
447352:युध¦ युद्धे दिवा० आ० सक० अनिट् । युध्यते अयुद्ध युयुधे ।
447370:युप¦ विमोहे दिवा० पर० अक० सेट् । युप्यति इरित् अयुपत् अयोपीत् ।
447405:युष¦ भजने सौ० पर० सक० सेट् । योषयति अयोषीत् । योषा युष्मद्
447447:यूष¦ बधे भ्वा० पर० सक० सेट् । यूषति अयूषीत् युयूषा ।
447469:येष¦ यत्ने भ्वा० आ० अक० सेट् । येषते अयेषिष्ट । ऋदित् चङि न ह्रस्वः ।
447785:यौट¦ संबन्धे भ्वा० पर० सक० सेट् । बौटति अयौटीत् ।
447886:रंह¦ गतौ अद० चु० उभ० सक० सेट् । रंहयति ते अर-
447893:रक¦ स्वादे प्राप्तौ च चु० उभ० सक० सेट् । राकयति--ते अरीरकत् त
448329:रक्ष¦ पालने भ्वा० पर० सक० सेट् । रक्षति अरक्षीत् ररक्ष ।
448377:रख¦ सर्पणे भ्वा० पर० सक० सेट् इदित् । रङ्कति अरङ्खीत् रङ्ख्यते ।
448380:रख¦ सर्पणे भ्वा० पर० शक० सेट् । रखति अरखीत्
448384:रग¦ शङ्कायाम् भ्वा० प० सक० सेट् । रगति एदित् अरगीत् घटा० रगयति ।
448387:रग¦ गतौ भ्वा० पर० सक० सेट् इदित् । रङ्गति अरङ्गीत् ।
448391:रग¦ स्वादे आप्तौ च चु० उभ० सक० सेट् । रागयति
448395:रघ¦ दीप्तौ चु० उभ० सक० सेट् इदित् । रङ्घयति ते अररङ्घत् त ।
448398:रघ¦ गतौ भ्वा० आ० सक० सेट् इदित् । रङ्घते अरङ्घिष्ट ।
448541:रच¦ रचनायां अद० चु० उभ० सक० सेट् । रचयति ते अररचत् त ।
448674:रट¦ भाषणे भ्वा० पर० सक० सेट् । रटति अराटीत् अरटीत्
448683:रठ¦ भाषणे भ्वा० पर० सक० सेट् । रठति अराणीत् अरठीत् रेठतुः ।
448686:रण¦ गतौ भ्वा० पर० सक० सेट् । रणति अराणीत् अरणीत्
448690:रण¦ रवे भ्वा० पर० अक० सेट् । रणति अराणीत् अरणीत् रेणतुः ।
448938:रद¦ उत्खाते भ्वा० प० सक० सेट् । रदति अरादीत् अरदीत् रेदतुः ।
448953:रध¦ हिंसने पाके च दि० पर० सक० । रध्यति ऌदित् अरन्धत् ऊदित् वेट् रधिता रद्धा ।
448956:रन्ज¦ रागे (वर्णान्तराधाने) सक० आसक्तौ अक० भ्वा० उभ०
448961:रन्ज¦ रागे आसक्तौ दिवा० उभ० सक० अनिट् । रज्यति
448994:रप¦ व्यक्तवाक्ये भ्वा० प० सक० सेट् । रपति अरापीत् अरपीत् रराप रेपतुः ।
448997:रफ¦ गतौ हिंसे च भ्वा० प० सक० सेट् । रफति । अरफीत्-
449001:रब¦ गतौ सक० प० शब्दे अक० आ० भ्वा० सेट् इदित् ।
449005:रभ¦ औत्सुक्ये भ्वा० आ० अक० अनिट् । रभते अरब्ध रेभे
449010:रभ¦ शब्दे भ्वा० आ० अक० सेट् इदित् । रम्भते अरम्भिष्ट ।
449018:रम¦ क्रीडायां भ्वा० आ० अक० अनिट् । रमते विरमति
449091:रय¦ गतौ भ्वा० आ० सक० सेट् । रयते अरयिष्ट । अरयिढ्वम् अरयिध्वम् ।
449107:रव¦ गतौ भ्वा० आ० सक० सेट् इदित् । रण्वते अरण्विष्ट ।
449146:रश¦ स्वने सौ० पर० अक० सेट् । रशति अराशीत् अरशीत्
449218:रस¦ स्वने भ्वा० प० अक० सेट् । रसति अरासीत् अरसीत् ।
449222:रस¦ आस्वादे अ० चु० उ० सक० सेट् । रसयति ते अररसत् त
449788:रह¦ गतौ भ्वा० पर० सक० सेट् इदित् । रंहति अरंहीत्
449792:रह¦ त्यागे भ्वा० प० सक० सेट् । रहति अरहीत् ।
449795:रह¦ त्यागे अद० चु० उभ० सक० सेट् । रहयति ते अररहत्--त
449812:रा¦ दाने ग्रहणे च अदा० पर० सक० अनिट् । राति अरासीत् ।
449842:राख¦ शोषणे भूषणे निवारणे च सक० सामर्थ्ये अक० भ्वा०
449917:राघ¦ शक्तौ भ्वा० आ० अक० सेट् । राघते अराघिष्ट ।
449929:राज¦ दीप्तौ भ्वा० उभ० अक० सेट् । राजति ते--अराजीत्
450413:राध¦ सिद्धौ अक० निष्पादने पाके च सक० स्वादि० दिवा०
450683:राश¦ शब्दे भ्वा० आ० अक० सेट् । राशते अराशिष्ट ऋदित् चङि न ह्रस्वः ।
450721:रास¦ शब्दे भ्वा० आ० अक० सेट् । रासते अरासिश्च ऋदित्
450812:रि¦ गतौ तु० पर सक० अनिट् । रियति अरैषीत् रिराय ।
450843:रिख¦ सर्पणे भ्वा० पर० अक० सेट् इदित् । रिङ्खति अरि-
450847:रिग¦ गतौ भ्वा० पर० सक० सेट् इदित् । रिङ्गति अरिङ्गीत् ।
450853:रिच¦ सम्पर्के वियोगे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
450857:रिच¦ विरेके (अतिशय पुरीषोत्सर्गे) रुघा० उम० सक० अनिट् ।
450863:रिज¦ भर्जने भ्वा० आ० सक० सेट् । रेजते अरेजिष्ट ।
450879:रिन्फ¦ बधे तु० प० सक० सेट् । रिम्फति अरिम्फीत् रिम्फत
450885:रिफ¦ कुत्सने सौ० पर० सक० सेट् । रेफति अरेफीत् ।
450888:रिफ¦ सिंसायां निन्दायां बोधने च सक० श्लाचायाम् अक०
450892:रिब¦ गत्यां भ्वा० पर० सक० सेट् इदित् । रिम्बति अरिम्बीत् ।
450895:रिभ¦ रवे भ्वा० पर० सक० सेट् । रेभति अरेभीत् ।
450898:रिव¦ गतौ भ्वा० पर० सक० सेट् इदित् । रिण्वति अरिण्वीत् ।
450901:रिश¦ हिसायां तु० पर० सक० अनिट् । रिशति अरिक्षत् ।
450909:रिष¦ बधे भ्रा० पर० सक० सेट् । रेषति अरेषीत् । रिरेष ।
450921:रिह¦ बधे भ्वा० पर० सक० सेट् । रेहति अरेहीत् ।
450924:री¦ क्षरणे दि० आ० अक० अनिट् । रीयते अरेष्ट ओदित्
450928:री¦ गतौ बधे च सक० रवे अक० क्य्रा० प्वा० अनिट् । रिणाति अरैषीत् ।
450962:रु¦ ध्वनौ अदा० पर० अक० वेट् । रौति--रवीयि अरावीत्--अरौ-
450966:रु¦ बधे गतौ च भ्वा० आ० सक० अनिट् । रवते अराष्ट । रुरुविषे ।
450993:रुच¦ प्रीतौ प्रकाशे च भ्वा० आ० अक० सेट् । रोचते लुङि
451034:रुज¦ भञ्जने तु० प० सक० अनिट् । रुजति अरौक्षीत् ओदित् निष्ठातस्य नः । रुग्णः ।
451037:रुज¦ हिंसायां चु० उभ० सक० सेट् । रोजयति ते अरूरुजत् त
451051:रुट¦ चौर्व्ये भ्वा० पर० सक० सेट् इदित् । रुण्टति अरुण्टीत् ।
451054:रुट¦ रोधे सक० दीप्तौ अक० चु० उभ० सेट् । रोटयति ते
451059:रुट¦ दीप्तौ अक० प्रतिघाते सक० च भ्वा० आ० सेट् । रोटत
451063:रुठ¦ उपवाते भ्वा० पर० सक० सेट् । रोठति अरोठीत् ।
451066:रुठ¦ प्रतीधाते भ्वा० आ० सक० सेट् । रोठते ऌदित् लुङि
451070:रुठ¦ गतौ चौर्य्ये सक० मन्दीभावे खञ्जीभावे च अक० भ्वा०
451080:रुद¦ रोदने अश्रुविमोचने अदा० पर० अक० सेट् रुदा० सार्व-
451189:रुध¦ कामे दि० आ० सक० अनिट प्रायेणानुपूर्वः । अनुरुध्यते
451193:रुध¦ आवरणे रु० उभ० द्वि० अनिट् । रुणद्धि रुन्धे इरित् अरुधत् अरौत्सीत्
451208:रुप¦ आकुलीकरणे दि० पर सक० सेट् । रुप्यति इरित् अरु-
451227:रुश¦ हिंसायां तु० पर० सक० अनिट् । रुशति अरुक्षत् ।
451230:रुष¦ बधे भ्वा० पर० सक० सट् । रोषति अरोषीत् ।
451233:रुष¦ क्रोधे दि० पर० अक० सेट् । रुष्यति इरित् चरुषत् अरोषीत्
451236:रुष¦ क्रोधे चु० उभ० अक० सेट् । रोषयति ते अरूरुषत् त ।
451246:रुह¦ उद्भवे भ्वा० पर० अक० अनिट । रोहति अरुक्षत् । ज्वलारोहः रुहः ।
451253:रूक्ष¦ पारूष्ये कठोरतायाम् निःस्नेहे च अद० चु० उभ० अक०
451287:रूप¦ रूपान्वितकरणे चुरा० उभ० सक० सेट् । रूपयति ते
451370:रेक¦ शङ्कायां भ्वा० आ० स० सेट् । रेकते अरेकिष्ट । ऋ-
451425:रेज¦ दीप्तौ भ्वा० आत्म० अक० सेट् । रेजते अरेजिष्ट । ऋदित् चङि न ह्रस्वः ।
451431:रेट¦ याचने वाचि च द्वि० भ्वा० उभ० सेट् । रेटति ते अ-
451469:रेप¦ शब्दे अक० गतौ सक० भ्वा० आत्म० सेट् । रेपते अरे-
451483:रेब(व)¦ गतौ सक० प्लुतौ अक० भ्वा० आ० सेट् । रेब(व)ते
451487:रेभ¦ शब्दे भ्वा० आत्म० अक० सेट् । रेभते अरेभिष्ट । ऋदित्
451520:रेष¦ ह्रेषायां (घोटकशब्दे) भ्वा० आत्म० अक० सेट् । रेषते
451524:रै¦ शब्दे भ्वा० पर० अक० अनिट् । रायति अरासात् ।
451665:रोची¦ स्त्रौ रोचयति रुच्--णिच्--अच् गारा० ङीष् । हिल-
451673:रोड¦ अनादरे भ्वा० पर० सक० सेट् । रोडति अरोडीत् ऋदित्
451947:रौट(ड)¦ अनादरे भ्वा० पर० सक० सेट् । रोट(ड)ति
452036:लक¦ आस्वादे प्राप्तौ च चु० सम० सक० सेट् । लाकयति ते
452063:लक्ष¦ दर्शने अङ्कने च चु० उभ० सक० सेट् । लक्षयति ते अललक्षत् त ।
452277:लग¦ खञ्जीभावे अक० गतौ सक० भ्वा० प० सेट । लङ्गति अलङ्गीत
452280:लग¦ सङ्गे भ्वा० पर० सक० सेट् । लगति एदित् अलगीत्
452284:लग¦ स्वादे प्रप्तौ च सक० चु० उभ० सेट् । लागयति ते अली
452308:लघ¦ अभोजने सीमातिक्रमे गतौ च भ्वा० आ० सक० सेट् इदित् ।
452312:लघ¦ शोके भ्वा० पर० सक० सेट् इदित् । लङ्घति अलङ्घीत् ।
452315:लघ¦ प्रकाशे चु० उभ० स० सेट् इदित् । लङ्घयति ते अललङ्घत् त
452318:लघ¦ आस्वादने चु० उभ० सक० सेट् । लाघयति--ते अलीलघत्--त
452460:लछ¦ चिह्नकरणे भ्वा० पर० सक० सेट् । लच्छति अलच्छीत् ।
452463:लज¦ व्रीडायाम् भ्वा० आ० अक० सेट् । लजते अलजिष्ट ।
452466:लज¦ तिरस्कारे भ्वा० पर० सक० सेट् इदित् । लञ्जति अलञ्जीत्
452469:लज¦ अन्तर्द्धाने चुरा० उ० सक० सेट् । लाजयति--ते अली-
452473:लज¦ भाषणे हिंसायां दाने च सक० सामथ्य वास च अक०
452477:लज¦ भासने अद० चु० उभ० सक० सेट् । लजयति--ते अललजत्--त
452503:लञ्ज¦ भासने अद० चु० उभ० अक० सेट् । लञ्जयति ते अललञ्जत् त ।
452510:लट¦ बालभावे अक० उक्तौ द्वि० भ्वा० पर० सेट् । लटति ।
452530:लड¦ विलासे भ्वा० पर० अक० सेट् । लडति अला(ड)डीत्
452533:लड¦ उत्पीडने सक० जिह्वाचालने अक० भ्वा० पर० सेट् ।
452537:लड¦ अत्यन्तपालने चु० लभ० सक० सेट् । लाडयति--ते अलील-
452541:लड¦ व्याप्तौ चु० उभ० सक० सट् । लाडयति--ते अलीलडत् त ।
452544:लड¦ भाषणे द्विक० वा चु० उभ० पक्षे भ्वा० पर० सेट् इदित् ।
452548:लड¦ उत्क्षेपणे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
452552:लड¦ क्षेपणे अद० चु० उभ० सक० सेट् । लडयति ते अललडत् त
452563:लत¦ आघाते सौ० पर० सक० सेट् । लतति अलातीत् अलतीत् ।
452621:लप¦ कथने भ्वा० पर० द्विक० सेट् । लपति । अलापीत्--अल-
452635:लब¦ आलम्बने सक० शब्दे अक० भ्वा० आत्म० सेट् इदित् ।
452651:लभ¦ प्राप्तौ सक० भ्वा० आत्म० अनिट् । लभते । अलब्ध ।
452718:लय¦ गतौ भ्वा० आत्म० सक० सेट् । लयते अलविष्ट । अलविढ्वम् अलयिध्वम् ।
452736:लर्व¦ गतौ भ्वा० पर० सक० सेट् । लर्वति अलर्वीत् ।
452739:लल¦ इच्छायां चु० उभ० सक० सेट । लालयति--ते अलीललत् त
452742:लल¦ इच्छायां अद० चु० उभ० सक० सेट् । ललयति ते अल-
452876:लश(ष)(स)¦ शिल्पयोगे चु० उभ० अक० सेट् । लाश(ष)(स)यति
452901:लष¦ स्पृहायां दिवा० भ्वा० च उम० सक० सट् । लव्यति--ते
452905:लस¦ श्लेषे क्रीडायां दीप्तौ च अक० भ्वा० पर० सेट् । लसति-
452915:लस्ज¦ व्रीडायां भ्वा० आ० अक० सेट् । लज्जते अलज्जिष्ट ।
452927:ला¦ आदाने अदा० पर० सक० अनिट् । लाति अलासीत् ।
452973:लाख¦ शोषे भूषणे दाने वारणे च सक० सामर्थ्ये अक० भ्वा०
452977:लाघ¦ सामर्थ्ये भ्वा० आ० अक० सेट् । लाघते अलाघिष्ट ।
453022:लाछ¦ अङ्कने भ्वा० पर० सक० सेट इदित् । लाञ्छति अला-
453026:लाज¦ भर्त्सने भ्वा० पर० सक० सेट् । लाजति अलाजीत् । इदि दयप्ययम् । लाञ्जति जलाञ्जीत् ।
453045:लाड¦ क्षेपे अद० चु० उभ० सक० सेट् । लाडयति ते ।
453078:लालास्राव¦ लालां स्रावयति स्रु--णिच्--अण् । लूताकीटे हेमच० ।
453121:लिख¦ लेखने तुदा० पर० सक० सेट् । लिखति अलेखीत् ।
453125:लिख¦ गतौ भ्वा० पर० सक० सेट् इदित् । लिङ्खति अलिङ्खीत्
453137:लिग¦ गतौ भ्वा० पर० सक० सेट् इदित् । लिङ्गति अलिङ्गीत् ।
453140:लिग¦ चित्रीकरणे चुरा० उभ० सक० सेट् इदित् । लिङ्गयति ते
453368:लिश¦ श्लेषे अल्पीभावे च दि० अक० आत्म० अनिट् । लिश्यते
453372:लिश¦ गतौ तु० पर० सक० अनिट् । लिशति अलिक्षत् ।
453375:लिह¦ आस्वादने अदा० उभ० सक० अनिट् । लेढि लीढे ।
453379:ली¦ श्लेषे दिवा० आ० अक० अनिट् । लीयते अलेष्ट । ओदित् निष्ठातस्य नः । लीनः ।
453382:ली¦ श्लेषे क्र्या० पा० पर० अक० अनिट् । लिनाति अलैषीत् ।
453385:ली¦ द्रावणे वा चुरा० उभ० सक० सेट् पक्षे भ्वा० पर० अ
453420:लुज¦ कथने अट्टधातोरर्थे च चुरा० उभ० सक० सेट् इदित् ।
453427:लुट¦ दीप्तौ अक० प्रतिघाते सक० भ्वा० आत्म० सेट् । लोटते
453431:लुट¦ हरणे भ्वा० पर० सक० सेट् इदित् । लुण्टति अलुण्टीत् ।
453434:लुट¦ दीप्तौ चु० उभ० सक० सेट् । लोढयति ते अलूलुटत् त ।
453441:लुट¦ विलोडने सम्बन्धे च दिवा० सक० पर० सेट् ।
453445:लुट¦ गतौ चौर्य्ये च सक० खञ्जीभावे आलस्ये च अक० भ्वा०
453449:लुठ¦ प्रतिघाते भ्वा० आ० लुङि उभ० सक० सेट् । लोठते ।
453453:लुठ¦ उपघाते भ्वा० पर० सक० सेट् । लोठति अलोठीत् ।
453456:लुठ¦ लोठे तु० कु० प० अक० सेट् । लुठति अलुठीत् ।
453459:लुठ¦ चौर्य्ये चु० उभ० सक० सेट् । लोठयति ते अलूलुठत् त ।
453469:लुड¦ मन्थने भ्वा० पर० सक० सेट् । लोडति अलोडीत् ।
453472:लुड¦ संवृतौ सक० श्लेषे अक० तु० कु० पर० सेट् । लुडति
453491:लुण्ड¦ चौर्य्ये चु० उ० सक० सेट् । लुण्डयति ते अलुलुण्डत् त
453494:लुथ¦ बधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित् । लुन्थति
453498:लुन्च¦ अपनयने भ्वा० पर० सक० सेट् । लुञ्चति अलुञ्चीत् ।
453501:लुप¦ छेदने विनाशने च तु० मुचा० उभ० सक० अनिट् । लुम्पति
453506:लुप¦ आकुलीभावे दिवा० पर० अक० सेट् । लुप्यति अलुपत् अलोपीत् नित्यमङ् इत्येके ।
453512:लुब¦ अर्द्दने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
453521:लुभ¦ विमोहने तु० पर० अक० सेट् । लुभति अलोभीत् ।
453524:लुभ¦ आकाङ्क्षायां दि० पर० सक० सेट् । लुभ्यति । इरित्
453528:लुल¦ विमर्दने सौ० पर० सक० सेट् । लोलति । अलोलीत् ।
453538:लुष¦ चौर्य्ये भ्वा० पर० सक० सेट् । लोषति अलोषीत् ।
453541:लुष¦ हिंसायां सौ० पर० सक० सेट् । लोषति अलोषीत् ।
453544:लुह¦ आकाङ्क्षायां भ्वा० पर० सक० अनिट् । लोहति अ-
453548:लू¦ छेदने क्र्या० प्वा० उभ० सक० सेट् । लुनाति लुनीते अलावीत् ।
453562:लूष¦ बधे स्तेये च चु० उभ० सक० सेट् । लुषयति ते अलूलुषत् ।
453789:लेप¦ गमने भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः । लेपते अलेषिष्ट ।
453857:लोक¦ दीप्तौ चु० उभ० सक० सेट् । लोकयति ते अलूलुकत् त ।
453860:लोक¦ दर्शने भ्वा० आ० सक० सेट् । लोकते अलोकिष्ट लुलोके ।
453911:लोच¦ दोप्तौ चु० उभ० अक० सेट् । लाचयति ते ऋदित् चङि न ह्रस्वः । अलुलचित् त ।
453914:लोच¦ दर्शने भ्वा० आत्म० सक० सेट् । लोचते अलोचिष्ट
453938:लोट(ड)¦ उन्मादे भ्वा० पर० सक० सेट् । लोट(ड)ति ।
454073:लोष्ट¦ संहतौ राशीकरणे भ्वा० आ० सक० सेट् । लोष्टति अलोष्टिष्ट ।
454284:लौड¦ उन्मादे भ्वा० पर० सक० सेट् । लौडति अलौडीत् ।
454309:ल्पी¦ श्लेषे क्य्रा० प्वा० पर० सक० अनिट् । ल्पिनाति अल्पै-
454313:ल्वी¦ गतौ क्या० पा० पर० सक० अनिट् । ल्विनाति अल्वैषीत् ।
454499:वक¦ कौटिल्ये अक० गतौ सक० भ्वा० आ० सेट् इदित् । वङ्कते
454554:वक्क¦ गतौ भ्वा० आत्म० सक० सेट् । वक्कते अवक्किष्ट ।
454637:वक्ष¦ रोषे भ्वा० पर० सक० सेट् । वक्षति अवक्षीत् ।
454653:वख¦ गतौ भ्वा० पर० सक० सेट् इदित् । वङ्खति अवङ्खीत्
454658:वग¦ खञ्जे भ्वा० पर० अक० सेट् इदित् । वङ्गति अवङ्गीत् ।
454664:वघ¦ गतौ निन्दायाम् आरम्भे च सक० जवे अक० भ्वा० आत्म०
454703:वच¦ सन्देशे सक० कथने द्विक० चुरा० उभ० सेट् । वाचयति ते
454706:वच¦ कथने अदा० द्विक० पर० अनिट् । वक्ति । “न हि
454763:वज¦ गतौ भ्वा० पर० सक० सेट् । वजति । अवाजीत्--अव-
454767:वज¦ शरसंस्कारे गतौ च चुरा० उभ० सक० सेट् । वाजयति ते अवीवजत् त ।
455056:वट¦ वेष्टने भागे च अद० चुरा० उभ० सक० सेट् । वटयति ते ।
455060:वट¦ वेष्टने भ्वा० पर० सक० सेट् । वटति । अवटीत् अवाटीत् ववटतुः ।
455063:वट¦ विभाजने वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
455067:वट¦ कथने भ्वा० पर० द्विक० सेट् घटा० । वटयति अवाटीत्
455071:वट¦ स्तेये लौ० पर० सक० सेट् इदित् । वण्टति अवण्टीत् ।
455117:वठ¦ असहायकरणे भ्वा० आत्म० सक० सेट् इदित् । वण्ठते
455121:वठ¦ सामर्थ्ये भ्वा० पर० अक० सेट् । वठति । अवाठीत अवठीत् ववठतुः ।
455128:वड¦ विनजने चुरा० उभ० सक० सेट् इदित् । वण्डयति ते
455132:वड¦ वेष्टने विभागे च भ्वा० आ० सक० सेट् इदित् । वण्डते अवण्डिष्ट ।
455135:वड¦ आरोहणे सौ० पल० सक० सेट् । वडति अवाडीत्
455155:वण¦ शब्दे भ्वा० पर० सक० सेट् । वणति अवाणीत् अव-
455159:वण्ट¦ विभाजने अद० चुरा० उभ० सक० सेट । वण्टयति
455270:वद¦ नुतौ अभिवादने सक० भ्वा० आ० सेट् इदित् । वन्दते अवन्दिष्ट ।
455273:वद¦ वाक्ये सन्देशे च भ्वा० उभ० सक० सेट् । वदति ते
455339:वन¦ सेवने सक० शब्दे अक० भ्वा० पर० सेट् । वनति अवानीत् अवनीत् ववनतुः ।
455342:वन¦ व्यापारे भ्वा० पर० सक० सेट् । वनति अवानीत् अव-
455346:वन¦ याचने द्विक० तना० आ० सेट् क्त्वा वेट् । वनुते अवनिष्ट ।
455349:वन¦ उपकारे उपतापे च सक० शब्दे अक० वा चु० उभ० पक्षे
455569:वन्च¦ प्रतारणे भ्वा० पर० सक० सेट् क्त्वा वेट् । वञ्चति अवञ्चीत्
455624:वप¦ वीजवपने तन्तुवयने मुण्डने च सक० भ्वा० उभ० अनिट्
455674:वभ्र¦ गतौ भ्वा० पर० सक० सेट् । वभ्रति अवभ्रीत् ।
455677:वम¦ उद्गारे भ्वा० पर० सक० सेट् । वमति अवमीत् । ट्वित्
455699:वय¦ गतौ भ्वा० आ० सक० सेट् । वयते अवयिष्ट । अवयि(ढ्व)ध्वम् ।
455730:वर¦ ईप्से अद० चु० उभ० सक० सेट् । वरयति ते अववरत् त ।
456059:वर्च¦ दीप्तौ भ्वा० आत्म० अक० सेट् । वर्चते अवर्चिष्ट ।
456078:वर्ण्ण¦ वर्णने चु० उभ० सक० सेट् । वर्णयति ते अववर्णत् त ।
456566:वर्द्ध¦ छेदने पूरणे च चु० उभ० सक० सेट् । वर्द्धयति ते
456617:वर्फ¦ गतौ बधे च भ्वा० पर० सक० सेट् । वर्फति अवर्फीत् ।
456807:वर्ह¦ बधे सक० दीप्तौ अक० चु० उभ० सेट् । वर्हयति--ते अववर्हत् त ।
456810:वर्ह¦ उत्कर्षे भ्वा० आ० सक० सेट् । वर्हते अवर्हिष्ट ।
456858:वल¦ संवरणे भ्वा० आत्म० सक० सेट् । वलते अवलिष्ट । ववलतुः वा घटा० ।
457138:वल्क¦ भाषणे चु० उभ० द्वि० येट् । वल्कयति ते अववल्कत् त ।
457161:वल्ग¦ गतौ प्लुतगतौ च भ्वा० पर० सक० सेट । वल्गति
457185:वल्भ¦ पक्षणे भ्वा० आत्म० सक० सेट् । वल्भते अवल्भिष्ट ।
457224:वल्यु(ल्यू)ल¦ छेदने पवित्रताकरणे च अद० चुरा० उभ० सक०
457228:वल्ल¦ संवरणे भ्वा० आत्म० सक० सेट् । वल्लते अवल्लिष्ट ।
457298:वल्ह¦ दीप्तौ चु० उभ० अक० सेट् । वल्हयति अववल्हत् त
457301:वल्ह¦ उत्कर्षे भ्वा० आ० सक० सेट् । वल्हते अवल्हिष्ट ।
457308:वश¦ स्पृहायाम् अदा० पर० सक० सेट । वष्टि उष्टः उशन्ति ।
457363:वष¦ वधे भ्वा० पर० सक० सेट् । वषति अवषीत् अवाषीत् ।
457378:वष्क¦ गतौ भ्वा० आत्म० सक० सेट् । वष्कते अवष्किष्ट ।
457394:वस¦ स्नेहे छेदने बधे च सक० चु० उभ० सेट् । वासयति ते
457398:वस¦ स्तम्भे दिवा० पर० सक० सेट् । वस्यति इरित् अवसत् अवा-
457402:वस¦ निवासे भ्वा० पर० सक० अनिट् यजा० । वसति अवात्सीत्
457409:वस¦ आच्छादने अदा० आ० सक० सेट् । वस्ते अवसिष्ट ।
457412:वस¦ वासने सुरभीकरणे अद० चु० उभ० सक० सेट् । वसयति ते
457845:वह¦ दीप्तौ चु० उभ० सक० सेट् इदित् । वंहयति ते अवं-
457849:वह¦ प्रापणे भ्वा० उभ० द्विक० यजा० अनिट् । वहति ते
458034:वा¦ सुखाप्तौ अक० गतौ सेवने च सक० चुरा० उभ० सेट् ।
458038:वा¦ गमने हिंसने (सूचने) च अदा० पर० सक० अनिट् । वाति अबासीत् ।
458257:वाक्ष¦ स्पृहायां भ्वा० पर० सक० सेट् इदित् । वाङ्क्षति अवाङ्क्षीत् ।
458456:वाछ¦ कामे भ्वा० पर० सक० सेट इदित् । वाञ्छति अवाञ्छीत् । भावे--अ । वाञ्छा ।
458559:वाड¦ आप्लावे भ्वा० आ० अक० सेट् चङि न ह्रस्वः । वाडते अवाडिष्ट ।
458594:वात¦ गतौ सेवायां सुखीकरणे च सक० अद० च० उभ० सेट् ।
459092:वा(बा)ध¦ विघाते भ्वा० आत्म० सक० सेट् । वा(बा)धते आवा-
460009:वावृत¦ संभक्तौ द्रि० आत्म० सक० सेट् क्त्वा वेट् । वावृत्यते
460017:वाश¦ तिरश्चां शब्दे अक० आह्वाने सक० दि० आत्म० सेट्
460053:वास¦ सुरभीकरणे अद० चु० उभ० सक० सेट् । वासयति ते अववासत् त ।
460322:वाह¦ यत्ने भ्वा० आ० अक० सेट् ऋदित् चङि न ह्रस्वः ।
461128:विच¦ पृथक्करणे रु० जु० वा उ० अक० अनिट् । विनक्ति वि-
461214:विच्छ¦ दीप्तौ चु० उभ० सक० सेट् । विच्छयति ते अविविच्छत् त
461217:विच्छ¦ गतौ तु० पर० स्वार्थे आय, आयपक्षे उ० सक० सेट् ।
461245:विज¦ पृथक्करणे जु० उभ० सक० अनिट् । वेवेक्ति वेविक्ते
461249:विज¦ भये कम्ये च रु० पर० अक० सेट् । विनक्ति अविजीत् ।
461253:विज¦ भये कम्पे च तु० आ० अ० अनिट् । विजते अविजिष्ट । ईदित् ओदिच्च क्त--विग्नः ।
461381:विट¦ आक्रोशे सक० स्वने अक० भ्वा० पर० सेट् । वेटति
461432:विड¦ आक्रोशे भ्वा० पर० सक० सेट् । वेडति अवेडीत् ।
461580:वित्त¦ त्यामे अद० चु० उभ० सक० सेट् । वित्तयति ते अवि-
461599:विथ¦ याचने भ्वा० आ० द्विक० सेट् चङि न ह्रस्वः । येथते अवेथिष्ट ।
461608:विद¦ सुखाद्यनुभवे आख्याने, वादे च सक० वासे अल० चु०
461612:विद¦ लाभे तु० उभ० सक० अनिट् मुचादि । विन्दति ते ।
461616:विद¦ मीमांसे रुधा० आ० सक० अनिट् । विन्ते अवित्त ।
461623:विद¦ ज्ञाने अदा० पर० सक० सेट् । वेत्ति० वेद । अवेदीत् ।
462210:विध¦ विधाने छिद्रकरणे छेदने च तु० पर० सक० सेट् । विधति । अवेधीत्
462737:विप¦ क्षेपे चु० उभ० सक० सेट् । वेपयति--ते अवीविपत् त ।
463715:विल¦ स्तृतौ तु० पर० सक० सेट् । विलति अवेलीत् ।
463948:विश¦ प्रवेशे तु० पर० सक० अनिट् । विशति अविक्षत् ।
464534:विष¦ व्याप्तौ जु० उभ० सक० अनिट् । वेवेष्टि वेविष्टे इरित्
464538:विष¦ विप्रयोगे क्र्या० पर० अक० अनिट् । विष्णाति अविक्षत्
464541:विष¦ सेचने भ्वा० पर० सक० अनिट् । वेषति अविष्टत् ।
465271:विष्क¦ हिंसायां चु० आ० सक० सेट् । विष्कयते अविविष्कत
465549:विस¦ उत्सर्गे दि० पर० सक० सेट् । विणति ष्णवेसीत् ।
465905:वी¦ कान्तौ जनने च अक० गतो व्याप्तो क्षेपे भोजने च सक०
465937:वीज¦ व्यजने अद० चुरा० उभय० सक० सेट् । वीजयति तं
466289:वीब¦ शौर्य्ये अद० चु० आत्म० अक० सेट् । वीवयते अविबोबत ।
466292:वीभ¦ शौर्य्यहेतुके उद्यमे विकत्थने च भ्वा० अक० सेट् । ऋदित्
466498:वुग¦ योगे भ्वा० पर० पक० सेट् इदित् । वुङ्गति अवुङ्गीत् ।
466501:वुट¦ क्षये चुरा० उभ० सक० सेट् इदित् । वुण्टयति अवुवृण्टत् त
466504:वृ¦ आवरणे चु० उभ० सक० सेट् । वारयति ते अवीवरत् त ।
466507:वृ¦ सेवायां क्र्या० आ० सक० सेट् । वृणीते “वृणते हि विमृष्य-
466511:वृ¦ वरणे भ्वा० उभ० सक० सेट् । वरति ते अवारीत् अवरि(री)ष्ट
466514:वृ¦ वरणे स्वादि० क्र्या० च उभ० सक० सेट् । वृणोति वृणुत
466521:वृक¦ आदाने भ्वा० आत्म० सक० सेट् । वर्कते अवर्किष्ट ।
466558:वृक्ष¦ वरणे भ्वा० आत्म० सक० सेट् । वृक्षने अवृक्षिष्ट ।
466627:वृच¦ वृतौ रु० पर० सक० सेट् । वृणक्ति । अवर्चीत् । ईदित्
466631:वृज¦ त्यागे अदा० आत्म० सक० सेट् ईदित् । वृङ्क्ते अवृञ्जिष्ट
466635:वृज¦ त्यागे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । वर्जयति
466657:वृत¦ दीप्तौ चु० उभ० सक० सेट् । वर्त्तयति ते अवीवृतत् त अयवर्त्तत् त ।
466660:वृत¦ पर्त्तने भ्वा० आत्म० लुङि ऌटि ऌङि च उभ० अक०
467277:वृध¦ दीप्तौ चु० उभ० अक० सेट् । वर्द्धयति ते अवीवृधत् त
467281:वृध¦ वृद्धौ भ्वा० आत्म० लुङि ऌटि ऌङि च उभ० अक०
467420:वृश¦ वृतौ दिवा० पर० सक० सेट् । वृश्यति अवृशत् अवर्शीत्
467465:वृष¦ सेचने सक० भ्वा० पर० प्रजननसामर्थ्ये ऐश्वर्य्ये अक०
467469:वृष¦ प्रजननसामर्थ्ये ऐश्वर्य्ये चुरा० आत्म० सक० सेट् । वर्ष-
467767:वृह¦ दोप्तौ वा चु० उभ० सक० पक्षे भ्वा० पर० इदित् । वृंह-
467771:वृह¦ वृद्धौ शब्दे च अक० भ्वा० पर० सक० सेट् । वर्हति
467775:वृह¦ ध्वनौ हस्तिध्वनौ वृद्धौ च भ्वा० पर० पर० अक० सेट् । इदित् । वृंहति अवृंहीत्
467778:वृह¦ वृद्धौ भ्वा० पर० सक० सेट् । वर्हति अवर्हीत् ।
467781:वृह¦ उद्यमे तु० पर० अक० वेट् । वृहति । अवर्हीत्--अवृक्षत् ।
467784:वृह¦ वृद्धौ भ्वा० आत्म० सक० सेट् इदित् । वृंहते अवृंहिष्ट ।
467927:वॄ¦ वरणे क्र्या० प्वा० उभ० सक० सेट् । वृणाति वृणीते अ-
467931:वे¦ स्यूतौ भ्वा० उभ० यजा० सक० अनिट् । वयति ते अवासीत्
467967:वेण¦ विशामने वाद्यादाने गतौ ज्ञाने चिन्तयाञ्च भ्वा० उभ०
468291:वेथ¦ वाचने भ्वा० आत्म० द्वि० सेट् ऋदित् चङि न ह्रस्वः ।
468917:वेप¦ कम्पने भ्वा० आत्म० सक० सेट् । वेषते अवेपिष्ट । ऋदित्
468938:वेल¦ चालने भ्वा० पर० सक० सेट् । वेलति अवेलीत् । ऋदित्
468942:वेल¦ कालोपदेशे अ० चु० उ० अक० सेट् । वेलयति ते अविवेसत् त ।
468956:वेल्ल¦ चालने भ्वा० पर० सक० सेट् ऋदित् अङि न ह्रस्वः । वेल्लति अवेल्लीत् ।
468993:वेवी¦ कान्तौ गतौ व्याप्तौ क्षेपे भोजने च सक० प्रजनने अक०
469046:वेष्ट¦ वेष्टने भ्वा० आत्म० स क० सेट् । वेष्टते अवेष्टिष्ट । चङि तु अवि(व)वेष्टत् त ।
469072:वेस¦ गतौ भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः । वेसति अवेसीत् ।
469091:वेह¦ यत्ने भ्वा० आत्म० अक० सेट् चङि न ह्रस्वः । वेहते अवेहिष्ट ।
469101:वेह्ल¦ गतौ भ्वा० पर० सक० सेट् । वेह्लति अवेह्लीत् चङि न ह्रस्वः
469104:वै¦ शोषे भ्वा० पर० सक० सेट् अनिट् । वायति अवासीत् ।
470069:व्यच¦ व्याजे अक० सम्बन्धे सक० तु० कु० पर० सेट् । विचति अविचीत् विध्याच विविचतुः व्यचाः ।
470235:व्यथ¦ भये चलने दुःस्यानुभवे च भ्वा० आत्म० अक० सेट् । व्यथते
470242:व्यध¦ ताडने दि० पर० सक० अनिट् । विध्यति अव्यात्सीत् ।
470252:व्यप¦ क्षये चुरा० उभ० सक० सेट् । व्यापयति--ते अविव्यपत्--त ।
470389:व्यय¦ गतौ त्यागे अद० चु० उभ० सक० सेट् । व्यवयति ते अव-
470393:व्यय¦ गतौ भ्वा० उभ० सक० सेट् । व्ययति ते अव्ययीत् अव्ययिष्ट अव्ययिढ्वम् (ध्वस) ।
470396:व्यय¦ नादे चु० उभ० सक० सेट् । व्याययति ते अविव्ययत् त ।
471214:व्ये¦ स्यूनौ वृतौ च भ्वा० उभ० सक० अनिट यजा० । व्ययति
471257:व्रज¦ गतौ भ्वा० पर० सक० सेट् । व्रजति अव्राजीत् ।
471260:व्रज¦ संस्कारे गतौ च चु० उ० सक० सेट् । ब्राजयति ते अविव्रजत् ।
471342:व्रण¦ शब्दे भ्वा० पर० अक० सेट् । व्रणति अव्राणीत् अव्रणीत् ।
471345:व्रण¦ अङ्गक्षतौ अद० चु० उ० सक० सेट् । व्रणयति ते अवव्रणत् त
477559:व्रश्च¦ छेदे तु० पर० सक० ऊदित् वेट् । वृश्चति अव्रश्चीत् अव्राक्षीत् ।
477627:व्री¦ वृतौ क्र्या० प्वा० पर० सक० अनिट् । व्रि(व्री)णाति अव्रैषीत् ।
477630:व्री¦ गतौ दिवा० आ० सक० अनिट् । व्रीयते अव्रेष्ट । ओदित्
477634:व्रीड¦ क्षेपे दिंवा० पर० सक० लज्जायां अक० सेट् । व्रीड्यते अव्रीडिष्ट ।
477640:व्रीस¦ बधे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । व्रीस-
477696:व्रुड¦ संवरणे सक० संवाते मज्जने च अक० चु० कुटा० ।
477700:व्रूस¦ बधे वा चु० उभ० पक्षे भ्वा० पर० सक० सट् । ब्रूस-
477707:व्ली¦ गतौ वृतौ च क्र्यादि० पा० प० सक० अनिट् । (व्लि)व्ली-
477769:शक¦ त्रामे अक० संशये सक० भ्वा० आ० सेट् इदित् । शङ्कते
477773:शक¦ क्षमायां सक० दि० उभ० सेट् । शक्यति ते अशाकीत्-
477777:शक¦ सामर्थ्ये स्वा० प० अक० इरित् वेट् । शक्नोति अश-
478546:शच¦ गतौ भ्वा० आत्म० सक० सेट् इदित् । शञ्चते, अशञ्चिष्ट ।
478559:शट(ठ)¦ श्लाघायां चु० आ० सक० सेट् । शाट(ठ)यत अशी-
478563:शट¦ शादे अक० रोगजनने गतौ भेदे च सक० पर० भ्वा० शटति । अशाटीत् अशटीत् ।
478585:शठ¦ बधे सक० कैतवे क्लेशे च अक० भ्वा० पर० सेट् । शठति
478589:शठ¦ आलस्ये चु० पर० अक० सेट् । शाठयति ते अशीशठत् त ।
478592:शठ¦ दुष्टवचने अद० चु० उभ० सक० सेट् । शठयति ते अशशठत् त
478610:शड¦ संघाते रोगे च अक० भ्वा० पर० सेट् इदित् । शण्डति
478614:शण¦ दाने भ्वा० पर० सक० सेट् । शणति अशाणीत् अशणीत् शशाणे शेणतुः ।
478907:शद¦ शातने शीर्णतायां भ्वा० पर० अक० अनिट् ऌदित् । शीयते
478911:शद¦ गतौ भ्वा० षर० सार्वधातुके आत्म० सक० अनिट् । शीयते
478952:शन्स¦ हिंसायां स्तुतौ कथने च भ्वा० पर० सक० सेट् क्त्वा
478956:शप¦ आक्रोशे वा भ्वा० पक्षे दिवा० उभ० सक० अनिट् । शपति ते शप्यति ते अशाप्सीत् ।
478980:शब्द¦ शब्दकरणे अ० चु० उभ० सक० सेट् । शब्दयति ते अशशब्दत् त ।
479029:शम¦ शान्तौ अक० शान्तीकरणे सक० दि० शमा० पर० सेट् ।
479035:शम¦ आलोचने चु० उम० सक० सेट् । शामयति ते शम-
479102:शम्ब¦ गतौ भ्वा० पर० सक० सेट् । शम्बति अशम्बीत् ।
479683:शर्ब¦ हिंसायां गतौ च भ्वा० पर० सक० सेट् । शर्बति अशर्बीत् ।
479707:शर्व¦ हिसे भवा० पर० सक० सेट् । शर्वति अशर्वीत् ।
479728:शल¦ चालने भ्वा० आत्म० सक० सेट् । शलते अशलिष्ट ।
479732:शल¦ गतौ भ्वा० पर० सक० सेट् । शलति अशालीत् । ज्वलादि० शलः शालः ।
479735:शल¦ श्लाघायां चु० आत्म० सक० सेट् । शालयते अशीशलत ।
479738:शल¦ वेगे भ्वा० पर० सक० सेट् । शलति अशालीत् ।
479800:शल्भ¦ प्रर्शसायां भ्वा० आ० सक० सेट् । शल्भते असल्भिष्ट ।
479862:शल्ल¦ गतौ भ्वा० पर० सक० सेट् । शल्लति अशल्लीत् ।
479876:शव¦ विकारे गतौ च भ्वा० पर० सक० सेट् । शवति० अशावीत् अशवीत् ।
479912:शश¦ प्लुतगतौ भ्वा० पर० सक० सेट् । शशस्ति । अशाशीत् अशशीत्
480001:शष¦ वधे भ्वा० पर० सक० सेट् । शषति अशाषीत् अशषीत् ।
480013:शस¦ बधे भ्वा० पर० सक० सेट् उदित् क्त्वा बेट् । शसति ।
480021:शस¦ स्वप्ते अदा० पर० अक० सेट् इदित् । शंस्ति अशंशत् ।
480499:शाख¦ व्याप्तौ भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः ।
480570:शाड¦ श्लाघायां भ्वा० आ० सक० सेट् । शाडते अशाडिष्ट ऋदित् चङिन ह्रस्वः ।
480651:शान¦ तेजने भ्वा० उभ० सक० सेट् स्वार्थे सन् । शीशांसति ते अशीशांसीत् अशीशांसिष्ट ।
480825:शार¦ दौर्वल्ये अद० चु० उम० सक० सेट् । शारयति--ते
480941:शाल¦ कथने भ्वा० आत्म० सक० सेट् चङि न ह्रस्वः । शालते अशालिष्ट ।
481453:शास¦ आशीर्वादे अदा० आत्म० सक० सेट् क्त्वा वेट् । पाये-
481458:शास¦ शासने अदा० पर० द्विक० सेट् क्त्वा वेट् । शास्ति अशासत्
481532:शि¦ तेजने भ्वा० उभ० सक० अनिट् । शिनोति शिनुते अशै-
481557:शिक्ष¦ अभ्यासे भ्वा० आ० सक० सेट् । शिक्षते अशिक्षिष्ट ।
481644:शिख¦ गतौ भ्वा० पर० सक० सेट् इदित् । शिङ्खति अशिङ्खीत् ।
481803:शिघ¦ आघ्नाणे भ्वा० पर० पक० सेट् इदित् । शिङ्घति
481812:शिज¦ अस्फुटध्वनौ इदित् वा चु० उभ पक्षे अदा० आत्म
481828:शिट¦ अनादरे भ्वा०पर० सक० सेट् । शेटति अशेटीत् ।
482100:शिल¦ उञ्छे कणश आदाने तुदा० पर० सक० सेट् । शि-
483147:शिष¦ बधे भ्वा० पर० सक० सेट् । शेषति अशेषीत् ।
483150:शिष¦ परिशेषीकरणे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
483154:शिष¦ विशेषे रुधा० पर० सक० अनिट् । शिनष्टि ऌदितशिषत् शेष्टा ।
483237:शी¦ शयने अदा० आत्म० अक० सेट् । शेते शेरते अशयिष्ट ।
483244:शीक¦ मेके सर्पणे च भ्वा० आत्म० सक० सेट् । शीकते अशी-
483248:शीक¦ आमर्षे सेके च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
483474:शीभ¦ कथने भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः । शीभते अशीभिष्ट ।
483540:शील¦ समाधौ भ्वा० पर० सक० सेट् । शीलति अशीलीत् ।
483546:शील¦ अभ्यासे अतिशायने च अद० चु० उभ० सक० सेट् । शीलयति ते अशिशीलत् त ।
483569:शुक¦ गतौ भ्वा० पर० सक० सेट् । शोकति अशोकीत् ।
483922:शुच¦ शोके क्लेदे च दिवा० उभ० अक सेट् । शुच्यति ते
483927:शुच¦ शोके भ्वा० पर० सक० सेट् । शोचति अशोचीत् ।
483956:शुच्य¦ स्नाने अक० अभिषवे मन्यने पीडने सन्धाने च सक० भ्वा०
483963:शुठ¦ गतिविघाते भ्वा० पर० सक० सेट् । शोठति अशोठीत् ।
483966:शुठ¦ आलस्ये चु० उभ० सक० सेट् । शोठयति ते अशूशुठत् त ।
483969:शुठ¦ शोधने बा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् ।
484073:शुध¦ शौचे शोधने सक० निःशेषभवने अक० च दि० पर०
484078:शुन¦ गतौ तु० पर० सक० सेट् । शुनति अशोनीत् ।
484112:शुन्ध¦ शुद्धौ अक० शीधने सक० चु० उभ० सेट् । शुन्धयति ते
484116:शुन्ध¦ शुद्धौ अक० शुद्धीकरर्णे सक० भ्वा० उभ० सेट् । शुन्धति
484124:शुन्भ¦ दीप्तौ अक० मर्दने सक० तु० पर० सेट् । शुभति
484132:शुभ¦ दीप्तौ अक० हिंसने सक० तु० मुचा० पर० सेट् । शुम्भति अशीभीत् ।
484135:शुभ¦ दीप्तौ भ्वा० आ० अक० सेट् । शोभते ऌदित् अशुभत् शुशुभे
484234:शुर¦ मारणे स्तम्भने च दि० आ० सक० सेट् । शूर्यते अशोरिष्ट ।
484256:शुल्व¦ माने दाने च चु० उभ० सक० सेट् । शुल्वयति ते अशु-
484277:शुष¦ शोषणे दि० पर० सक० अनिट् । शुष्यति ऌदित् अशुषत् ।
484759:शूर¦ हिंसे स्तम्भे च दि० आ० सक० सेट् । शूर्य्यते अशूरिष्ट । ईदित् शूर्णः
484762:शूर¦ विक्रमे अद० चु० उभ० सक० सेट् । शूरयति ते
484784:शूर्प¦ माने चु० उभ० सक० सेट् । शूर्पयति ते अशुशूर्पत् त ।
484812:शूल¦ रुजायां भ्वा० पर० अक० सेट् । शूलति अशूलीत् ।
485031:शूष¦ प्रसवे भ्वा० पर० सक० सेट् । शूषति अशूषीत् ।
485242:शृध¦ अपानशब्दे भ्वा० आ० वृता० लुङि ऌटि ऌङि च उभ०
485246:शृध¦ छेदने भ्वा० उभ० सक० सेट् क्त्वा वेट् । शर्द्धति ते
485250:शृध¦ ग्रहणे चु० उभ० सक० सेट् । शर्द्धयति ते अशशर्द्धत् त
485256:शॄ¦ हिंसने क्र्या० प्वा० पर० सेट् । शृणाति अशारीत् ।
485294:शेल¦ गतौ चालने च भ्वा० पर० सक० सेट् । शेलति अशे-
485642:शो¦ तीक्ष्णीकरणे दि० प० सक० अनिट् । श्यति अशात् अशासीत् ।
486039:शौट¦ गर्वे भ्वा० पर० अक० सेट् । शौटति अशौटीत् । ऋदित्
486050:शौड¦ गर्वे भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः । शौडति अशीडीत् ।
486143:श्चुत¦ क्षरणे भ्वा० पर० अक० सेट् । श्चोतति इरित् अश्चुतत् अश्चोतीत् ।
486146:श्च्युत¦ क्षरणे भ्वा० पर० अक० आसेचने सक० सेट् । श्च्योतति
486188:श्मील¦ निमेषणे भ्वा० पर० अक० सेट् । श्मीलति अश्मीलीत् ।
486341:श्यै¦ गतौ भ्वा० आ० सक० अनिट् । श्यायते अश्यास्त ।
486356:श्रक¦ सर्पणे भ्वा० आ० सक० सेट् इदित् । श्रङ्गति अश्रङ्गीत् ।
486363:श्रण¦ दाने भ्वा० पर० सक० सेट् । श्रणति अश्राणीत् अश्रणीत्
486367:श्रण¦ दाने चु० उभ० सक० सेट् । श्राणयति ते अशिश्रणत् त ।
486373:श्रथ¦ यत्ने अक० प्रतिहर्षे सक० चु० उभ० सेट् । श्राथयति ते अशिश्रयत् त ।
486376:श्रथ¦ दौर्बल्ये अ० चु० उ० अक० सेट् । श्रथयति ते असश्रथत् त ।
486379:श्रथ¦ बधे भ्वा० पर० सक० सेट् । श्रथति अश्रथीत् अश्राथीत् ।
486386:श्रथ¦ शैथिल्ये अक० तत्करणे सक० भ्वा० आ० सेट् इदित् ।
486434:श्रन्थ¦ ग्रन्थने बधे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।
486438:श्रन्थ¦ माचने प्रतिहर्षे च क्र्या० प० सक० सेट् । श्रथ्नाति अश्रन्थीत्
486468:श्रम्भ¦ प्रमादे भ्वा० आ० अक० सेट् । श्रम्भते अश्रम्भिष्ट । श्रन्भ इत्येके ।
486510:श्रा¦ विकॢत्तौ अदा० पर० अनिट् । श्राति अश्रासीत् ।
486513:श्रा¦ पाके अदा० पर० सक० अनिट् घटा० । श्राति अश्रासीत्
486790:श्राम¦ मन्त्रणे अ० चु० लभ० सक० सेट् । श्रामयति ते अशश्रामत् त ।
486825:श्रि¦ सेवने भ्वा० उभ० सक० सेट् । श्रयति ते अशिश्रियत् त ।
486831:श्रिय¦ दाहे भ्वा० पर० स० सेट् क्त्रा वेट् । श्रेयति अश्रेयीत् ।
486834:श्री¦ पाके क्र्या० उ० सक० सेट् । श्रोणाति--ते अश्रायीत् अश्रायिष्ट
487089:श्रु¦ गतौ भ्वा० पर० सक० अनिट् । श्रवति अश्रौषीत् ।
487266:श्रै¦ स्वेदे भ्वा० प० अक० अनिट् । श्रायति अश्रासीत् । विकॢत्तौ घटादि० श्रपयति ।
487269:श्रोण¦ संधाते भ्वा० पर० अक० सेट् ऋदित् चङि न ह्रस्वः ।
487318:श्लक¦ सर्पणे भ्वा० आ० सक० सेट् इदित् । श्लङ्कते कश्लङ्किष्ट ।
487328:श्लग¦ गतौ भ्वा० पर० सक० सेट् इदित् । श्लङ्गति अश्लङ्गीत् ।
487331:श्लथ¦ दौर्वल्ये अद० चु० अक० सेट् । श्लथयति ते अशश्लथत् त
487337:श्लाख¦ व्याप्तौ भ्वा० पर० सक० सेट् ऋदिंत् चङि न ह्रस्वः ।
487341:श्लाघ¦ आत्मगुणाविष्करणे भ्वा० आ० अक० सेट् ऋदित् चङि न ह्रस्वः । श्लाघते अश्लाघिष्ट ।
487360:श्लिष¦ दाहे भ्वा० पर० सक० सेट् उदित् क्त्वा वेट् । श्लेषति अ श्लेषीत् ।
487363:श्लिष¦ आलिङ्गने संसर्गे च सक० दि० अनिट् । श्लिष्यति
487449:श्लोक¦ वर्द्धने संघाते च भ्वा० आ० म० सेट् ऋदित् चङि न ह्रस्वः । श्लोकते अश्लोकिष्ट ।
487456:श्लोण¦ संघाते भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः ।
487465:श्वक¦ सर्पणे भ्वा० आ० सक० सेट् इदित् श्वङ्करे अश्वङ्किष्ट ।
487468:श्वच¦ गतौ भ्वा० आ० सक० सेट् । श्वचते अश्वचिष्ट इदिदप्ययम्
487471:श्वठ¦ गतौ संस्कारे च चु० उभ० सक० सेट् । श्वठयति--ते अशि-
487475:श्वठ¦ दुर्वचने अद० चु० उभ० सक० सेट् । श्वठयति ते अशश्वठत् त ।
487519:श्वभ्र¦ गतौ छिद्रकरणे सक० दीःस्थ्ये अक० चु० उभ० सेट् ।
487532:श्वल¦ वेगे भ्वा० पर० अक० सेट् । श्वलति अश्वालीत् ।
487535:श्वल्क¦ भाषणे चु० उ० स० सेट् । श्वल्कयति ते अशश्वल्कत् त ।
487538:श्वल्ल¦ वेगे भ्वा० पर० अक० सेट् । श्वल्लति अश्वल्लीत् ।
487568:श्वस¦ जीवने अदा० जक्षा० धर० सक० सेट् । श्वधिति अश्व-
487574:श्वस¦ स्वप्रे अदा० प० अक० वैदिकोऽयस् । श्वस्ति अश्वसीत् ।
487760:श्वि¦ गतौ सक० वृद्धौ अक० भ्वा० पर० यजा० सेट् । श्वयति अशि-
487765:श्वित¦ शुक्लतापादने भ्वा० आ० ऌदित् लुङि उभ० सक० सेट् । श्वेतते अश्वितत् अश्वेतिष्ट ।
487808:श्विद¦ शुक्लतापादने भ्वा० आत्म० सक० सेट् इदित् । श्विन्दति
488158:षग¦ संवरणे भ्वा० पर० सक० सेट् एदित सिचि न वृद्धिः ।
488162:षघ¦ हिंसायां स्वा० पर० सक० सेट् एदित् सिचि न वृद्धिः ।
488166:षच¦ सेचने भ्वा० आत्म० सक० सेट् । पञ्चते असचिष्ट असीः षचत् त ।
488170:षच¦ सम्बन्धे भ्वा० पर० सक० सेट् । सचति । असचोत्--असाचीत्
488173:षट¦ विभाजने भ्वा० पा सक० सेट् । सटति असटीत् असाटीत्
488292:षट्ट¦ निवामे वले च अक० हिंसायां दाने च सक० चुरा० उभ०
488562:षण(न)¦ दाने तना० उभ० सक० । सेट् षस्य सत्वे णस्य नत्वम्
488579:षद¦ गतौ चु० उभ० सक० सेट् । सादयति ते असीषदत् ।
488582:षद¦ विषादे आकुलीभावे अक० हिंसायां गतौ च सक० तु० प०
488586:षन्च¦ गतौ भ्रा० पर० सक० सेट् । सञ्चति असञ्चीत् ।
488590:षन्ज¦ सङ्गे सम्बन्धे च भ्वा० पर० सक० अनिट् सजति असाङ्क्षीत्
488593:षप¦ सम्बन्धे भ्वा० पर० सक० सेट् । सपति असापीत् असपीत् ।
488597:षम¦ वैकल्ये अद० चु० उभ० अक० सेट् । समयति गे अससमत् त । सिषमयिषति ।
488600:षम्ब¦ सर्पणे भ्वा० पर० सक० सेट् । सम्बति असम्बीत् ।
488603:षर्ज्ज¦ सर्जने भ्वा० पर० सक० सेट् । सर्जति असर्ज्जीत् ।
488606:षर्ब(र्व)¦ गतौ भ्वा० प० सक० सेट् । सर्ब(र्व)ति असर्बी(र्वी)त् ।
488612:षल¦ गतौ भ्वा० पर० सक० सेट् । सलति असालीत् असीषलत्
488717:षस¦ स्वप्रे अदा० पर० अक० सेट् वैदिकः । सस्ति असासीत् अससीत्
488720:षस्ज¦ सर्पणे भ्वा० पर० सक० सेट् । सज्जति असज्जीत् । अय-
488725:षस्त¦ स्वप्ने अदा० स्वपा० पर० अक० सेट् । वैदिकः इदित् ।
488729:षह¦ क्षमायां वा चु० उभ० पक्षे दि० पर० सक० सेट् । साहयति ते सह्यति असीषहत् असहीत् ।
488732:षह¦ क्षमायां भ्वा० ष्मा० सक० सेट् । सहते असहिष्ट ज्वला० ।
488828:षाध¦ सिद्धौ स्वा० दि० च पर० अक० अनिट् । साध्नोति
488832:षान्त्व¦ सामयुक्तसम्पादने अद० चु० उभ० सक० सेट् । सान्त्वयति ते अससान्त्वत् त ।
488835:षि¦ बन्धे स्वा० क्र्या० च उ० सक० अनिट् । सिनोति सिनुते
488839:षिच¦ आर्द्रीकरणे तु० मु० उभ० सक० अनिट् । सिञ्चति ते असिचत् त । सिक्तः
488842:षिट¦ अनादरे भ्वा० पर० सक० सेट् । सेटति असेटीत् ।
488849:षिध¦ माङ्गल्ये अक० शसने सक० उदित् वेट् । सेधति असेधीत्--असैत्सीत् । सिद्धः ।
488852:षिध¦ गतौ भ्वा० पर० सक० सेट् । सेधति असेधीत् सेधितः ।
488855:षिध¦ सिद्धौ दिवा० पर० अक० अनिट् क्त्वा वेट् । सिध्यति
488866:षिम्भ¦ हिंसने सक० दीप्तौ अक० भ्वा० पर० सेट् क्त्वा वेट् ।
488870:षिम¦ हिंसने भ्वा० पर० सक० सेट् । सेमति असेमोत् ।
488877:षिव¦ तन्तुविस्तारे दि० प० अक० षेट् क्त्वा वेट् । ओव्यति असेवीत् स्यूतः सीवनं सेवनम् ।
488881:षु¦ सुराच्यावनरूपे सन्धाने सोमादेः पीडने मन्थने च स्वा०
488886:षु¦ गतौ भ्वा० उभ० सक० अनिट् । सवति ते असोषीत् असोष्ट ।
488889:षु¦ प्रसवे ऐश्वर्य्ये च भ्वा० प० सक० अनिट् । सवति असौषीत् ।
488892:षु¦ ऐश्वर्य्ये प्रसवे च अदा० पर० सक० येट् लिटि नित्येट् ।
488899:षुट्ट¦ अनादरे चु० उभ० सक० सेट् । सुट्टयति त असुषुट्टत् त ।
488902:षुन्भ¦ दीपने अक० हिसने स० भ्वा० प० सेट् । सुम्भति असुम्भीत्
488905:षुर¦ दीप्तौ अक० ऐश्वर्य्ये स० तु० प० सेट् । सुरति असोरीत् ।
488908:षुह¦ तृप्तौ अक० क्षमायां सक० दि० पर० सेट् । सुह्यति ऌदित्
488912:षू¦ प्रसवे गर्भविमोचने च अदा० आत्म० सक० वेट् । सूते सुवै असविष्ट असोष्ट ।
488915:षू¦ प्रसवे दि० आ० स० वेट् । सूयते असविष्ट--असोष्ट अओदित् सूनः
488918:षू¦ क्षेपे प्रेतणे च तुदा० पर० सक० वेट् । सुवति असावीत् ।
488921:षूद¦ निवारणे भ्वा० आ० सक० सेट् । सूदते असूदिष्ट ।
488924:षूद¦ मारणे भ्वा० पर० सक० सेट् । सूदति असूदीत् ।
488927:षूद¦ क्षरणे अक० प्रतिज्ञायां निरासे च सक० अद० चु० उभ०
488931:षूर¦ स्तम्भे अक० हिंसने स० दि० आ० सेट् । सूर्य्यते असूरिष्ट ईदित् सूर्णः ।
488934:षूर्क्ष¦ अनादरे भ्वा० पर० सक० सेट् । सूर्क्षति असूर्क्षीत् ।
488937:षूर्क्ष्य¦ ईर्षायां भ्वा० पर० सक० सेट् । सूक्ष्यति असूर्क्ष्यीत् ।
488940:षूष¦ प्रसवे भ्वा० पर० सक० सेट् । सूषति असूषीत् ।
488943:षृन्भ¦ हिंसने भ्वा० पर० सक० सेट् । सृम्भति । असृम्भीत् ।
488946:षृभ¦ हिंसने भ्वा० पर० सक० सेट् । सर्भति असर्भीत् ।
488953:षेक¦ सर्पणे भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः ।
488957:षेल¦ चालने गतौ च भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः । सेलति असेलीत् ।
488960:षेव¦ ओराधने उपभोगे आश्रये च भ्वा० उभ० सक० सेट् ऋदित्
488964:षै¦ क्षये भ्वा० पर० अक० अनिट् । सायात असासीत् ।
488967:षो¦ नाशे दि० पर० अक० अनिट् । स्यति असात्--असासीत् ।
489116:ष्टक¦ प्रतीघाते भ्वा० पर० सक० सेट् । स्तकति अस्ता (स्त) कीत् घटादि० अकयति ।
489119:ष्टग¦ संवरणे भ्वा० प० सक सेट् एदित् सिचि न वृद्धिः घटा० ।
489124:ष्टन¦ शब्दे भ्वा० पर० सक० सेट् वा घटा० । स्तनति अस्तानीत् अस्तनीत् स्ता(स्त)नयति ।
489127:ष्टभ¦ स्तम्भे अक० स्तम्भने सक० भ्वा० आत्म० सेट् इढि ।
489131:ष्टम¦ वैकल्ये अद० चु० उ० स० सेट् । स्तमयति ते अतस्तमत् त
489134:ष्टम¦ वैकल्ये अक० भ्वा० पर० सेट् । स्तमति अस्तमीत ।
489137:ष्टिघ¦ अभियागे स्वा० आत्म० सक० सेट् । स्तिघ्नते अस्तोघष्ट ।
489140:ष्टिप¦ क्षरणे भ्वा० आत्म० अक० सेट् ऋदित् चङि न ह्रस्वः ।
489144:ष्टिम¦ क्लेदे दि० प० अक० सेट् । स्तिम्यति अस्तेमीत् स्तेमनम्
489147:ष्टीम¦ क्लेदे दि० प० अ० सेट् । स्तीम्यति अस्तीमीत् स्तीमनम् ।
489150:ष्टु¦ स्तुतौ अदा० उ० सक० अनिट् सिचि सेट् लिटि नित्येट्
489157:ष्टुच¦ प्रसादे अक० भ्वा० आत्म० सेट् । स्तोचते अस्तोचिष्ट ।
489160:ष्टुभ¦ स्तम्भे अक० स्तम्भने सक० भ्वा० आत्म० सेट् क्त्वा वेट् ।
489164:ष्टूप¦ उच्छ्राये अद० चु० उभ० अक० सेट् । स्तूपयति ते अतुष्टूपत् त स्तूपः ।
489167:ष्टूप¦ उच्छाये दि० पर० अक० सेट् । स्तूप्यति इरित् अस्तूपत्
489171:ष्टृक्ष¦ गतौ भ्वा० प० स० सेट् । स्तृक्षति अस्तृक्षीत् तरीष्टृक्ष्यते
489174:ष्टृह¦ बधे तु० प० सक० वेट् । स्तॄहति अस्तर्हीत् अस्तॄक्षत् ।
489177:ष्टॄह¦ बधे तु० आत्म० सक० वेट् । स्तॄहति अस्तॄहीत् अस्तॄक्षत्
489180:ष्टेप¦ क्षरणे भ्वा० आ० अक० सेट् ऋदत् चङि न ह्रस्वः ।
489184:ष्टै¦ वेष्टने सक० भ्वा० पर० अनिट् । स्तायति अस्तासीत् ।
489187:ष्ट्यै¦ संहतौ ध्वतौ च अक० भ्वा० पर० अनिट् । स्त्यायति ।
489191:ष्ठग¦ संवरणे भ्वा० पर० सक० सेट् घटा० सिचि न वृद्धिः ।
489195:ष्ठल¦ स्थितौ भ्वा० प० अक० सेट् ज्वला० । स्थवति अस्थालीत् ।
489198:ष्ठस¦ निरासे दि० प० स० सेट् । स्थस्यति अस्थासीत्--अस्थसीत् ।
489201:ष्ठा¦ गतिनिष्ठत्तौ भ्वा० पर० अक० अनिट् तिष्ठति अस्थात् ।
489217:ष्ठिव¦ निरासे (मुखेन श्लेष्मादेर्वमने) भ्वा० पर० सक० सेट्
489223:ष्ठीव¦ निरासे (श्लेष्मादेर्मुखेन वमने) भ्वा० पर० अक० सेट् । ष्ठीवति अष्ठीवीत् ष्ठीवनम् ।
489229:ष्णस¦ निरासे दि० पर० सक० सेट् उदित् क्त्वा वेट् वा घटा०
489233:ष्णा¦ शाधने अदा० पर० अक० अनिट् । स्नाति अस्नासीत् ।
489236:ष्णिह¦ प्रीतौ दि० पर० सक० उदन वट् । स्निह्यति ऌदित्
489240:ष्णिह¦ स्नेहयुक्तभवने चु० उभ० अक० सेट् । स्नेहयति ते । असिष्णिहत् त ।
489243:ष्णु¦ स्तुतौ अदा० उ० सक० सेट् । स्नौति अस्नावीत् अस्नविष्ट ।
489246:ष्णुच¦ सेचने भ्वा० आ० सक० सेट् । स्नोचते अस्नोचिष्ट सुष्णुचे
489249:ष्णुस¦ मक्षे दि० प० सक० सेट् । स्नुस्यति अस्नोसीत् सुष्णोस ।
489252:ष्णुह¦ उद्गारे दि० पर० सक० ऊदित् वट् । स्नुह्यति ऌदित्
489256:ष्णै¦ वष्टे भ्वा० पर० सक० अनिट् । स्नायति अस्नासीत् । ष्ण्यै
489261:ष्मि¦ ईषद्धास्ये भ्वा० आ० अ० अनिट् । स्मयते अस्मेष्ट सिष्मिये ।
489266:ष्वक्क¦ सर्पणे भ्वा० आत्म० सक० सेट् । ष्वक्कते अष्पक्किष्ट ।
489269:ष्वद¦ स्वादे छेदने च चु० उभ० सक० सेट् । स्वादयति ते
489273:ष्वद¦ प्रीतौ लेहने च भ्वा० आ० सक० सेट् । स्वदते अस्वदिष्ट ।
489276:ष्वन्ज¦ आलिङ्गने भ्वा० आ० स० अनिट् । स्वजते अस्वङ्क्त ।
489279:ष्वप¦ शयने निद्रायाञ्च अदा० स्वपा० जक्षा० पर० अक० अनिट् ।
489284:ष्वर्त्त¦ गतौ सक० दुःखेन जीवने अक० चु० उ० सेट् । स्वर्त्तयति ते असस्वर्त्तत् त ।
489287:ष्वष्क¦ गतौ भ्वा० आत्म० सक० सेट् । ष्वष्कते अष्वष्किष्ट ।
489292:ष्विद¦ मोहे म्नेहे च अक० मोचने सक० भ्वा० आ० लुङि उ०
489296:ष्विद¦ गात्रप्रक्षरणे अक० दि० पर० अनिट् । स्विद्यति ऌदित् अस्विदत् ।
492084:सङ्ग्राम¦ युद्धे अद० चु० उभ० सक० सेट् । सङ्ग्रामयति से
492306:सठ¦ श्वठार्थे गतौ संस्कारे असंस्कारे च चुरा० उभ० सक०
492666:सत्र¦ सम्बन्धे सन्तृतौ च अद० चु० आ० सक० सेट् । सत्रयते अस-
493487:सन्ध्यानाटिन्¦ सन्ध्यायां नटति नट--णिनि । १ शिवे त्रिका०
493947:सपर¦ पूजायां कण्ड्वादि० पर० सक० सेट् । सपर्य्यति असपर्य्यीत ।
494628:सभाज¦ सेवने दर्शने च सक० प्रीतौ अ० अद० चु० उभ० सेट् ।
496379:सम्ब¦ सर्पणे भ्वा० प० स० सेट् । सम्बति असम्बीत् षोपदेशः साघुः
496382:सम्ब¦ सम्बन्धे चु० उभ० सक० सेट् । सम्बयति ते अससम्बत् त ।
497168:सर्ज¦ सर्जने भ्वा० पर० सक० सेट् । सर्जति असर्जीत सृजि-
497807:सर्ब¦ सर्पणे भ्वा० पर० सक० सेट् । सर्बति असर्बीत् अषोपदेश-
499600:साट¦ प्रकाशने अद० चु० उ० स० सेट् । साटयति ते अससाटत् त
499606:सात¦ सुखे उपादाने अद० चु० उभ० अक० सेट् । सातयति
500208:सान्त्व¦ आनुकूल्यकरणे अद० चु० उभ० सक० सेट् । सान्त्व-
500290:साम¦ सान्त्वने अद० चु० उ० स० सेट् । सामयति ते अससामत् त
500294:सा(षा)म¦ सान्त्वे चु० उभ० सक० सेट् । सामयति अयं षोपदेश
500567:सा(षा)म्ब¦ सम्बन्धे चु० उभ० सक० सेट् । साम्बयति ते अस-
500630:सार¦ दौर्बल्ये अद० चु० उभ० सक० सेट् । सारयति ते अससारत् त अनेकाच्कत्वान्न षोपदेशः
501455:सिक¦ सेचने सौत्र० पर० सक० सेट् । सेकति असेकीत् ।
502265:सीक¦ सेचने भ्वा० आ० सक० सेट् । सीकते असेकिष्ट ।
502269:सीक¦ स्पर्शे वा चु० उभ० पक्षे भ्वा० प० सक० सेट् । सीक-
502999:सुख¦ सुखसम्पादने अद० चु० उभ० सक० सेट् । सुखयति--ते
503422:सु(षु)ट्ट¦ अनादरे चु० उ० सक० सेट् । सुट्टयति ते असुसु-
503524:सुद¦ शोभायां सौ० प० सक० सेट् इदित् । सुन्दति असु-
505215:सूच¦ पैशून्ये (अन्तर्द्रोहे) अद० चु० उभ० सक० सेट् । सूच-
505471:सूत्र¦ ग्रन्थने वेष्टने च अद० चु० उभ० सक० सेट् । सूत्रयति ते
505778:सृ¦ गतौ स्थितो चु० उभ० सक० सेट् । सारयति ते पर्युदासान्न षोपदेशः ।
505782:सृ¦ गतौ भ्वादि० परस्मै० सक० अनिट् सरति । असरत् असा-
505787:सृ¦ गतौ जु० वैदिकः पर० सक० सेट् । ससर्त्ति असरत् पर्युदासान्न पापदेशः ।
505816:सृज¦ विसर्गे त्यागे दिवा० आत्म० अनिट् सक० । सृज्यते
505820:सृज¦ विसर्गे तु० पर० सक० अनिट् सृजति अस्राक्षीत् ससर्जिष
505853:सृप¦ गतौ भ्वा० पर० सक० अनिट् । सर्पति असृपत् ।
505993:सॄ(षॄ)¦ हसायां क्र्या० प्वा० प० सक० सेट् । सृणाति असा-
505997:सेक¦ गतौ भ्वा० आ० सक० सेट् । सेकते असेकिष्ट पर्यु-
507087:स्कन्द¦ समाहारे अद० च० उभ० सक० सेट् । स्कन्दयति ते अचस्कन्दत त ।
507090:स्कन्द¦ गतौ शोषणे च भ्वा० पर० नक० अनिट् । स्कन्दति
507169:स्कन्भ¦ प्रतिघाते क्र्या० स्वा० उ० सक० सेट् । स्कभ्राति
507174:स्कभ¦ स्तम्भे म्बा० आ० सक० सेटि इदित् । सकम्भते अस्कम्भिष्ट ।
507177:स्कु¦ ठद्धृतौ आप्लावने च क्र्या० स्वा० उ० सक० अनिट् । स्कु-
507182:स्कुद¦ आप्लावने उद्धृतौ च भ्वा० आ० सक० सेट् इदित् । स्कुन्दते अस्कुन्दिष्ट ।
507185:स्कुन्भ¦ रोधने सौ० क्र्या० स्वादि० कार्य्यभागौ प० सक० सेट्
507189:स्खद¦ विदारे दि० आ० सक० सेट् । स्खद्यते अस्खदिष्ट
507193:स्खल¦ चले भ्वा० प० अक० सेट् । स्त्वलति अस्खालीत् वा घटा० स्खलयति स्खालयति ।
507204:स्तन¦ मेघशब्दे अद० चु० उभ० सक० सेट् । स्तनयति ते
507249:स्तन्भ¦ रोधने क्र्या० स्वा० प० सक० सेट् उदित् क्त्वा वेट् ।
507357:स्तूप¦ उच्छ्राये अद० चु० अक० उभ० सेट् । स्तूपयति ते
507370:स्तृ¦ प्रीतौ अक० रक्षणे सक० स्वा० प० अनिट् । स्तृणोति
507374:स्तॄ¦ आच्छादने क्र्या० प्वा० उ० सक० सेट् । स्तृणाति स्तृ-
507379:स्तेन¦ चोर्य्ये अद० चु० उभ० सक० सेट् । स्तेनयति--ते
507387:स्ते(ष्टे)प¦ क्षेपे चु० उभ० सक० सेट् । स्तेपयति--ते अतिस्ति-
507460:स्तोम¦ आत्मगुणाविष्करणे अद० चु० उभ० अक० सेट् । स्तो-
507478:स्त्यै¦ सहतौ ध्वनौ भ्वा० अक० अनिट् । स्त्यायति अस्त्यासीत्
508204:स्थग¦ संवरणे भ्वा० पर० सक० सेट् घटा० सिचि न व्र्द्धिः ।
508300:स्थल¦ स्थाने भ्वा० पर० अक० सेट् ज्वला० । स्थलति अस्था-
508748:स्थुड¦ वरणे तुदा० कुदा० पर० सक० सेट् । स्युडति अल्यु-
508769:स्थूल¦ वृंहणे अद० चु० उभ० अक० सेट् । स्यूलयति--ते
509524:स्निट¦ स्नेहे चु० उम० सक० सेट् । स्नेटयति--असिस्रिटत्-
509696:स्पद¦ ईषत्कम्पे भ्वा० आ० अक० सेट् इदित् । स्पन्दते अस्प-
509731:स्पर्द्ध¦ संहर्षे (पराभिभवेच्छायाम्) भ्वा० अ त्म० अक० सेट् । स्पर्द्धते अस्पर्द्धिष्ट ।
509738:स्पर्श¦ ग्रहणे स्तेये च चु० आ० सक० सेट् । स्पर्शयते अप स्पर्श त ।
509889:स्पश¦ ग्रन्थे वाधने च भ्वा० उभ० सक० सेट् । स्पशात--ते
509900:स्पृ¦ प्रीतौ अक० प्रीणने रक्षणे पालने च सक० स्वा० पर०
509933:स्पृह¦ इच्छायां अद० चुरा० उभ० सक० सेट् । स्पृहयति--ते अपस्पृहत् ।
509959:स्फट¦ विशोर्णतायाम् अक० भ्वा० पर सेट् । स्फटति अस्फ-
510023:स्फड¦ परिहामे चु० उभ० सक० सेट् इदित् । स्फण्डयति-
510027:स्फर¦ चले स्फूर्त्तौ च तुदा० प० अक० सेट् । स्फरति अस्फारोत् ।
510033:स्फल¦ चले स्मूर्नौ च तुदा० पर० अक० सेट । स्फलति अस्फालीत् ।
510043:स्फाय¦ वृद्धौ भ्वा० आ० अक० सेट् । स्फायति अस्फायि-
510064:स्फिट¦ वृतौ हिंसे अनादर च चु० उभ० सक० सेट् । स्फेटयति ते अविस्फिटत् त ।
510073:स्फुट¦ भेदे चु० उभ० सक० सेट । स्फोटयति ते अपुस्फुटत् त ।
510076:स्फुट¦ विकाशे भ्वा० प० अक० सेट् । स्फोटति इरित् अस्फुटत्
510080:स्फुट¦ विकाशे तु० कुटा० प० अक० सेट् । स्फुटति अस्फुटीत् पुस्फोट ।
510083:स्फुट¦ विदलने भ्वा० आत्म० अक० सेट् । स्फोटते अस्फो
510087:स्फुट¦ परीहासे चुरा० उभ० अक० सेट् इदित् । स्फुण्टयति ते अपुस्फुण्टत् त ।
510090:स्फुट¦ हिंसे चु० उभ० सक० सेट् प्रायेणाङ्पूर्वः । आस्फोट-
510094:स्फुट¦ विकाशे अद० चु० उभ० सक० सेट् । स्फुटयति ते अपुस्फुटत् त ।
510145:स्फुट्ट¦ अनादरे चु० उ० सक० सेट् । स्फुट्टयति ते अपुस्फुट्टत् त ।
510148:स्फुड¦ वरणे तु० कु० पर० सक० सेट् । स्फुडति अस्फु-
510152:स्फुड¦ विकाशे भ्वा० आत्म० अक० सेट् इदित् । स्फुण्डते अस्फुण्डिष्ट ।
510155:स्फुड¦ परिहासे चु० उ० सक० सेट् इदित् । स्फुण्डयति ते
510162:स्फुर¦ स्फूर्त्तौ तु० कुटा० प० अक० सेट् । स्फुरति अस्फु-
510197:स्फुर्च्छ¦ विस्मरणे भ्वा० प० सक० सेट् । स्फूच्छति अस्फू-
510201:स्फुर्ज¦ वज्रशब्दे भ्वा० प० अक० सेट् । स्फूर्जति अस्फू-
510208:स्फुल¦ स्फूर्त्तौ चले च अक० सञ्चये सक० तुदा० कृटा० प०
510460:स्मि(ष्मि)¦ अनादरे सक० विस्मये अक० चु० आ० सेट् । स्मापयते
510466:स्मिट¦ अनादरे सक० स्नेहे अक० चु० उभ० सेट् । स्मेटयति । ते असिस्मिटत् त
510474:स्मील¦ निमेषणे भ्वा० पर० सक० सेट् । स्मीलति अस्मीलीत् ।
510477:स्मृ¦ स्मरणे भ्वा० प० अनिट् । स्मरति अस्मार्षीत् सस्मार सु-
510551:स्यन्द¦ स्रवणे भ्वा० आ० लुङि, ऌटि, ऌङि च उभ० अक०
510588:स्यम¦ ध्वनने भ्वा० पर० अक० सेट् क्ता वेट् फणादि० । स्य
510592:स्यम¦ वितर्के चु० उ० सक० सेट् । स्यामयति ते असिस्यमत् त ।
510595:स्यम¦ ध्वाने अद० चु० उभ० सक० सेट् । स्यमयति असिस्य०
510645:स्रक¦ गतौ भ्वा० आत्म० सक० सेट् इदित् । स्रङ्कते अस्रङ्किष्ट
510659:स्रन्स¦ पतने भ्वा० आत्म० लुङि उ० अक० सेट् उदित् क्त्वा
510664:स्रन्स¦ प्रसादे भ्वा० आ० अक० सेट् उदित् क्त्वा वेट् । स्रंसते अस्रंसिष्ट ।
510667:स्रम्भ¦ विश्वासे भ्वा० आत्म० ऌदित् लुङि उ० सक० सेट् उदित्
510710:स्रिम्भ¦ हिंमे भ्वा० व० सक० सेट् उदित् क्त्वा वेट् । स्रिम्भति अस्रिम्भीत् ।
510713:स्रिभ¦ हिंसे भ्वा० प० सक० सेट् उदित् क्त्वा वेट् । स्रेभति अस्रेभीत् ।
510717:स्रिव¦ शोषे अक० दिवा० प० गतौ सक० सेट् उदित् क्त्वावेट् ।
510721:स्रु¦ गतौ सक० क्षरणे अक० भ्वा० प० अनिट् । स्रवति असुस्रुवत् ।
510724:स्रुग्दारु¦ स्रुचे यज्ञपात्राय दारु यस्य । विकङ्कतवृक्षे जटा० ।
510806:स्वग¦ सर्पणे भ्वा० प० सक० सेट् इदित् । स्वङ्गति अपङ्गीत् ।
510849:स्वठ¦ गतौ संस्कारेऽसंस्कारे च चु० उ० सक० सेट् । स्वठयति--ते असिस्वठत्--त ।
511008:स्वन¦ शब्दे भ्वा० पर० अक० सेट् । स्वनति अस्वनीत् अस्वा-
511013:स्वन¦ ध्वाने अद० चु० उभ० अक० सेट् । स्वनयति--ते असस्वनत्--त ।
511340:स्वर¦ आक्षेपे अद० चुरा० उभ० सक० सेट् । स्वरयति--ते असस्वरत्--त ।
511793:स्वर्त्त¦ गतौ सक० दुखेन जीवने अक० चु० उ० सेट् । स्वर्त्तयति ते असस्वर्त्तत् त ।
511796:स्वर्द्द¦ प्रीतौ अक० प्रीणने लेहने च सक० भ्वा० आत्म० सेट् ।
511855:स्वस्क¦ गतौ व्या० आ० सक० सेट् । स्वस्कते असस्किष्ट ।
511952:स्वाद¦ पीतौ अक० प्रीणने लेहने च सक० भ्वा० आ० सेट् । स्वादते आस्वादिष्ट ।
512407:स्वुर्च्छ¦ विस्मृतौ भ्वा० प० सक० सेट् । स्वूर्च्छति अस्वूर्च्छीत् आदित् स्वूर्णं स्वूर्च्छितम् ।
512410:स्वृ¦ शब्दे अक० उपतापे सक० भ्वा० प० येट् । खरति अस्वा-
512414:स्वॄ¦ हिंसने क्र्या० प्वा० प० सक० सेट् । स्वृणाति अस्वारीत् ।
512417:स्वेक¦ गतौ भ्वादि० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः ।
512870:हट¦ दीप्तौ भ्वा० प० अक० सेट् । हटाति अहतीत्--अहातीत्
512889:हठ¦ कीलबन्धे सक० बल त्कारे प्लुतौ च अक० भ्वा० पर० सेट् । हठति । अहाठात्--अहठात् ।
514380:हद¦ विष्ठोत्सर्गे भ्वा० आ० अक० अनिट् । हदते अहत्त ।
514403:हन¦ बधे गतौ च भ्वा० प० सक० अनिट् । हन्ति प्रणिहन्ति
514495:हम्म¦ गतौ भ्वा० प० सक० सेट् । हम्मति । अहम्मीत् ।
514498:हय¦ गतौ सक० क्लान्तो अक० भ्वा० प० सेट । हयति
515057:हर्य्य¦ क्लमे अक० गतौ सक० भ्वा० पर० सेट् । हर्यति अह-
515108:हल¦ विलेखे भ्वा० पर० सक० सेट् । हलति अहालीत् ज्वलादि० हलः हालः
515184:हल्ल¦ विकाशे भ्वा० पर० अक० सेट् भानुदीक्षितः । हल्लति अहल्लीत् ।
515276:हस¦ हासे भ्वा० प० अक० सेट् एदित् सिचि न वृद्धिः ।
515468:हा¦ त्यागे जु० प० स० अनिट् । जहाति जहति जहि
515472:हा¦ गतौ जु० आ० स० अनिट् ओदित् निष्ठातस्य नः । जि-
515676:हि¦ बर्द्धने गतौ च स्वा० पर० सक० अनिट् । हिनोति अहैपीत् जिघाय ।
515713:हिक्क¦ कूजने भ्वा० उ० अ० सेट् । हिक्कति ते अहिक्कीत् अहिक्किष्ट ।
515716:हिक्क¦ हिसायां चु० आ० सक० सेट् । हिक्कयते अजिहिक्कत ।
515834:हिड¦ गतौ भ्रमणे भ्वा० आ० सक० सेट् इदित् । हिण्डते अंहिण्डिष्ट ।
516346:हिल¦ हावकरणे तु० प० अक० सेट् । हिलति अहेलीत् ।
516357:हिल्लोल¦ दालने अद० चु० उभ० सक० सेट् । हिल्लालयति ते
516371:हिव¦ प्रीणने स्वा० प० सक० सेट् इदित् । हिन्वति अहिन्वोत् ।
516377:हिस¦ बधे वा चु० उ० पक्षे रुधा० प० सक० सेट् इदित् ।
516424:हु¦ हीमे अदने च जु० प० सक० अनिट् । जुहोति अहौषीत्
516434:हुड¦ राशीकरणे सक० मज्जने संघाते च अक० तु० कु० प०
516438:हुड¦ राशीकरणे भ्वा० आ० सक० सेट् इदित् । हुण्डते
516442:हुड¦ गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः होडते अहोडिष्ट ।
516495:हुर्च्छ¦ कौटिल्ये भ्वा० प० सक० सेट् । हूर्च्छति अहूर्च्छीत्
516499:हुल¦ हतौ संवरणे च भ्वा० प० सक० सेट् । होलति
516514:हूड¦ गतौ म्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः ।
516545:हृ¦ हरणे भ्वा० उ० द्वि० अनिट् । हरति ते अहार्षीत् अहृत
516583:हृ¦ बलात्कारहरणे जु० पर० सक० अनिट् वैदिकः । जहर्त्ति
516593:हृणी¦ लज्जायां कण्ड्वा० आत्मा० अक० सेट् । हृणीयते अहृ-
516730:हृष¦ चित्तोत्साहे म्वा० पर० अक० सेट् । हर्षति अहर्षीत् । उदित् हृषित्वा हृष्ट्वा हृष्टः ।
516733:हृष¦ हर्षे चित्तोत्साहे दि० प० अ० सेट् । हृष्यति इरित्
516737:हृष¦ मिथ्याकरणे भ्वा० पर० सक० सेट् उदित् क्त्वा वेट् । हर्षति अहर्षीत् ।
516771:हेठ¦ विघाते भ्वा० प० सक० सेट । हेठति प्रहेठीत् ।
516774:हेठ¦ भूतौ उत्पत्तौ च अक० पविनीकरणे सक० तु० प० सेट् ।
516778:हेठ¦ बाधने भ्वा० आ० सक० सेट् ऋदित् षङि न ह्रस्वः । हेठते सहेठिष्ट ।
516784:हेड¦ अनादरे भ्वा० आ० सक० सेट् ऋदित् षङि न ह्रस्वः
516788:हेड¦ वेष्टने भ्वा० प० सक० सेट् । घटा० । हेडति अहेडीत् ।
516824:हेत्वपह्नुति¦ अलङ्कारभेदे अलङ्कारशब्दे ४०८ पृ० दृश्यम् ।
517126:हेष¦ अश्वशब्दे भ्वा० आ० अ० सेट् ऋदित् चङि न ह्रखः ।
517194:होड¦ गतौ अनादरे च भ्वा० आ० सक० सेट् ऋदित् चङि
517397:हौड¦ अनादरे गतौ च भ्वा० आ० सक० सेट् ऋदित् चङि
517405:ह्नु¦ चौर्य्ये अदा० आत्म० सक० अनिट् । ह्नुते अह्नोष्ट ।
517408:ह्मल¦ चलने भ्वा० प० अक० सेट् । ह्मलति अह्मालीत् ।
517419:ह्रग¦ संवरणे भ्वा० पर० सक० सेट् घटा० एदित् सिचि न वृद्धिः । ह्रगति अह्रगीत ।
517430:ह्रप¦ भाषणे चु० उ० सक० सेट् । ह्रापयति ते अजिह्रपत् त ।
517433:ह्रम¦ रवे भ्वा० प० सक० सेट् । हसति अह्रसीत् अह्रासीत
517490:ह्राद¦ स्वने भ्वा० आ० अक० सेट् । ह्रादते अह्रादिष्ट ।
517504:ह्रिणी¦ लज्जायाम् कण्डा आ० अक० सेट् । ह्रिणीयते
517512:ह्री¦ लज्जायां जु० प० अक० अनिट् । जिह्रेति अह्रैषीत् । णिचि ह्रेपयति ते ।
517526:ह्रीच्छ¦ लज्जायाम् भ्वा० प० अक० सेट् । ह्रीच्छति अह्रीच्छीत् ।
517541:ह्रुड¦ गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः ।
517545:ह्रूड¦ गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह्रस्वः ह्रूडति अह्रूडिष्ट
517548:ह्रेप¦ गतौ भ्वा० आ० सक० सेट् । ऋदित् चङि न ह्रस्वः ।
517552:ह्रेष¦ अश्वशब्दे अक० सर्पणे सक० भ्वा० आ० सेट् ऋदित्
517559:ह्रौड¦ गतौ भ्वा० आ० सक० सेट् ऋदित् चङि न ह स्वः ।
517563:ह्लग¦ संवरणे भ्वा० प० सक० सेट् घटा० एदित् सिचि न द्धद्धि । ह्लगति अह्लगीत् ।
517566:ह्लप¦ भाषणे वु० उ० द्विक० सेट् । ह्लापयति ते अजिह्लपत् त ।
517569:ह्लस¦ रवे भ्वा० प० अ० सेट् । ह्लसति अह्लसीत् अह्लासीत् ।
517573:ह्लाद¦ शब्दे भ्वा० अत्म० अक० मोदने सक० सेट् ईदित
517582:ह्वल¦ चलने भ्वा० प० अक० सेट् । ह्वलति अह्वालीत् । घटा०
517589:ह्वृ¦ कुटिलीकरणे भ्वा० प० सक० अनिट् । ह्वरति अह्वार्षीत् । जह्वरतुः ।
517592:ह्वे¦ स्पर्द्धायां शब्दे च अक० आह्वानार्थे मक० भ्वा० उभ० यजा
; matches for "¦ *[a-zA-Z]+\(e\|O\|A[mM]\) " in buffer: vcp.txt
; but no '0' (zero) in the line [66 cases]. Probably NOT verbs.
32967:araRyacandrikA¦ araRye candrikeva nizPalA drazwuraBAvAt .
35044:arTaSOca¦ arTAnAM tadupAyAnAM SOcam tadarjane SudDiH .
43583:avipawa¦ avInAM vistAraH avi + pawac . mezavistAre .
48771:azwakarmman¦ azwO karmmARyasya . “AdAne ca visarge ca
92876:Iga¦ gatO idit igivat . INgati ENgIt INgate ityeke .
103310:utsaNgAdi¦ haratItyarTe WaYnimitte “haratyutsaNgAdiByaH”
116665:upayamanI¦ upayamyate karmmaRi lyuw . agnyADAnANge si-
129649:ftaparRRa¦ sUryyavaMSye nfpaBede . “BagIraTasuto rAjA” ityupa-
152527:kambojAdi¦ vArttikokte tadrAjapratyayasya lugnimitte
154986:karRRapratinAha¦ karRRarIgaBede karRRagatarogaSabde vivftiH
155531:kartta¦ SETilyeSiTilIkaraRe AramBasaMyogaSiTilatApAdane
168063:kARqikA¦ strO kARqo'styasyAH prASastyena Wan . 1 laNkAnA-
174042:kAyavyUha¦ kAye vAtAdInAM DAtUnAM saptAnAM tvagAdInAYca
183916:kiwakiwAya¦ kiwakiwetyavyaktaSabdakaraRe qAc--kyac--nAmaDAtuH
185573:kukkuwamaRqapa¦ kASIsTe muktimaRqape sTAne . tasya tannAma
190538:kumBapadyAdi¦ bahubrIhO pAdaSabdAntyalopaNIznipAtana
193408:kuSAdika¦ mAvaprakASokte tElaBede yaTA
195196:kUrdda¦ krIqAyAM kurddavat .
198326:<>aTa¦ mArge meDiropaRam “kftvA tu KalakaM mArge samaM goma-
202448:keSavakIrttinyAsa¦ tantrasArokte vizRupUjANge nyAsa
221906:KadUravAsinI¦ Ke AkASe dUre vasati vasa--Rini NIp .
221971:Kana(mA)pAna¦ anuvaMSye kzatriyaBede “Kana(mA)pAno'Ngado-
224673:gaNgAvAkyAvalI¦ gaNgAmAhAtmyAdipratipAdakAnAM vAkyA-
233728:girikacCapa¦ girO parvatasTadaryyAM kacCapaH . parvatadarIsTa-
243804:godAvarI¦ gAM svargaM dadAti snAnAt dA--vanip NIp
244412:gopavanAdi¦ bahutve gotrapratyayasya lugnimitte Sabda-
281185:jAtimAlA¦ jAtiviSezajYApake granTaBede .
282487:jitu(tta)ma¦ miTunarASO “kriyatAvuri jitu(tta)ma kulIra-
288885:qapa¦ saMhatO uktO qapavat idit . qampayate aqiqampata .
289330:Rawa¦ nftye sABinaye nawakAryye hiMsAyAmayaM na RopadeSI
294928:taruza¦ hiMsAyAM baDakarmmasu “vanuzyati taruzyati” niGaRwUkteH
303872:tfRavindu¦ fziBede “jayadraTena pApena yat kfzRA kleSitA
304912:tElIna¦ tilAnAM BavanaM kzetraM KaY . tilaBavanayogye kzetre
315843:danSa¦ hiMsane radakaraRakavyApAraBede daMSane (kAmaqAna)
332718:duha¦ dohane antaHsTitadravadravyasyAkarzaRena bahirnismAraRe
347882:dvidAmnI¦ dve dAmanI vanGanasADane asyA manantatvAt NIpI-
348579:dviSatikA¦ dve dve Sate dadAti “pAdaSatasya saMKyAdervIp-
352735:DAtakyAdileha¦ cakradattokte lehaBede “DAtakIbilvaDanyA-
354930:DIrozRin¦ viSvadevaBede . “SElABaH paramakroDI DIrozRI
358029:DvraRa¦ Sabde DraRavat sarvam .
361336:nandApurARa¦ nandAM devImaDikftya purARam . nAnde upapurA-
363025:narAsana¦ narAkAre AsanaBede tallaRaBedAdikaM rudrayAmaloktaM
367489:nAqInakzatra¦ nAqyAM zaqnAqIcakranavanAqIcakrayoH sTitaM
375561:niSAcarapati¦ niSAcaraRAM BUtAnAM patiH . pramaTapatO
383052:paYcagavyaGfta¦ suSrutokte pakvaGftaBede “triPalAM citrakaM mustaM
387789:pannAgAra¦ prAcye gotrapravarttakarziBede tasyApatyam iY .
389796:pariDUmana¦ suSrutokte tfzArditasya udgAraBedarUpe upadravaBede
390184:parimuKAdi¦ Yyapratyayanimitte SabdagaRe sa ca gaRaH
398029:picCAdi¦ astyarTe ilacpratyayanimitte SabdagaRe yaTA
402943:purumIQa¦ EkzvAkyAM suhotrAt jAte ajanIQAnuje kOrava-
414340:pramIlA¦ strO pra + mIla--BAve a . tandryAma amaraH .
422256:PeRa(na)ka¦ svArTe ka saMjYAyAM kan vA . 1 PenaSabdArTe
431107:BarataKaRqa¦ kumArikAKaRqe “kumAriketi viKyAtA yasyA
431377:BallAtakatEla¦ suSrutokte BallAtakaPalacyavanajAte tElaBede
431410:BallAtakaviDAna¦ suSrutokte sahasratatPalasevanaprakAraBede
434337:BIzmaratna¦ himAlayottaradeSajAtaSuklabarRaprastaraviSeze .
439822:matsyamudrA¦ pUjANge mudrABede
445810:mrunca¦ gatO sarvaM mrucavat . mruYcati amrucat amnuYcIt .
445835:mlunca¦ gatO mlucavat sarvam . mluYcati amlucat amluYcIt
456044:vargaprakfti¦ vIjagaRitokte gaRanAprakAraBede tatra dfSyam .
456074:varRRa¦ stutO vistAre SuklAdivarRakaraRe udyoge dIpane ca
482294:SivaGarmmaja¦ SivaGarmAjjAyate jana--qa . maNgalagrahe
487128:SrutAyus¦ sUryyavaMSye nfpaBede “nAmAgasyAmbarIzo'BUt sinDu-
494893:samaraBa¦ ratibanDaBede “svajaNGAdvayasaMyuktaM kftvA yozitpada-
511425:svaramaRqalikA¦ svarARAM maRqalamastyasya Wan . vIRAyAm
516827:hetvantara¦ gOtamokte nigrahasTAnaBede . “aviSezokte hetO
; matches for "¦ *[a-zA-Z]+\(e\|O\|A[mM]\) " in buffer: vcp.txt
; but no '0' (zero) in the line [66 cases]. Probably NOT verbs.
32967:अरण्यचन्द्रिका¦ अरण्ये चन्द्रिकेव निष्फला द्रष्टुरभावात् ।
35044:अर्थशौच¦ अर्थानां तदुपायानां शौचम् तदर्जने शुद्धिः ।
43583:अविपट¦ अवीनां विस्तारः अवि + पटच् । मेषविस्तारे ।
48771:अष्टकर्म्मन्¦ अष्टौ कर्म्माण्यस्य । “आदाने च विसर्गे च
92876:ईग¦ गतौ इदित् इगिवत् । ईङ्गति ऐङ्गीत् ईङ्गते इत्येके ।
103310:उत्सङ्गादि¦ हरतीत्यर्थे ठञ्निमित्ते “हरत्युत्सङ्गादिभ्यः”
116665:उपयमनी¦ उपयम्यते कर्म्मणि ल्युट् । अग्न्याधानाङ्गे सि-
129649:ऋतपर्ण्ण¦ सूर्य्यवंश्ये नृपभेदे । “भगीरथसुतो राजा” इत्युप-
152527:कम्बोजादि¦ वार्त्तिकोक्ते तद्राजप्रत्ययस्य लुग्निमित्ते
154986:कर्ण्णप्रतिनाह¦ कर्ण्णरीगभेदे कर्ण्णगतरोगशब्दे विवृतिः
155531:कर्त्त¦ शैथिल्येशिथिलीकरणे आरम्भसंयोगशिथिलतापादने
168063:काण्डिका¦ स्त्रौ काण्डोऽस्त्यस्याः प्राशस्त्येन ठन् । १ लङ्काना-
174042:कायव्यूह¦ काये वातादीनां धातूनां सप्तानां त्वगादीनाञ्च
183916:किटकिटाय¦ किटकिटेत्यव्यक्तशब्दकरणे डाच्--क्यच्--नामधातुः
185573:कुक्कुटमण्डप¦ काशीस्थे मुक्तिमण्डपे स्थाने । तस्य तन्नाम
190538:कुम्भपद्यादि¦ बहुब्रीहौ पादशब्दान्त्यलोपङीष्निपातन
193408:कुशादिक¦ मावप्रकाशोक्ते तैलभेदे यथा
195196:कूर्द्द¦ क्रीडायां कुर्द्दवत् ।
198326:<>अथ¦ मार्गे मेधिरोपणम् “कृत्वा तु खलकं मार्गे समं गोम-
202448:केशवकीर्त्तिन्यास¦ तन्त्रसारोक्ते विष्णुपूजाङ्गे न्यास
221906:खदूरवासिनी¦ खे आकाशे दूरे वसति वस--णिनि ङीप् ।
221971:खन(मा)पान¦ अनुवंश्ये क्षत्रियभेदे “खन(मा)पानोऽङ्गदो-
224673:गङ्गावाक्यावली¦ गङ्गामाहात्म्यादिप्रतिपादकानां वाक्या-
233728:गिरिकच्छप¦ गिरौ पर्वतस्थदर्य्यां कच्छपः । पर्वतदरीस्थ-
243804:गोदावरी¦ गां स्वर्गं ददाति स्नानात् दा--वनिप् ङीप्
244412:गोपवनादि¦ बहुत्वे गोत्रप्रत्ययस्य लुग्निमित्ते शब्द-
281185:जातिमाला¦ जातिविशेषज्ञापके ग्रन्थभेदे ।
282487:जितु(त्त)म¦ मिथुनराशौ “क्रियतावुरि जितु(त्त)म कुलीर-
288885:डप¦ संहतौ उक्तौ डपवत् इदित् । डम्पयते अडिडम्पत ।
289330:णट¦ नृत्ये साभिनये नटकार्य्ये हिंसायामयं न णोपदेशी
294928:तरुष¦ हिंसायां बधकर्म्मसु “वनुष्यति तरुष्यति” निघण्टूक्तेः
303872:तृणविन्दु¦ ऋषिभेदे “जयद्रथेन पापेन यत् कृष्णा क्लेशिता
304912:तैलीन¦ तिलानां भवनं क्षेत्रं खञ् । तिलभवनयोग्ये क्षेत्रे
315843:दन्श¦ हिंसने रदकरणकव्यापारभेदे दंशने (कामडान)
332718:दुह¦ दोहने अन्तःस्थितद्रवद्रव्यस्याकर्षणेन बहिर्निस्मारणे
347882:द्विदाम्नी¦ द्वे दामनी वन्घनसाधने अस्या मनन्तत्वात् ङीपी-
348579:द्विशतिका¦ द्वे द्वे शते ददाति “पादशतस्य संख्यादेर्वीप्-
352735:धातक्यादिलेह¦ चक्रदत्तोक्ते लेहभेदे “धातकीबिल्वधन्या-
354930:धीरोष्णिन्¦ विश्वदेवभेदे । “शैलाभः परमक्रोधी धीरोष्णी
358029:ध्व्रण¦ शब्दे ध्रणवत् सर्वम् ।
361336:नन्दापुराण¦ नन्दां देवीमधिकृत्य पुराणम् । नान्दे उपपुरा-
363025:नरासन¦ नराकारे आसनभेदे तल्लणभेदादिकं रुद्रयामलोक्तं
367489:नाडीनक्षत्र¦ नाड्यां षड्नाडीचक्रनवनाडीचक्रयोः स्थितं
375561:निशाचरपति¦ निशाचरणां भूतानां पतिः । प्रमथपतौ
383052:पञ्चगव्यघृत¦ सुश्रुतोक्ते पक्वघृतभेदे “त्रिफलां चित्रकं मुस्तं
387789:पन्नागार¦ प्राच्ये गोत्रप्रवर्त्तकर्षिभेदे तस्यापत्यम् इञ् ।
389796:परिधूमन¦ सुश्रुतोक्ते तृषार्दितस्य उद्गारभेदरूपे उपद्रवभेदे
390184:परिमुखादि¦ ञ्यप्रत्ययनिमित्ते शब्दगणे स च गणः
398029:पिच्छादि¦ अस्त्यर्थे इलच्प्रत्ययनिमित्ते शब्दगणे यथा
402943:पुरुमीढ¦ ऐक्ष्वाक्यां सुहोत्रात् जाते अजनीढानुजे कौरव-
414340:प्रमीला¦ स्त्रौ प्र + मील--भावे अ । तन्द्र्याम अमरः ।
422256:फेण(न)क¦ स्वार्थे क संज्ञायां कन् वा । १ फेनशब्दार्थे
431107:भरतखण्ड¦ कुमारिकाखण्डे “कुमारिकेति विख्याता यस्या
431377:भल्लातकतैल¦ सुश्रुतोक्ते भल्लातकफलच्यवनजाते तैलभेदे
431410:भल्लातकविधान¦ सुश्रुतोक्ते सहस्रतत्फलसेवनप्रकारभेदे
434337:भीष्मरत्न¦ हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषे ।
439822:मत्स्यमुद्रा¦ पूजाङ्गे मुद्राभेदे
445810:म्रुन्च¦ गतौ सर्वं म्रुचवत् । म्रुञ्चति अम्रुचत् अम्नुञ्चीत् ।
445835:म्लुन्च¦ गतौ म्लुचवत् सर्वम् । म्लुञ्चति अम्लुचत् अम्लुञ्चीत्
456044:वर्गप्रकृति¦ वीजगणितोक्ते गणनाप्रकारभेदे तत्र दृश्यम् ।
456074:वर्ण्ण¦ स्तुतौ विस्तारे शुक्लादिवर्णकरणे उद्योगे दीपने च
482294:शिवघर्म्मज¦ शिवघर्माज्जायते जन--ड । मङ्गलग्रहे
487128:श्रुतायुस्¦ सूर्य्यवंश्ये नृपभेदे “नामागस्याम्बरीषोऽभूत् सिन्धु-
494893:समरभ¦ रतिबन्धभेदे “स्वजङ्घाद्वयसंयुक्तं कृत्वा योषित्पद-
511425:स्वरमण्डलिका¦ स्वराणां मण्डलमस्त्यस्य ठन् । वीणायाम्
516827:हेत्वन्तर¦ गौतमोक्ते निग्रहस्थानभेदे । “अविशेषोक्ते हेतौ
Sign up for free to join this conversation on GitHub. Already have an account? Sign in to comment